Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 3.2 sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
ViPur, 3, 3, 6.1 vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇāmavekṣya ca /
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 5, 14, 7.1 tatastamatighorākṣam avekṣyātibhayāturāḥ /
ViPur, 5, 34, 34.1 tāmavekṣya janastrāsavicalallocano mune /
ViPur, 5, 35, 12.2 arājyārhaṃ yadorvaṃśamavekṣya musalāyudham //
ViPur, 5, 37, 64.1 sa tatpādaṃ mṛgākāram avekṣyārādavasthitaḥ /