Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 20.0 upa prakṣe madhumati kṣiyantaḥ puṣyanto rayiṃ dhīmahe tam indra //
Aitareyabrāhmaṇa
AB, 1, 29, 11.0 yatasrucā mithunā yā saparyataḥ asaṃyatto vrate te kṣeti puṣyatīti //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
Atharvaveda (Paippalāda)
AVP, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam mānuṣam /
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
Atharvaveda (Śaunaka)
AVŚ, 3, 14, 2.2 sam indro yo dhanaṃjayo mayi puṣyata yad vasu //
AVŚ, 3, 14, 4.1 ihaiva gāva etaneho śakeva puṣyata /
AVŚ, 3, 14, 5.1 śivo vo goṣṭho bhavatu śāriśākeva puṣyata /
AVŚ, 4, 24, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVŚ, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 7, 10, 1.2 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 60, 7.1 ihaiva sta mānu gāta viśvā rūpāṇi puṣyata /
AVŚ, 7, 79, 3.1 āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī /
AVŚ, 13, 2, 10.1 udyan raśmīn ātanuṣe viśvā rūpāṇi puṣyasi /
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 18, 1, 22.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 10.2 yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 13.4 iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca //
BĀU, 6, 4, 24.2 asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe /
BĀU, 6, 4, 27.3 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 4.3 sahasrapoṣaṃ vaḥ puṣyāsam /
Jaiminigṛhyasūtra
JaimGS, 2, 6, 7.0 evaṃ prayuñjāno 'nantaṃ mahāntaṃ poṣaṃ puṣyati //
Jaiminīyabrāhmaṇa
JB, 1, 21, 11.0 pra ha saptadaśa saptadaśa sahasrapoṣān puṣyati ya evaṃ vidvān agnihotraṃ juhoti //
Kauśikasūtra
KauśS, 11, 10, 13.4 asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe /
Kāṭhakasaṃhitā
KS, 7, 7, 36.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 8, 46.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 8, 15, 37.0 sa imān poṣān apuṣyat //
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
KS, 9, 11, 22.0 ahnā devān asṛjata te śuklaṃ varṇam apuṣyan //
KS, 11, 2, 91.0 sa īśvaro 'nyadrūpaṃ poṣṭoḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 3.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
MS, 1, 2, 5, 5.6 sahasrapoṣaṃ puṣyantī parameṇa paśunā krīyasva /
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 5, 9, 33.0 puṣyati sahasram //
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 7, 2, 29.0 sa imān poṣān apuṣyat //
MS, 1, 7, 3, 20.0 atha yad agnir bahudhā vihriyata imān poṣān pupoṣa //
MS, 2, 2, 3, 14.0 yo bahupuṣṭas tasya gṛhāt kṣīram āhareyuḥ //
MS, 2, 7, 7, 1.8 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
Mānavagṛhyasūtra
MānGS, 2, 11, 12.2 madhye poṣasya puṣyatām ā tvā prāpann adyāyavaḥ /
MānGS, 2, 11, 17.1 praitu rājā varuṇo revatībhir asmin sthāne tiṣṭhatu puṣyamāṇaḥ /
MānGS, 2, 13, 6.11 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
PB, 10, 1, 6.0 taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti //
PB, 10, 1, 15.0 tam u puṣṭir ity āhus trivṛddhy evaiṣa puṣṭaḥ //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 6, 16.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.2 daivān poṣān puṣyati /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
Taittirīyabrāhmaṇa
TB, 2, 3, 3, 1.10 sa sāhasram apuṣyat //
TB, 2, 3, 3, 2.2 sauṣadhībhir vanaspatibhir apuṣyat /
TB, 2, 3, 3, 2.4 sa marīcibhir apuṣyat /
TB, 2, 3, 3, 2.6 tad vayobhir apuṣyat /
TB, 2, 3, 3, 2.8 sa raśmibhir apuṣyat /
TB, 2, 3, 3, 2.10 sā nakṣatrair apuṣyat /
TB, 2, 3, 3, 2.12 so 'horātrair ardhamāsair māsair ṛtubhiḥ saṃvatsarenāpuṣyat /
TB, 2, 3, 3, 2.13 tān poṣān puṣyati /
TB, 2, 3, 3, 2.14 yāṃs te 'puṣyan /
Taittirīyasaṃhitā
TS, 1, 5, 6, 15.1 sahasrapoṣaṃ vaḥ puṣyāsam //
TS, 1, 5, 6, 26.2 sahasrapoṣaṃ vaḥ puṣyāsam //
TS, 1, 7, 4, 49.1 tvaṣṭur ahaṃ devayajyayā paśūnāṃ rūpam puṣeyam iti //
TS, 2, 1, 9, 4.9 puṣyati prajayā paśubhiḥ //
TS, 2, 2, 12, 25.1 vāyo śataṃ harīṇāṃ yuvasva poṣyānām /
TS, 6, 1, 2, 53.0 dyumnaṃ vṛṇīta puṣyasa ity āha //
Vasiṣṭhadharmasūtra
VasDhS, 6, 28.1 śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 8.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 11, 67.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 9.3 tvaṣṭur ahaṃ devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam /
Āpastambadharmasūtra
ĀpDhS, 2, 20, 8.0 mahāntaṃ poṣaṃ puṣyati //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 5.7 tathā puṣyati /
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 3.0 astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti //
Ṛgveda
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 64, 14.2 dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ //
ṚV, 1, 81, 9.1 ete ta indra jantavo viśvam puṣyanti vāryam /
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 113, 15.1 āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā /
ṚV, 1, 114, 1.2 yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam //
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 2, 27, 15.1 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan /
ṚV, 3, 10, 3.2 so agne dhatte suvīryaṃ sa puṣyati //
ṚV, 3, 45, 3.1 gambhīrāṁ udadhīṃr iva kratum puṣyasi gā iva /
ṚV, 3, 55, 19.1 devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna /
ṚV, 4, 8, 5.2 ya īm puṣyanta indhate //
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 4, 21, 1.2 vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 48, 5.1 vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām /
ṚV, 5, 6, 6.1 pro tye agnayo 'gniṣu viśvam puṣyanti vāryam /
ṚV, 5, 26, 6.1 samidhānaḥ sahasrajid agne dharmāṇi puṣyasi /
ṚV, 5, 34, 5.1 na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana /
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 5, 37, 5.1 puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti /
ṚV, 5, 50, 1.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
ṚV, 6, 2, 1.2 tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi //
ṚV, 6, 2, 5.2 vayāvantaṃ sa puṣyati kṣayam agne śatāyuṣam //
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 35, 1.1 kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ /
ṚV, 7, 32, 9.2 taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave //
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 56, 5.1 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam //
ṚV, 7, 57, 5.2 pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ //
ṚV, 8, 26, 20.1 yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso /
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 8, 41, 5.2 sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same //
ṚV, 8, 97, 3.2 svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ //
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 3.2 tvaṃ vasūni pārthivā divyā ca soma puṣyasi //
ṚV, 10, 11, 5.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 19, 3.1 punar etā ni vartantām asmin puṣyantu gopatau /
ṚV, 10, 71, 11.1 ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu /
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 132, 3.2 dadvāṁ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni //
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 170, 1.2 vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati //
Ṛgvedakhilāni
ṚVKh, 1, 9, 1.2 sa puṣyaty annaṃ śatam āvirukthyam manā piban prayatam ādayitnu //
ṚVKh, 1, 9, 2.2 yānīha puṣyantu vidhā janeṣu yer aśnatho vidathe somapeyam //
ṚVKh, 2, 6, 9.1 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
ṚVKh, 2, 6, 13.1 pakvāṃ puṣkariṇīṃ puṣṭāṃ piṅgalāṃ padmamālinīm /
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Avadānaśataka
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
Buddhacarita
BCar, 2, 5.1 puṣṭāśca tuṣṭāśca tathāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ /
BCar, 5, 61.2 aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa //
BCar, 8, 17.2 svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva //
Carakasaṃhitā
Ca, Sū., 21, 34.2 svapnaprasaṅgācca naro varāha iva puṣyati //
Ca, Sū., 21, 42.2 śleṣmā puṣṇāti cāṅgāni sthairyaṃ bhavati cāyuṣaḥ //
Ca, Sū., 23, 31.2 narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati //
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Ca, Cik., 2, 3, 3.1 māṣaparṇabhṛtāṃ dhenuṃ gṛṣṭiṃ puṣṭāṃ catuḥstanīm /
Mahābhārata
MBh, 1, 8, 9.2 jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca /
MBh, 1, 45, 11.1 tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ /
MBh, 1, 73, 36.12 puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te /
MBh, 1, 78, 21.4 tato bhartā ca pūjyaśca poṣyāṃ poṣayatīha mām //
MBh, 1, 105, 7.60 hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ //
MBh, 1, 122, 8.2 tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 142, 25.2 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ /
MBh, 1, 148, 4.1 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ /
MBh, 1, 151, 13.9 bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama /
MBh, 1, 154, 15.5 tayor vivāhaḥ sakhyaṃ ca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 165, 14.2 puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām /
MBh, 1, 165, 14.3 supuṣṭāṅgīṃ suyonikām /
MBh, 1, 168, 20.1 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana /
MBh, 1, 188, 22.64 pupoṣa ca vapur yasya tasyānugaṃ punaḥ /
MBh, 1, 188, 22.65 sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha /
MBh, 2, 5, 66.2 tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ //
MBh, 2, 19, 13.1 tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam /
MBh, 2, 47, 4.2 uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ //
MBh, 3, 17, 6.1 tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam /
MBh, 3, 47, 9.2 pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 54, 20.1 svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ /
MBh, 3, 196, 10.3 puṣṇanti cāpi mahatā snehena dvijasattama //
MBh, 3, 198, 8.2 hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām //
MBh, 3, 293, 11.1 pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān /
MBh, 4, 3, 7.3 arogā bahulā puṣṭāḥ kṣīravatyo bahuprajāḥ /
MBh, 4, 5, 4.4 gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 4, 67, 37.1 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 70, 26.1 unmādam eke puṣyanti yāntyanye dviṣatāṃ vaśam /
MBh, 5, 70, 33.1 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati /
MBh, 5, 71, 35.2 ghorāṇi rūpāṇi tathaiva cāgnir varṇān bahūn puṣyati ghorarūpān /
MBh, 5, 105, 3.1 kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ /
MBh, 5, 157, 18.2 puṣṭāste 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 6, BhaGī 15, 13.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MBh, 6, 72, 2.1 puṣṭam asmākam atyantam abhikāmaṃ ca naḥ sadā /
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 87, 65.1 tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ /
MBh, 7, 89, 8.1 kulīnāryajanopetaṃ tuṣṭapuṣṭam anuddhatam /
MBh, 8, 12, 5.1 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān /
MBh, 9, 5, 9.2 puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam //
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 38, 44.2 ākulākulam utsṛṣṭaṃ hṛṣṭapuṣṭajanānvitam //
MBh, 12, 47, 8.1 svareṇa puṣṭanādena tuṣṭāva madhusūdanam /
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 69, 20.1 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī /
MBh, 12, 95, 3.2 saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 129, 11.1 anuraktena puṣṭena hṛṣṭena jagatīpate /
MBh, 12, 149, 21.2 na ca puṣṇanti saṃvṛddhāste mātāpitarau kvacit //
MBh, 12, 229, 3.3 puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ //
MBh, 12, 253, 27.1 aṇḍebhyastvatha puṣṭebhyaḥ prajāyanta śakuntakāḥ /
MBh, 12, 277, 19.2 ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ //
MBh, 12, 287, 11.2 puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ //
MBh, 13, 9, 19.2 puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati //
MBh, 13, 49, 21.2 savarṇastaṃ ca poṣeta savarṇastasya jāyate //
MBh, 13, 62, 40.2 agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha //
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 84, 76.2 jātasnehāśca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ //
