Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 48.1 māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm /
KūPur, 1, 2, 88.2 ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt //
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 13, 20.2 apālayat svakaṃ rājyaṃ nyāyena madhusūdane //
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 14, 80.3 yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ //
KūPur, 1, 15, 79.2 apālayat svakaṃ rājyaṃ bhāvaṃ tyaktvā tadāsuram //
KūPur, 1, 15, 230.2 ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ //
KūPur, 1, 16, 2.2 pālayāmāsa dharmeṇa trailokyaṃ sacarācaram //
KūPur, 1, 16, 40.2 jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ //
KūPur, 1, 17, 2.1 so 'tīva śaṅkare bhakto rājā rājyamapālayat /
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 20, 1.2 tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
KūPur, 1, 20, 54.1 rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
KūPur, 1, 21, 1.2 ailaḥ purūravāścātha rājā rājyamapālayat /
KūPur, 1, 21, 25.1 rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ /
KūPur, 1, 21, 28.1 tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam /
KūPur, 1, 21, 48.2 pālayāṃcakrire pṛthvīṃ jitvā sarvaripūn raṇe //
KūPur, 1, 22, 44.1 jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm /
KūPur, 1, 25, 97.3 vatsa vatsa hare viśvaṃ pālayaitaccarācaram //
KūPur, 1, 25, 99.1 saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham /
KūPur, 1, 27, 12.2 pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt //
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 6, 37.2 pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ //
KūPur, 2, 11, 19.2 aparigraha ityāhustaṃ prayatnena pālayet //
KūPur, 2, 15, 13.2 vratāni snātako nityaṃ pāvanāni ca pālayet //
KūPur, 2, 20, 26.2 yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet //