Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 2.0 trir anūktāyāṃ prathamāyāṃ pradakṣiṇaṃ trir manthati gāyatraṃ chando 'nuprajāyasvety etair mantraiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 1, 10.0 prāṇāpānau prajā anuprajāyante //
GB, 2, 2, 1, 14.0 prāṇāpānau paśavo 'nuprajāyante //
Jaiminīyabrāhmaṇa
JB, 1, 67, 8.0 ta ekādaśam anuprajāyante //
Kauśikasūtra
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
Kāṭhakasaṃhitā
KS, 6, 5, 50.0 etaṃ vai prajāyamānaṃ prajā anuprajāyante //
KS, 10, 3, 29.0 saṃvatsaraṃ hy annam anuprajāyate //
KS, 11, 2, 66.0 ahorātre paśavo 'nuprajāyante //
KS, 13, 8, 33.0 ahorātre vai mitrāvaruṇā ahorātre prajā anuprajāyante //
KS, 20, 12, 6.0 saptadaśaṃ saṃvatsaram annam anuprajāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 40.0 agniṃ vai prajā anuprajāyante //
MS, 1, 10, 13, 20.0 tā etām anuprajāyante //
MS, 1, 10, 13, 22.0 tā etām anuprajāyante //
MS, 2, 3, 7, 44.0 atho bṛhatīṃ hy ayātayāmnīṃ paśavo 'nuprajāyante //
Pañcaviṃśabrāhmaṇa
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 6, 3, 4.0 dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ //
PB, 7, 6, 5.0 tato bṛhad anuprājāyata bṛhan maryā idaṃ sa jyog antarabhūd iti tad bṛhato bṛhattvam //
PB, 10, 1, 9.0 tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante //
PB, 10, 6, 8.0 virūpam enam anuprajāyate ya evaṃ veda //
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.12 gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgataṃ chando 'nuprajāyasva /
TS, 1, 3, 7, 1.12 gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgataṃ chando 'nuprajāyasva /
TS, 1, 5, 1, 29.0 tasmāt saṃvatsaram prajāḥ paśavo 'nuprajāyante //
TS, 6, 3, 7, 1.3 saptadaśānvāha dvādaśa māsāḥ pañcartavaḥ sa saṃvatsaraḥ saṃvatsaram prajā anuprajāyante prajānām prajananāya /
TS, 6, 5, 8, 7.0 tasmāt prāṇam prajā anuprajāyante //
TS, 6, 5, 8, 21.0 tasmād imām prajā anuprajāyante //
Vārāhagṛhyasūtra
VārGS, 14, 13.12 sā mām anuvratā bhava sā mām anuprajāyasva /
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //