Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 13.1 pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /
RRĀ, R.kh., 2, 31.2 saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, R.kh., 2, 36.2 aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //
RRĀ, R.kh., 3, 12.1 piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /
RRĀ, R.kh., 3, 22.1 goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
RRĀ, R.kh., 3, 27.1 piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /
RRĀ, R.kh., 3, 30.2 harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām //
RRĀ, R.kh., 3, 42.1 aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /
RRĀ, R.kh., 5, 7.2 gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet //
RRĀ, R.kh., 5, 11.2 ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //
RRĀ, R.kh., 5, 32.1 tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /
RRĀ, R.kh., 5, 33.2 arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //
RRĀ, R.kh., 5, 35.1 sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /
RRĀ, R.kh., 5, 37.2 nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 5, 38.2 gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //
RRĀ, R.kh., 5, 39.3 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //
RRĀ, R.kh., 6, 16.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RRĀ, R.kh., 6, 17.1 dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /
RRĀ, R.kh., 6, 17.2 tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 20.1 evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /
RRĀ, R.kh., 6, 24.0 piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, R.kh., 6, 28.2 matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
RRĀ, R.kh., 6, 31.1 kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /
RRĀ, R.kh., 6, 31.2 tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //
RRĀ, R.kh., 6, 31.2 tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //
RRĀ, R.kh., 6, 33.2 vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet //
RRĀ, R.kh., 6, 37.2 evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 26.0 punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //
RRĀ, R.kh., 7, 27.1 meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, R.kh., 7, 50.1 vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam /
RRĀ, R.kh., 7, 55.1 pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /
RRĀ, R.kh., 8, 4.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
RRĀ, R.kh., 8, 8.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RRĀ, R.kh., 8, 11.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
RRĀ, R.kh., 8, 14.2 piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 20.1 adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /
RRĀ, R.kh., 8, 28.1 taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /
RRĀ, R.kh., 8, 37.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 42.1 mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /
RRĀ, R.kh., 8, 43.2 tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //
RRĀ, R.kh., 8, 44.2 bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ //
RRĀ, R.kh., 8, 49.2 ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //
RRĀ, R.kh., 8, 51.1 gandhena tāmratulyena hyamlapiṣṭena lepayet /
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 53.2 mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //
RRĀ, R.kh., 8, 62.1 tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
RRĀ, R.kh., 8, 62.2 kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //
RRĀ, R.kh., 8, 79.2 jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //
RRĀ, R.kh., 8, 80.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /
RRĀ, R.kh., 8, 86.1 piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /
RRĀ, R.kh., 8, 90.2 arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //
RRĀ, R.kh., 8, 97.1 piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 8, 99.1 akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 16.2 arjunasya tvacā peṣyā kāñjikenātilohitā //
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 9, 36.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
RRĀ, R.kh., 9, 38.2 piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //
RRĀ, R.kh., 9, 38.2 piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //
RRĀ, R.kh., 9, 41.2 pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, R.kh., 10, 18.2 pralepayetkāṃsyapātre piṣṭvā caṇakalepane //
RRĀ, R.kh., 10, 20.1 śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet /
RRĀ, R.kh., 10, 25.1 sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 3, 3.1 piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi /
RRĀ, Ras.kh., 3, 12.2 piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam //
RRĀ, Ras.kh., 3, 21.1 strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet /
RRĀ, Ras.kh., 3, 32.2 vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet //
RRĀ, Ras.kh., 3, 91.2 piṣṭvā talliptamūṣāyām abhrasattvaṃ kṣipeddhamet //
RRĀ, Ras.kh., 4, 18.2 samūlapattrāṃ sarpākṣīṃ sārdrāṃ piṣṭvā ca gandhakam //
RRĀ, Ras.kh., 4, 100.1 kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
RRĀ, Ras.kh., 5, 15.1 pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, Ras.kh., 5, 30.1 lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam /
RRĀ, Ras.kh., 6, 35.2 piṣṭvā pañcāmṛtaiḥ khādedvaṭikāṃ badarākṛtim //
RRĀ, Ras.kh., 6, 72.2 ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 78.2 viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet //
RRĀ, Ras.kh., 6, 81.1 ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet /
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 19.1 piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk /
RRĀ, Ras.kh., 7, 20.1 piṣṭaṃ taṇḍulasambhūtaṃ badarīṇāṃ phalaṃ samam /
RRĀ, Ras.kh., 7, 20.2 jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe //
RRĀ, Ras.kh., 7, 21.1 nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet /
RRĀ, Ras.kh., 7, 25.1 ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
RRĀ, Ras.kh., 7, 31.1 piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam /
RRĀ, Ras.kh., 7, 42.2 māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake //
RRĀ, Ras.kh., 7, 57.2 piṣṭvā vimardayettena liṅgaṃ māsamaharniśam //
RRĀ, Ras.kh., 7, 71.2 piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet //
RRĀ, Ras.kh., 8, 124.1 takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
RRĀ, V.kh., 2, 27.1 tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /
RRĀ, V.kh., 2, 35.1 kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /
RRĀ, V.kh., 3, 30.1 kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 39.1 kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
RRĀ, V.kh., 3, 41.1 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /
RRĀ, V.kh., 3, 52.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
RRĀ, V.kh., 3, 58.1 patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /
RRĀ, V.kh., 3, 80.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
RRĀ, V.kh., 3, 83.1 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 110.1 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRĀ, V.kh., 3, 113.2 piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 3, 119.1 amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 3, 122.1 mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /
RRĀ, V.kh., 3, 125.2 piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //
RRĀ, V.kh., 4, 90.3 sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //
RRĀ, V.kh., 5, 4.1 ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /
RRĀ, V.kh., 5, 9.1 śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 32.1 piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /
RRĀ, V.kh., 6, 37.1 palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /
RRĀ, V.kh., 6, 63.1 śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 87.2 piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //
RRĀ, V.kh., 6, 110.2 arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //
RRĀ, V.kh., 6, 118.2 saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //
RRĀ, V.kh., 6, 119.2 piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //
RRĀ, V.kh., 7, 12.3 snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //
RRĀ, V.kh., 7, 69.1 tena vā mṛtanāgena hyamlapiṣṭena lepayet /
RRĀ, V.kh., 7, 76.2 piṣṭvā dināvadhi //
RRĀ, V.kh., 8, 12.1 samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /
RRĀ, V.kh., 8, 57.1 madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /
RRĀ, V.kh., 8, 72.2 tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 118.4 tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 139.2 śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 9, 5.3 piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //
RRĀ, V.kh., 9, 12.2 dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //
RRĀ, V.kh., 9, 70.1 bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet /
RRĀ, V.kh., 9, 74.2 vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //
RRĀ, V.kh., 9, 98.1 pūrvoktabhasmasūtena amlapiṣṭena lepayet /
RRĀ, V.kh., 10, 7.2 tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 11, 23.2 tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //
RRĀ, V.kh., 11, 30.1 lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
RRĀ, V.kh., 13, 83.2 maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 95.2 strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 98.1 piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
RRĀ, V.kh., 13, 98.1 piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
RRĀ, V.kh., 14, 98.1 amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 14, 103.2 amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 15, 19.1 gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
RRĀ, V.kh., 15, 20.1 bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 45.2 amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //
RRĀ, V.kh., 15, 96.1 gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 34.2 daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, V.kh., 17, 36.2 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //
RRĀ, V.kh., 17, 49.2 asthīni ca samaṃ piṣṭvā drute hemni pravāpayet //
RRĀ, V.kh., 17, 62.2 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //
RRĀ, V.kh., 18, 11.2 strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //
RRĀ, V.kh., 18, 124.1 dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /
RRĀ, V.kh., 18, 135.2 vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 70.2 śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //
RRĀ, V.kh., 19, 119.2 piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
RRĀ, V.kh., 20, 28.1 pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /
RRĀ, V.kh., 20, 32.1 palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /
RRĀ, V.kh., 20, 82.2 piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
RRĀ, V.kh., 20, 93.2 piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //
RRĀ, V.kh., 20, 140.2 śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //