Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 14.1 vedopavedavedāṅgādīnyabhivyasya pūritaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 3.2 sarvamāpūritaṃ vyoma vāryaughaiḥ pūrite tadā //
SkPur (Rkh), Revākhaṇḍa, 14, 36.2 trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca //
SkPur (Rkh), Revākhaṇḍa, 26, 141.1 arghyaṃ dattvā tataḥ paścātkarakaṃ vāripūritam /
SkPur (Rkh), Revākhaṇḍa, 46, 8.1 pure janāśca dṛśyante bhājanairannapūritaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 12.1 tathaiva vividhān kośāṃs tatra kāñcanapūritān /
SkPur (Rkh), Revākhaṇḍa, 49, 33.1 tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 2.3 dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā //
SkPur (Rkh), Revākhaṇḍa, 90, 44.2 pāñcajanyaśvasahasā pūritaḥ purasannidhau //
SkPur (Rkh), Revākhaṇḍa, 103, 114.1 śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham /
SkPur (Rkh), Revākhaṇḍa, 109, 6.1 hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 148, 7.2 karakaṃ vārisaṃyuktaṃ śālitaṃdulapūritam //
SkPur (Rkh), Revākhaṇḍa, 153, 41.2 dhanaputrakalatrāṇāṃ pūrayedvatsaratrayāt //
SkPur (Rkh), Revākhaṇḍa, 158, 8.2 śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu //
SkPur (Rkh), Revākhaṇḍa, 181, 59.2 tava prasādāddeveśa pūryantāṃ me manorathāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 59.1 vilobhayantī ca jagadbhāti pūrayatī diśaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 177.1 caturdhā pūrayelliṅgaṃ tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 214, 11.1 na ca me pūritaṃ liṅgaṃ yāsyāmi yadi manyase /