MBh, 13, 86, 8.1 tāstu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ /
MBh, 13, 86, 13.2 jātasnehāśca sauhārdāt pupuṣuḥ stanyavisravaiḥ //
MBh, 13, 96, 22.2 cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu /
MBh, 13, 105, 8.1 mā me hārṣīr hastinaṃ putram enaṃ duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña /
MBh, 13, 134, 46.2 tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate //
MBh, 14, 19, 37.3 tathā māṃsaṃ ca medaśca snāyvasthīni ca poṣati //
MBh, 14, 93, 21.2 striyo rakṣyāśca poṣyāśca naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 22.1 anukampito naro nāryā puṣṭo rakṣita eva ca /
MBh, 15, 12, 2.2 tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret //
MBh, 15, 12, 13.1 tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ /
Manusmṛti
ManuS, 4, 231.2 anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
ManuS, 7, 171.1 yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam /
ManuS, 9, 36.2 na ca yoniguṇān kāṃścid bījaṃ puṣyati puṣṭiṣu //
Rāmāyaṇa
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Ay, 45, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 47, 20.1 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca /
Rām, Ay, 80, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 88, 10.2 evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ //
Rām, Ki, 25, 37.1 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā /
Rām, Su, 3, 4.1 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm /
Rām, Su, 9, 16.2 kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam //
Rām, Yu, 17, 38.1 yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ /
Rām, Yu, 116, 37.2 hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha //
Rām, Utt, 33, 4.1 so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām /
Rām, Utt, 51, 2.2 ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām //
Rām, Utt, 56, 5.1 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam /
Rām, Utt, 69, 15.1 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam /
Rām, Utt, 69, 17.1 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam /
Rām, Utt, 83, 11.2 tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte //
Rām, Utt, 89, 9.2 hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā //
Rām, Utt, 90, 25.2 hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat //
Rām, Utt, 97, 19.2 bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau //
Rām, Utt, 99, 14.1 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ /
Saundarānanda
SaundĀ, 7, 7.1 puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām /
SaundĀ, 10, 20.1 puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 59.2 dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati //
AHS, Sū., 14, 34.2 svapnaprasaṅgāc ca kṛśo varāha iva puṣyati //
AHS, Śār., 1, 58.1 sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame /
AHS, Śār., 2, 21.1 puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā /
AHS, Śār., 3, 60.1 yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 21, 7.2 snehaśca dhātūn saṃśuṣkān puṣṇātyāśūpayojitaḥ //
AHS, Utt., 13, 40.1 tatra yannavanītaṃ syāt puṣṇīyāt tena kukkuṭam /
AHS, Utt., 39, 66.1 bhallātakāni puṣṭāni dhānyarāśau nidhāpayet /
AHS, Utt., 39, 75.1 puṣṭāni pākena paricyutāni bhallātakāny āḍhakasaṃmitāni /
Bodhicaryāvatāra
BoCA, 6, 82.1 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
BoCA, 6, 82.1 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 223.2 adhunā saha jāmātrā puṣṇīmo bhaginīm iti //
BKŚS, 18, 288.2 prajñātaiḥ phalamūlaiś ca puṣṇāmi viphalāṃ tanum //
BKŚS, 18, 309.2 nārikelādibhiś cāṅgam apuṣāvopabṛṃhibhiḥ //
BKŚS, 22, 138.2 varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām //
BKŚS, 27, 103.2 na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam //
BKŚS, 27, 105.1 tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ /
Daśakumāracarita
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 1, 1, 80.2 so 'pi sodaramāgatamiva manyamāno viśeṣeṇa pupoṣa //
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 6, 117.1 puṣṭaṃ ca tamudriktadhātumekadā mṛgānveṣaṇāya ca prayāte dhanyake sā dhūminī riraṃsayopātiṣṭhata //
Divyāvadāna
Divyāv, 11, 22.1 putradāraṃ ca me bahu poṣitavyamiti //
Kirātārjunīya
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 11, 20.1 mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 25.2 pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi //
KumSaṃ, 3, 63.2 na hīśvaravyāhṛtayaḥ kadācit puṣyanti loke viparītam artham //
KumSaṃ, 7, 18.2 kāmapy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dharoṣṭhaḥ //
KumSaṃ, 7, 78.1 prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.1 rūḍhamūlaḥ phalabharaiḥ puṣṇann aniśam arthinaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 6, 30.2 asyāṃ suvarṇālaṃkāraḥ puṣṇāti nitarāṃ śriyam //
Kūrmapurāṇa
KūPur, 1, 11, 155.1 satkriyā girijā śuddhā nityapuṣṭā nirantarā /
KūPur, 1, 27, 34.2 hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ //
KūPur, 1, 41, 4.2 suṣumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim //
KūPur, 1, 41, 6.1 viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
KūPur, 1, 41, 6.2 viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā //
KūPur, 1, 41, 7.1 saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam /
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 2, 21, 47.1 śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
KūPur, 2, 26, 46.2 anaḍudaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
KūPur, 2, 35, 5.2 paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan //
Laṅkāvatārasūtra
LAS, 1, 44.111 vikalpayanti puṣṇanti na praśamaṃ pratilabhante /
LAS, 2, 126.14 svacittadhātuvikalpena te puṣṇanti /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
Liṅgapurāṇa
LiPur, 1, 39, 29.1 hṛṣṭapuṣṭāstayā siddhyā prajā vai vigatajvarāḥ /
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
LiPur, 2, 12, 17.2 suṣumṇākhyaḥ sadā raśmiḥ puṣṇāti śiśiradyutim //
LiPur, 2, 12, 22.1 devānpitṝṃś ca puṣṇāti sudhayāmṛtayā sadā /
LiPur, 2, 12, 23.1 puṣṇātyoṣadhijātāni dehināmātmaśuddhaye /
LiPur, 2, 12, 28.2 puṣṇāti devatāḥ sarvāḥ kavyaiḥ pitṛgaṇānapi //
LiPur, 2, 55, 6.1 pṛṣṭaḥ kailāsaśikhare hṛṣṭapuṣṭatanūruhaḥ /
Matsyapurāṇa
MPur, 142, 75.1 hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ /
MPur, 161, 55.1 gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ /
Meghadūta
Megh, Uttarameghaḥ, 20.2 kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām //
Suśrutasaṃhitā
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Cik., 25, 28.1 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
Tantrākhyāyikā
TAkhy, 1, 56.1 puṣṭaṃ nigrahaṃ kariṣyāmīti //
Viṣṇupurāṇa
ViPur, 2, 3, 18.3 samīpato mahābhāgā hṛṣṭapuṣṭajanākulāḥ //
ViPur, 2, 9, 18.2 puṣṇātyoṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat //
ViPur, 2, 13, 19.2 poṣaṇaṃ puṣyamāṇaśca sa tena vavṛdhe mune //
ViPur, 5, 10, 21.2 tena saṃvardhitaiḥ sasyaistuṣṭāḥ puṣṭā bhavanti vai //
Viṣṇusmṛti
ViSmṛ, 82, 22.1 śūdrānnapuṣṭān //
ViSmṛ, 90, 5.1 anena karmaṇā puṣyate //
Śatakatraya
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 1, 46.1 rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa /
ŚTr, 3, 63.2 prasanne tvayy antaḥsavayamuditacintāmaṇigaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 42.2 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ //
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /
BhāgPur, 3, 30, 10.2 puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam //
BhāgPur, 3, 31, 25.1 paracchandaṃ na viduṣā puṣyamāṇo janena saḥ /
BhāgPur, 11, 7, 59.1 prajāḥ pupuṣatuḥ prītau dampatī putravatsalau /
BhāgPur, 11, 7, 61.2 vimohitau dīnadhiyau śiśūn pupuṣatuḥ prajāḥ //
BhāgPur, 11, 7, 73.2 puṣṇan kuṭumbaṃ kṛpaṇaḥ sānubandho 'vasīdati //
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
Bhāratamañjarī
BhāMañj, 1, 930.2 puṣṇāti dṛṣṭamātrastu cittaṃ sātiśayo janaḥ //
BhāMañj, 1, 1162.2 paścāttāpaṃ hi puṣṇāti kālahīno manorathaḥ //
BhāMañj, 8, 74.2 puṣṭāṅgo yo dhanāḍhyānāṃ praṇayī putravatpriyaḥ //
BhāMañj, 13, 840.2 devavrato 'vadatpuṣṭo mithilādhipateḥ kathām //
Garuḍapurāṇa
GarPur, 1, 51, 24.2 anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
GarPur, 1, 70, 23.2 yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ //
GarPur, 1, 83, 38.1 śrāddhakṛcca svapuṣṭāyāṃ triḥ saphta kulam uddharet /
Hitopadeśa
Hitop, 1, 56.5 sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ /
Hitop, 2, 19.1 tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 2.0 varaiḥpuṣṇāti dhyāyinaḥ iti vapuḥśabdasyānvarthatā bhaktānugrahaṇāya tattadākāragrahaṇasyāgameṣūpadiṣṭatvāt //
Narmamālā
KṣNarm, 1, 81.2 so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 sthūlāṇvaṃśamalaiḥ bhāgaḥ sthūlāṇvaṃśamalaiḥ sarve śarīraṃ bhidyante puṣṇāti dhātavastridhā /
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
Rasamañjarī
RMañj, 6, 27.1 puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /
Rasārṇava
RArṇ, 18, 221.2 uttiṣṭhati na sandehaḥ puṣṭāṅgo bhāskaro yathā /
Rājanighaṇṭu
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, 13, 172.1 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
RājNigh, Pānīyādivarga, 64.2 pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ //
RājNigh, Kṣīrādivarga, 32.2 puṣṇanti dhātavaḥ sarve balapuṣṭivivardhanam //
RājNigh, Rogādivarga, 101.1 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
Smaradīpikā
Smaradīpikā, 1, 41.2 kāmotsukā gāḍharatipriyā ca madhye ca puṣṭā kariṇī matā ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 2.0 yuṣmākaṃ śivaṃ bhadraṃ dadhatu puṣṇantu kurvantu vā //
Tantrasāra
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Dvāviṃśam āhnikam, 27.2 śaktis tu tadvad uditāṃ sṛṣṭiṃ puṣṇāti no tadvān //
Tantrāloka
TĀ, 1, 40.2 bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛ ca //
TĀ, 1, 42.2 tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca //
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
Ānandakanda
ĀK, 1, 19, 191.1 pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham /
Āryāsaptaśatī
Āsapt, 2, 515.1 vrīḍāprasaraḥ prathamaṃ tad anu ca rasabhāvapuṣṭaceṣṭeyam /
Āsapt, 2, 576.1 svayam upanītair aśanaiḥ puṣṇantī nīḍanirvṛtaṃ dayitam /
Āsapt, 2, 625.2 puṣyati ca mānacarcāṃ gṛhiṇī saphalayait cotkalikām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 11.0 rasapoṣyam āha puṣyanti tv ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 11.0 rasapoṣyam āha puṣyanti tv ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 7.0 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 32.2 bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu //
Śukasaptati
Śusa, 17, 3.9 tataḥ ṣaṇḍaṃ yavakāśādibhiḥ pupoṣa /
Śusa, 21, 1.1 anyasmindine prabhāvatyā puṣṭaḥ śukaḥ prāha /
Śyainikaśāstra
Śyainikaśāstra, 4, 26.1 atipuṣṭastu vikṛtimaśaktim atikarṣitaḥ /
Śyainikaśāstra, 4, 47.1 puṣṭāneva mṛgavyāyāṃ yojayenmanaso mude /
Śyainikaśāstra, 5, 35.1 tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān /
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Abhinavacintāmaṇi
ACint, 1, 127.2 rātrau śītāṃśukiraṇair dhātūn puṣyanti te malāḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 68.1 puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 34.1 śūdrānnarasapuṣṭasyāpy adhīyānasya nityaśaḥ /
ParDhSmṛti, 12, 37.1 mṛtasūtakapuṣṭāṅgo dvijaḥ śūdrānnabhojanaḥ /
Rasārṇavakalpa
RAK, 1, 64.1 puṣṭāṃ kumārīṃ bahulārasaṃ ca niṣpīḍya teṣāṃ rasamūlakena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 13.1 mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 21.2 tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone /
SkPur (Rkh), Revākhaṇḍa, 26, 16.1 stutibhiśca supuṣṭābhistuṣṭāva parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 45, 6.1 hṛṣṭapuṣṭo vasan martye sa surairnābhibhūyate /
SkPur (Rkh), Revākhaṇḍa, 50, 27.3 parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 156, 14.1 pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 29.1 hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 35.1 tataḥ provāca vacanaṃ hṛṣṭapuṣṭo dvijottamaḥ /
Sātvatatantra
SātT, 5, 33.1 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ /
SātT, 9, 17.1 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam /