Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Sūryaśatakaṭīkā
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
Atharvaprāyaścittāni
AVPr, 4, 1, 2.0 apy ekasyāṃ dhītāyām adhītā dohayet //
AVPr, 4, 1, 2.0 apy ekasyāṃ dhītāyām adhītā dohayet //
AVPr, 4, 1, 3.0 adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta //
AVPr, 4, 1, 3.0 adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta //
Atharvaveda (Paippalāda)
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 5, 16, 5.1 iḍānāṃ putrā uta mitriyāṇāṃ payo dhayantv ahṛṇīyamānāḥ /
AVP, 12, 11, 9.2 ājarasaṃ dhayatu mātaraṃ vaśī brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 10, 1.2 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ //
AVŚ, 7, 56, 3.1 yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi /
AVŚ, 9, 5, 23.1 nāsyāsthīni bhindyān na majjño nir dhayet /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 17.1 gāṃ dhayantīṃ na parasmai prabrūyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
BaudhGS, 2, 1, 11.1 dhayantamanumantrayate /
BaudhGS, 2, 1, 11.2 dyauste pṛṣṭhaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 11.2 upasṛjan mātre vatsam dhārayan dharuṇo dhayan /
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.7 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BhārGS, 1, 25, 5.2 ayaṃ kumāro jarāṃ dhayatu dīrghamāyuḥ /
BhārGS, 3, 6, 16.0 na mṛnmayaṃ prati dhayīta //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 27.3 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
Gautamadharmasūtra
GautDhS, 1, 9, 24.1 gāṃ dhayantīṃ parasmai nācakṣīta //
Gopathabrāhmaṇa
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 2, 4, 18, 12.0 dhītarasaṃ vā etat savanaṃ yat tṛtīyasavanam //
GB, 2, 4, 18, 13.0 atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 5.4 gaur gām adhaiṣīt /
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
HirGS, 2, 4, 3.2 ayaṃ kumāro jarāṃ dhayatu sarvamāyuretu /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.7 dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
Jaiminīyabrāhmaṇa
JB, 1, 156, 9.0 dhītam iva vai tṛtīyasavanam //
JB, 1, 156, 10.0 jāgataṃ suparṇa āharann adhayat //
JB, 1, 164, 9.0 dhītam iva hy āsīt //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 217, 12.0 dhītevaiṣā yad rātriḥ //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 7.0 marutām evainad gāvo dhayanti //
Jaiminīyaśrautasūtra
JaimŚS, 24, 11.0 prattāyāṃ pūrvaṃ śyāvāśvaṃ gaur dhayati marutām iti //
Kauśikasūtra
KauśS, 13, 1, 20.0 anaḍuhi dhenuṃ dhayati //
KauśS, 13, 1, 21.0 dhenau dhenuṃ dhayantyām //
KauśS, 13, 21, 1.1 atha yatraitad anaḍvān dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 21, 2.1 anaḍvān dhenum adhayad indro go rūpam āviśat /
KauśS, 13, 22, 1.1 atha yatraitad dhenur dhenuṃ dhayati tatra juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
Kāṭhakasaṃhitā
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
KS, 12, 3, 23.0 sakṛn mādhā viṣṇo //
KS, 12, 3, 24.0 dvir mādhā viṣṇo //
KS, 12, 3, 25.0 trir mādhā viṣṇa iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 54.0 puruṣakṣīraṃ dhayati //
MS, 2, 3, 5, 59.0 nir iva dhayati //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 14.0 gāṃ dhayantīṃ parasmai nācakṣīta //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 3.11 ati hi saṃdhāṃ dhayati //
Taittirīyasaṃhitā
TS, 6, 1, 6, 35.0 yam mukhena samagṛhṇāt tad adhayat //
TS, 6, 1, 6, 38.0 dhītam iva hi manyante //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 51.2 upasṛjan dharuṇaṃ mātre dharuṇo mātaraṃ dhayan /
Vārāhagṛhyasūtra
VārGS, 1, 32.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnamagne salilasya madhye /
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 6.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnam agne salilasya madhye /
VārŚS, 3, 2, 7, 45.1 yadā pipeṣa mātaraṃ putraḥ pramudito dhayan /
VārŚS, 3, 2, 8, 3.1 yad āpipeṣa mātaraṃ putraḥ pramudito dhayan /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.3 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapyātam agne sarirasya madhye /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 5.3 tāṃ vyaukṣad oṣa dhayeti /
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
Ṛgveda
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 1, 179, 4.2 lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam //
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 2, 35, 13.1 sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti /
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 5, 1, 3.2 ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ //
ṚV, 8, 70, 15.2 ajāṃ sūrir na dhātave //
ṚV, 8, 94, 1.1 gaur dhayati marutāṃ śravasyur mātā maghonām /
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 115, 1.1 citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave /
Mahābhārata
MBh, 3, 126, 28.1 mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā /
Manusmṛti
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
Divyāvadāna
Divyāv, 17, 157.1 ekaikā kathayati māṃ dhaya māṃ dhaya //
Divyāv, 17, 157.1 ekaikā kathayati māṃ dhaya māṃ dhaya //
Divyāv, 17, 159.1 māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā //
Divyāv, 17, 159.1 māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā //
Kūrmapurāṇa
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
Liṅgapurāṇa
LiPur, 1, 70, 235.1 dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate /
LiPur, 1, 70, 235.2 dhayanto jajñire vācaṃ gandharvāstena te smṛtāḥ //
Suśrutasaṃhitā
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Sūryaśataka
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 2, 33.1 athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 140.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
Garuḍapurāṇa
GarPur, 1, 96, 44.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 4.0 ye dharitryā bhuvo rasaṃ jalaṃ dhayanti pibanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 6.0 kiṃbhūtā iva dhayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //