Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.22 anyonyajananā yathā mṛtpiṇḍo ghaṭaṃ janayati /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.6 tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.7 yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham /
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //