Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 13, 3.1 śivā asya hṛdayaṃ tarpayantv anamīvo modamānaś careha /
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 6.1 śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ /
AVŚ, 14, 1, 22.2 krīḍantau putrair naptṛbhir modamānau svastakau //
AVŚ, 14, 2, 39.2 prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 43.1 syonād yoner adhi budhyamānau hasāmudau mahasā modamānau /
Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 5.2 prajayā ca pitṝn pūrvān anṛṇo divi modate //
BaudhDhS, 4, 8, 7.2 devavan modate bhūyaḥ svargaloke 'pi puṇyakṛt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 27, 1.3 ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 13.2 uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan //
Chāndogyopaniṣad
ChU, 6, 11, 1.2 sa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānas tiṣṭhati //
Gopathabrāhmaṇa
GB, 1, 5, 24, 3.1 ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ /
GB, 1, 5, 24, 5.2 brahmā brahmatvena pramudo modamānā asaṃsṛṣṭān bhāgāṃś caturo vahanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 29, 1.2 ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ /
Kauśikasūtra
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 9, 2, 1.4 ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema /
Kaṭhopaniṣad
KaṭhUp, 1, 12.2 ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke //
KaṭhUp, 1, 18.2 sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke //
KaṭhUp, 2, 13.2 sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye //
KaṭhUp, 2, 13.2 sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 8.0 janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt //
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
Taittirīyasaṃhitā
TS, 5, 1, 5, 95.1 oṣadhayaḥ prati modadhvam enam iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 8.2 durdarśaṃ nipuṇaṃ yukto yaḥ paśyet sa modeta viṣṭape //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.2 ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ /
ĀpŚS, 6, 27, 5.1 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ /
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 2.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ /
Ṛgveda
ṚV, 2, 5, 6.2 tāsām adhvaryur āgatau yavo vṛṣṭīva modate //
ṚV, 5, 47, 6.2 upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha //
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 8, 1, 14.2 sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi //
ṚV, 9, 71, 3.2 sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi //
ṚV, 10, 8, 2.1 mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvāṁ arāvīt /
ṚV, 10, 30, 5.1 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ /
ṚV, 10, 85, 42.2 krīḍantau putrair naptṛbhir modamānau sve gṛhe //
ṚV, 10, 97, 3.1 oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ /
ṚV, 10, 118, 2.1 ut tiṣṭhasi svāhuto ghṛtāni prati modase /
Buddhacarita
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 1, 85.2 guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe //
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
Carakasaṃhitā
Ca, Sū., 1, 36.2 sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param //
Ca, Cik., 1, 4, 47.2 sautrāmaṇyāṃ ca bhagavānaśvibhyāṃ saha modate //
Lalitavistara
LalVis, 1, 84.2 sarve ca tuṣṭā muditā udagrāḥ puṣpāṇi cikṣepuravāptaharṣam //
Mahābhārata
MBh, 1, 2, 232.13 mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha /
MBh, 1, 5, 16.3 jātam ityabravīt kāryaṃ jihīrṣur muditaḥ śubhām /
MBh, 1, 7, 24.1 devarṣayaśca muditāstato jagmur yathāgatam /
MBh, 1, 7, 25.1 divi devā mumudire bhūtasaṃghāśca laukikāḥ /
MBh, 1, 13, 28.2 śāśvataṃ sthānam āsādya modantāṃ pitaro mama //
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 27, 33.2 vinatā cāpi siddhārthā babhūva muditā tadā //
MBh, 1, 48, 18.2 uvāsa bhavane tatra śakrasya muditaḥ sukhī //
MBh, 1, 57, 21.12 jātihiṅgulikenāktaḥ sadāro mumude tadā /
MBh, 1, 57, 24.2 tathā sphīto janapado muditaśca bhaviṣyati /
MBh, 1, 64, 11.3 saṃpaśyan sa mahātejā babhūva muditastadā //
MBh, 1, 67, 14.14 svāstīrṇatalpamuditān kārtasvaravibhūṣitān /
MBh, 1, 68, 11.5 kāśyapāt prāpya cānujñāṃ mumude ca śakuntalā /
MBh, 1, 68, 38.4 atha putrasya putreṇa modante prapitāmahāḥ //
MBh, 1, 69, 37.4 kārayāmāsa muditaḥ prītimān ātmajasya ha //
MBh, 1, 76, 2.3 tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam //
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 77, 4.7 vijahāra bahūn abdān devavan mudito bhṛśam //
MBh, 1, 78, 1.5 sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha /
MBh, 1, 81, 1.3 rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ //
MBh, 1, 81, 3.1 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham /
MBh, 1, 81, 10.2 rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
MBh, 1, 92, 43.3 āsādya śaṃtanuḥ śrīmān mumude ca paraṃtapaḥ /
MBh, 1, 102, 3.1 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ /
MBh, 1, 102, 9.2 kānaneṣu ca ramyeṣu vijahrur muditā janāḥ //
MBh, 1, 105, 19.1 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ /
MBh, 1, 115, 28.46 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ /
MBh, 1, 119, 30.33 pāṇḍavā dhārtarāṣṭrāśca tadā muditamānasāḥ /
MBh, 1, 122, 40.3 pāṇḍavān dhārtarāṣṭrāṃśca droṇo muditamānasaḥ //
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 143, 27.8 yathā ca sukṛtī svarge modate 'psarasā saha /
MBh, 1, 146, 22.6 girijāyāḥ sakhī bhūtvā modate nagakanyayā /
MBh, 1, 152, 18.2 vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā //
MBh, 1, 163, 20.1 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā /
MBh, 1, 172, 13.2 te ca sarve mudā yuktā modante sahitāḥ suraiḥ /
MBh, 1, 176, 29.26 mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati /
MBh, 1, 179, 22.2 cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī /
MBh, 1, 188, 22.25 sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te /
MBh, 1, 199, 25.44 snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha /
MBh, 1, 212, 1.303 sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan /
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 20.7 aṅke niveśya muditā vāsudevaṃ praśasya tu /
MBh, 1, 213, 39.3 tataḥ pṛthā ca pārthāśca muditāḥ kṛṣṇayā saha /
MBh, 1, 213, 39.4 puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ /
MBh, 1, 214, 13.1 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ /
MBh, 1, 214, 29.1 tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva /
MBh, 1, 216, 17.2 gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ //
MBh, 1, 219, 34.2 babhūva muditastṛptaḥ parāṃ nirvṛtim āgataḥ //
MBh, 2, 2, 23.11 mumoda puruṣavyāghro draupadyā sahito nṛpa /
MBh, 2, 11, 62.2 yajante te mahendreṇa modante saha bhārata //
MBh, 2, 11, 63.2 te tatsadaḥ samāsādya modante bharatarṣabha //
MBh, 2, 11, 66.4 modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi /
MBh, 2, 11, 70.3 bhava edhasva modasva dānaistarpaya ca dvijān //
MBh, 2, 22, 48.2 ajātaśatrur āsādya mumude bhrātṛbhiḥ saha //
MBh, 2, 30, 49.2 aniśaṃ śrūyate smātra muditānāṃ mahātmanām //
MBh, 2, 38, 33.2 samudrāmbhasyamodanta caranto bhīṣma pakṣiṇaḥ //
MBh, 2, 55, 7.2 evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ //
MBh, 2, 55, 8.2 nigrahād asya pāpasya modantāṃ kuravaḥ sukham //
MBh, 3, 19, 2.2 pradyumne patite rājan pare ca muditābhavan //
MBh, 3, 28, 6.2 īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ //
MBh, 3, 34, 73.2 sametāḥ kathayantīha muditāḥ satyasaṃdhatām //
MBh, 3, 37, 37.1 sa vyāsavākyamudito vanād dvaitavanāt tataḥ /
MBh, 3, 46, 37.2 divyāstramantramuditāḥ sādayeyuḥ surān api //
MBh, 3, 54, 35.1 atīva mudito rājā bhrājamāno 'ṃśumān iva /
MBh, 3, 62, 43.2 etayā saha modasva nirudvignamanāḥ svayam //
MBh, 3, 69, 33.2 cintayan mumude rājā sahavārṣṇeyasārathiḥ //
MBh, 3, 75, 24.2 vane vicaritaṃ sarvam ūṣatur muditau nṛpa //
MBh, 3, 78, 3.2 vartayāmāsa mudito devarāḍ iva nandane //
MBh, 3, 80, 49.2 tenāsau karmaṇā bhīṣma pretya ceha ca modate //
MBh, 3, 81, 111.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ /
MBh, 3, 82, 57.2 sa modet svargalokastha evam āhur manīṣiṇaḥ /
MBh, 3, 82, 59.2 sārasvateṣu lokeṣu modate nātra saṃśayaḥ //
MBh, 3, 82, 89.2 upaspṛśya tapodeṣu kākṣīvān iva modate //
MBh, 3, 82, 98.2 guhyakeṣu mahārāja modate nātra saṃśayaḥ //
MBh, 3, 83, 19.2 vājapeyam avāpnoti nākapṛṣṭhe ca modate //
MBh, 3, 83, 87.2 jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate //
MBh, 3, 87, 15.2 pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate //
MBh, 3, 97, 25.1 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā /
MBh, 3, 99, 16.1 sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ /
MBh, 3, 111, 14.2 pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva //
MBh, 3, 141, 24.3 dadṛśur muditā rājan prabhūtagajavājimat //
MBh, 3, 146, 8.2 atīva muditā rājan bhīmasenam athābravīt //
MBh, 3, 155, 37.1 muditāḥ pāṇḍutanayā manohṛdayanandanam /
MBh, 3, 155, 56.3 vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te //
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 170, 12.1 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ /
MBh, 3, 170, 26.1 tato 'haṃ śarajālena divyāstramuditena ca /
MBh, 3, 179, 15.1 te vai mumudire vīrāḥ prasannasalilāṃ śivām /
MBh, 3, 180, 8.2 vavande mudito dhīmān bhīmaṃ ca balināṃ varam //
MBh, 3, 180, 22.2 uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ //
MBh, 3, 183, 24.1 purāyonir yudhājicca abhiyā mudito bhavaḥ /
MBh, 3, 189, 23.1 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava /
MBh, 3, 190, 82.3 tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya //
MBh, 3, 195, 30.3 atīva mudito rājann idaṃ vacanam abravīt //
MBh, 3, 210, 19.3 mumude paramaprītaḥ saha putrair mahāyaśāḥ //
MBh, 3, 213, 47.2 paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ //
MBh, 3, 237, 11.2 asmān evābhikarṣanto dīnān muditamānasāḥ //
MBh, 3, 255, 50.1 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam /
MBh, 3, 275, 62.2 rāghavaḥ sahasaumitrir mumude bharatarṣabha //
MBh, 3, 277, 23.2 kriyāśca tasyā muditaś cakre sa nṛpatis tadā //
MBh, 3, 279, 17.2 mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam //
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 4, 11, 12.2 tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ /
MBh, 4, 18, 12.2 striyo gītasvanaṃ tasya muditāḥ paryupāsate //
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 2, 2.2 pradāya cārdhaṃ dhṛtarāṣṭraputraḥ sukhī sahāsmābhir atīva modet //
MBh, 5, 5, 4.2 kṛte vivāhe muditā gamiṣyāmo gṛhān prati //
MBh, 5, 18, 19.2 dhūtapāpmā jitasvargaḥ sa pretyeha ca modate //
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 55, 2.2 atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ /
MBh, 5, 58, 19.2 putrair dāraiśca modadhvaṃ mahad vo bhayam āgatam //
MBh, 5, 72, 9.2 indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ //
MBh, 5, 131, 34.2 diṣṭabhāvaṃ gatasyāpi vighase modate prajā //
MBh, 5, 175, 24.2 kanyeyaṃ muditā vipra kāle vacanam abravīt //
MBh, 5, 193, 28.1 śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ /
MBh, 6, 1, 23.1 ubhe sene tadā rājan yuddhāya mudite bhṛśam /
MBh, 6, 7, 31.1 anāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 7, 32.2 saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ //
MBh, 6, 7, 39.2 yatra vaiśravaṇo rājā guhyakaiḥ saha modate //
MBh, 6, 8, 10.1 nirāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, 9, 4.2 jīvanti te mahārāja nityaṃ muditamānasāḥ //
MBh, 6, 9, 6.2 mahābalāstatra sadā rājanmuditamānasāḥ //
MBh, 6, BhaGī 16, 15.2 yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ //
MBh, 6, 41, 2.2 dadhmuśca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān //
MBh, 6, 46, 24.2 svarājyam anusaṃprāptā modiṣyanti sabāndhavāḥ //
MBh, 6, 79, 54.2 dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ //
MBh, 7, 15, 51.2 pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ //
MBh, 7, 123, 41.3 svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat //
MBh, 7, 124, 28.1 tau dṛṣṭvā muditau vīrau prāñjalī cāgrataḥ sthitau /
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 146, 41.2 dadhmatur muditau śaṅkhau vāsudevadhanaṃjayau //
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 26, 33.1 prayāte tu tataḥ karṇe yodheṣu muditeṣu ca /
MBh, 8, 51, 54.1 adya modantu pāñcālā nihateṣv ariṣu tvayā /
MBh, 8, 69, 10.2 agṛhṇītāṃ ca caraṇau muditau pārthivasya tau //
MBh, 9, 4, 36.2 apsarobhiḥ parivṛtānmodamānāṃstriviṣṭape //
MBh, 9, 28, 17.1 muditān sarvasiddhārthānnardamānān samantataḥ /
MBh, 9, 34, 74.2 prajāśca muditā bhūtvā bhojane ca yathā purā //
MBh, 9, 36, 7.1 tatra modanti devāśca pitaraśca savīrudhaḥ /
MBh, 9, 37, 46.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ //
MBh, 9, 39, 31.2 adadānmudito rājan pūjayitvā dvijottamān //
MBh, 9, 40, 31.2 ākrāmad ūrdhvaṃ mudito lebhe lokāṃśca puṣkalān //
MBh, 9, 50, 24.2 putram ādāya muditā jagāma bharatarṣabha //
MBh, 9, 50, 51.2 jagāma tīrthaṃ muditaḥ krameṇa khyātaṃ mahad vṛddhakanyā sma yatra //
MBh, 10, 1, 42.1 tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat /
MBh, 10, 8, 135.1 muditānāṃ vitṛptānāṃ tasminmahati vaiśase /
MBh, 11, 16, 24.1 kravyādasaṃghair muditaistiṣṭhadbhiḥ sahitaiḥ kvacit /
MBh, 12, 1, 11.2 kṣatradharmarataś cāpi kaccinmodasi pāṇḍava //
MBh, 12, 4, 1.3 duryodhanena sahito mumude bharatarṣabha //
MBh, 12, 9, 7.2 muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām //
MBh, 12, 25, 24.2 kṛtvā karma prāpya kīrtiṃ suyuddhe vājigrīvo modate devaloke //
MBh, 12, 25, 25.2 aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke //
MBh, 12, 25, 27.2 prāṇān hutvā cāvabhṛthe raṇe sa vājigrīvo modate devaloke //
MBh, 12, 25, 28.2 sarvāṃl lokān vyāpya kīrtyā manasvī vājigrīvo modate devaloke //
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 44, 13.2 mumude tacca labdhvā sa kailāsaṃ dhanado yathā //
MBh, 12, 47, 72.2 kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata //
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 137, 104.2 sa sukhaṃ modate bhūpa iha loke paratra ca //
MBh, 12, 149, 117.2 śrutvā manuṣyaḥ satatam iha pretya ca modate //
MBh, 12, 150, 14.2 yad ime vihagāstāta ramante muditāstvayi //
MBh, 12, 150, 16.1 tatheme muditā nāgāḥ svayūthakulaśobhinaḥ /
MBh, 12, 168, 53.3 paryavasthāpito rājā senajinmumude sukham //
MBh, 12, 173, 33.2 te khalvapi ramante ca modante ca hasanti ca //
MBh, 12, 210, 31.2 prāpya tat paramaṃ sthānaṃ modante 'kṣaram avyayam //
MBh, 12, 220, 118.2 praśāntacetā muditaḥ svam ālayaṃ triviṣṭapaṃ prāpya mumoda vāsavaḥ //
MBh, 12, 220, 118.2 praśāntacetā muditaḥ svam ālayaṃ triviṣṭapaṃ prāpya mumoda vāsavaḥ //
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 251, 16.1 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā /
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 282, 13.2 sukhena tāsāṃ rājendra modante divi devatāḥ //
MBh, 12, 288, 11.2 aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām //
MBh, 12, 315, 9.1 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ /
MBh, 13, 17, 52.1 tejo'pahārī balahā mudito 'rtho jito varaḥ /
MBh, 13, 22, 19.2 uvāsa muditastatra āśrame sve gatajvaraḥ //
MBh, 13, 43, 16.3 mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ //
MBh, 13, 57, 18.2 satyavādī naraśreṣṭha daivataiḥ saha modate //
MBh, 13, 61, 84.1 modate ca sukhaṃ svarge devagandharvapūjitaḥ /
MBh, 13, 63, 12.2 pradāya putrapaśumān iha pretya ca modate //
MBh, 13, 65, 27.1 mudito vasate prājñaḥ śakreṇa saha pārthiva /
MBh, 13, 65, 52.1 daśagosahasradaḥ samyak śakreṇa saha modate /
MBh, 13, 72, 48.1 akāmaṃ tena vastavyaṃ muditena śatakrato /
MBh, 13, 74, 10.2 ihaloke 'rthavānnityaṃ brahmaloke ca modate //
MBh, 13, 74, 32.3 satyavantaḥ svargaloke modante bharatarṣabha //
MBh, 13, 80, 28.2 modante puṇyakarmāṇo viharanto yaśasvinaḥ //
MBh, 13, 99, 20.2 jñātibhiḥ saha modadhvam etat preteṣu durlabham //
MBh, 13, 105, 25.2 yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra /
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 109, 43.2 catvāriṃśatsahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 45.2 pañcāśataṃ sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 49.2 saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 53.2 śataṃ varṣasahasrāṇāṃ modate divi sa prabho /
MBh, 13, 109, 61.2 tāvantyeva sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 110, 32.2 saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate //
MBh, 13, 110, 39.2 koṭīśatasahasraṃ ca teṣu lokeṣu modate //
MBh, 13, 110, 80.1 tatra kalpasahasraṃ sa kāntābhiḥ saha modate /
MBh, 13, 110, 83.1 tatrāmaravarastrībhir modate vigatajvaraḥ /
MBh, 13, 110, 97.1 ādityānām adhīvāse modamāno vasecciram /
MBh, 13, 119, 22.2 atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī //
MBh, 13, 121, 23.1 ramasvaidhasva modasva dehi caiva yajasva ca /
MBh, 13, 130, 38.3 saṃsiddhāḥ pretya gandharvaiḥ saha modantyanāmayāḥ //
MBh, 13, 130, 39.2 dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate //
MBh, 13, 130, 42.2 yakṣeṣvaiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ //
MBh, 13, 130, 49.2 aśmanā caraṇau bhittvā guhyakeṣu sa modate //
MBh, 13, 130, 50.3 svargalokam avāpnoti devaiśca saha modate //
MBh, 13, 130, 57.2 śakralokagataḥ śrīmānmodate ca nirāmayaḥ //
MBh, 13, 133, 6.2 sahāpsarobhir mudito ramitvā nandanādiṣu //
MBh, 13, 146, 18.1 pūjyamāne tatastasminmodate sa maheśvaraḥ /
MBh, 14, 4, 9.2 abhyaṣiñcata rājendra muditaṃ cābhavat tadā //
MBh, 14, 16, 3.2 yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau //
MBh, 14, 62, 19.2 āśāsya ca mahātmānaṃ prayayur muditā bhṛśam //
MBh, 14, 69, 4.1 babhūvur muditā rājaṃstatastā bharatastriyaḥ /
MBh, 14, 69, 5.1 tatastā muditāḥ sarvāḥ praśaśaṃsur janārdanam /
MBh, 14, 91, 22.2 dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha //
MBh, 14, 91, 26.1 tataste brāhmaṇāḥ sarve muditā jagmur ālayān /
MBh, 14, 93, 75.2 prāpya puṇyakṛtāṃl lokānmodate divi suvrataḥ //
MBh, 15, 16, 11.2 dvijāgryaiḥ samanujñātastridive modatāṃ sukhī //
MBh, 15, 40, 21.2 mumude bharataśreṣṭha prasādāt tasya vai muneḥ //
MBh, 15, 41, 25.2 jahṛṣur muditāścāsann anyadehagatā api //
MBh, 15, 43, 9.1 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ /
Manusmṛti
ManuS, 2, 232.2 dīpyamānaḥ svavapuṣā devavad divi modate //
ManuS, 3, 191.1 āmantritas tu yaḥ śrāddhe vṛṣalyā saha modate /
Rāmāyaṇa
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 5, 5.1 kosalo nāma muditaḥ sphīto janapado mahān /
Rām, Bā, 6, 9.2 muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ //
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 17, 3.2 muditāḥ prayayur deśān praṇamya munipuṃgavam //
Rām, Bā, 23, 23.2 maladāś ca karūṣāś ca muditau dhanadhānyataḥ //
Rām, Bā, 26, 23.1 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā /
Rām, Bā, 30, 1.2 ūṣatur muditau vīrau prahṛṣṭenāntarātmanā //
Rām, Bā, 34, 7.2 babhūvur muditāḥ sarve munayaḥ saharāghavāḥ /
Rām, Bā, 34, 9.1 viviśur jāhnavītīre śucau muditamānasāḥ /
Rām, Bā, 42, 20.1 mumude mudito lokas tena toyena bhāsvatā /
Rām, Bā, 42, 20.1 mumude mudito lokas tena toyena bhāsvatā /
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Bā, 45, 16.2 śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca //
Rām, Bā, 64, 13.2 kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ //
Rām, Bā, 68, 8.2 janako mudito rājā harṣaṃ ca paramaṃ yayau /
Rām, Bā, 76, 11.2 remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ //
Rām, Ay, 2, 13.1 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam /
Rām, Ay, 15, 14.1 tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje /
Rām, Ay, 42, 3.1 na cāhṛṣyan na cāmodan vaṇijo na prasārayan /
Rām, Ay, 47, 11.2 muditān kosalān eko yo bhokṣyaty adhirājavat //
Rām, Ay, 76, 6.2 tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya //
Rām, Ay, 77, 18.1 prahṛṣṭamuditā senā sānvayāt kaikayīsutam /
Rām, Ay, 85, 53.2 mattapramattamuditā camūḥ sā tatra saṃbabhau //
Rām, Ay, 86, 33.2 rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā //
Rām, Ay, 92, 14.1 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ /
Rām, Ay, 98, 65.1 adyārya muditāḥ santu suhṛdas te 'bhiṣecane /
Rām, Ay, 107, 18.1 abhiṣikte tu kākutsthe prahṛṣṭamudite jane /
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 17, 10.1 samṛddhārthasya siddhārthā muditāmalavarṇinī /
Rām, Ār, 29, 29.2 sabhājya muditā rāmam idaṃ vacanam abruvan //
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ki, 1, 21.1 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam /
Rām, Ki, 1, 45.1 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ /
Rām, Ki, 25, 25.3 ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa //
Rām, Ki, 27, 32.1 mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ /
Rām, Ki, 44, 7.2 kapisenāpatīn mukhyān mumoda sukhitaḥ sukham //
Rām, Su, 5, 10.1 muditapramadāratnaṃ rākṣasendraniveśanam /
Rām, Su, 34, 3.2 bhartāram iva samprāptā jānakī muditābhavat //
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Su, 55, 28.2 niśamya māruteḥ sarve muditā vānarābhavan //
Rām, Su, 59, 13.2 muditāśca tataste ca pranṛtyanti tatastataḥ //
Rām, Yu, 3, 9.1 prahṛṣṭā muditā laṅkā mattadvipasamākulā /
Rām, Yu, 24, 35.1 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā /
Rām, Yu, 50, 7.3 utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje //
Rām, Yu, 52, 29.2 peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba //
Rām, Yu, 57, 39.1 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ /
Rām, Yu, 79, 10.2 rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt //
Rām, Yu, 79, 16.2 saumitrir muditastatra kṣaṇena vigatajvaraḥ //
Rām, Yu, 85, 29.1 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ /
Rām, Yu, 115, 31.2 rāmam āsādya muditaḥ punar evābhyavādayat //
Rām, Yu, 115, 32.2 aṅke bharatam āropya muditaḥ pariṣasvaje //
Rām, Yu, 116, 34.2 pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ //
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Utt, 20, 8.1 kvacid vāditranṛttāni sevyante muditair janaiḥ /
Rām, Utt, 29, 40.2 svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān //
Rām, Utt, 36, 6.1 marudrogavinirmuktāḥ prajā vai muditābhavan /
Rām, Utt, 67, 6.2 sa gatvā vinayenaiva taṃ natvā mumude sukhī //
Saundarānanda
SaundĀ, 3, 8.2 harṣamatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe //
SaundĀ, 3, 42.1 iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat /
Agnipurāṇa
AgniPur, 18, 13.1 taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 63.1 tena tau mlānamuditau tatra jāto na jīvati /
AHS, Utt., 39, 180.2 sa nivṛttātmā dīrghāyuḥ paratreha ca modate //
Bodhicaryāvatāra
BoCA, 6, 9.1 atyaniṣṭāgamenāpi na kṣobhyā muditā mayā /
BoCA, 8, 150.1 paśyāmo muditās tāvac cirād enaṃ khalīkṛtam /
BoCA, 10, 4.2 sukhāvatī sukhāmodairmodantāṃ teṣu dehinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 119.2 pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān //
BKŚS, 5, 128.2 praveśito 'smi muditair adhiṣṭhānaṃ kumārakaiḥ //
BKŚS, 13, 36.2 anujñātāḥ sahāmātyair gurubhir muditair iti //
BKŚS, 14, 13.1 labdheṣṭatanayau tau ca modamānāv aharniśam /
BKŚS, 15, 8.2 vandato muditā gatvā senābhartre nyavedayan //
BKŚS, 16, 40.1 athāvatārya muditaḥ svāṅguler aṅgulīyakam /
BKŚS, 25, 95.2 anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam //
BKŚS, 27, 57.2 samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ //
Daśakumāracarita
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
Divyāvadāna
Divyāv, 7, 55.2 kutrāsau modate nārī kāśyapācāmadāyikā //
Divyāv, 7, 57.2 yatrāsau modate nārī kāśyapācāmadāyikā //
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Divyāv, 14, 28.1 tatrāsau modate devo gatveha śaraṇatrayam //
Harivaṃśa
HV, 2, 21.1 taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ /
HV, 11, 9.3 tatparaḥ prayataḥ śrāddhī pretya ceha ca modate //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 6, 7.1 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ /
Kir, 12, 52.2 prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm //
Kir, 18, 20.1 muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ /
Kāmasūtra
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
Kūrmapurāṇa
KūPur, 1, 4, 46.1 sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ /
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 15, 102.1 tena te muditāḥ santo devadāruvanaṃ śubham /
KūPur, 1, 27, 24.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
KūPur, 1, 34, 33.2 varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ //
KūPur, 1, 34, 39.2 modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā //
KūPur, 1, 35, 7.2 uttarān sa kurūn gatvā modate kālamakṣayam //
KūPur, 1, 36, 7.1 somalokamavāpnoti somena saha modate /
KūPur, 1, 37, 13.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
KūPur, 1, 46, 44.2 krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ //
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 1, 51, 33.2 sa sarvapāpanirmukto brahmaṇā saha modate //
KūPur, 2, 34, 40.2 pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate //
KūPur, 2, 36, 19.2 ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate //
KūPur, 2, 38, 16.1 śatavarṣasahasrāṇi svarge modati pāṇḍava /
KūPur, 2, 38, 17.2 krīḍate devaloke tu daivataiḥ saha modate //
KūPur, 2, 39, 4.3 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 39, 23.2 akṣayaṃ modate kālaṃ yāvaccandradivākarau //
KūPur, 2, 39, 42.2 snānamātrādapsarobhirmodate kālamakṣayam //
KūPur, 2, 39, 92.2 gatvā śakrasya bhavanaṃ śakreṇa saha modate //
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 40, 16.2 tatra snātvā ca rājendra daivataiḥ saha modate //
KūPur, 2, 40, 20.2 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 40, 23.2 krīḍate nākalokastho hyapsarobhiḥ sa modate //
Liṅgapurāṇa
LiPur, 1, 39, 18.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
LiPur, 1, 42, 35.1 śrāvayedvā dvijān bhaktyā mayā sārdhaṃ sa modate /
LiPur, 1, 71, 62.2 nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ //
LiPur, 1, 71, 88.2 tāḥ svargalokamāsādya modante vigatajvarāḥ //
LiPur, 1, 71, 132.2 tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ //
LiPur, 1, 77, 8.2 kailāsaśikharākārair vimānair modate sukhī //
LiPur, 1, 77, 13.2 tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram //
LiPur, 1, 77, 14.2 śivalokamanuprāpya śivavanmodate ciram //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 80, 20.1 viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ /
LiPur, 1, 81, 55.1 yānyāṃścintayate kāmāṃstāṃstānprāpyeha modate /
LiPur, 1, 83, 23.1 yāmyamāsādya vai lokaṃ yamena saha modate /
LiPur, 1, 83, 51.2 somalokamanuprāpya somena saha modate //
LiPur, 1, 84, 8.2 brāhmaṇān bhojayitvā ca bhavānyā saha modate //
LiPur, 1, 84, 10.1 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate /
LiPur, 1, 84, 21.2 bhavānyā modate sārdhaṃ sārūpyaṃ prāpya suvratā //
LiPur, 1, 84, 25.2 sā ca sārdhaṃ bhavānyā vai modate nātra saṃśayaḥ //
LiPur, 1, 84, 26.2 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate //
LiPur, 1, 84, 28.1 sā ca devyā mahābhāgā modate nātra saṃśayaḥ /
LiPur, 1, 84, 30.1 sā ca sārdhaṃ mahādevyā modate nātra saṃśayaḥ /
LiPur, 1, 84, 31.2 bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave //
LiPur, 1, 84, 34.2 kailāsaparvataṃ prāpya bhavānyā saha modate //
LiPur, 1, 84, 45.1 golokaṃ samanuprāpya bhavānyā saha modate /
LiPur, 1, 84, 50.1 sā ca sūryāṃśusaṃkāśā bhavānyā saha modate /
LiPur, 1, 84, 70.1 sā bhavānyāstanuṃ gatvā bhavena saha modate /
LiPur, 1, 89, 122.2 brahmalokamanuprāpya brahmaṇā saha modate //
LiPur, 1, 92, 19.1 viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam /
LiPur, 1, 92, 168.1 pūjayenmāṃ sadā bhaktyā mayā sārdhaṃ hi modate /
LiPur, 1, 93, 13.2 nanṛturmunayaḥ sarve mumudurgaṇapuṅgavāḥ //
LiPur, 1, 94, 26.1 kramādbhuvi divaṃ prāpya karmānte modate suraiḥ /
LiPur, 1, 95, 63.2 rudralokamanuprāpya rudreṇa saha modate //
LiPur, 1, 102, 60.1 mumuhurgaṇapāḥ sarve mumodāṃbā ca pārvatī /
LiPur, 1, 103, 68.1 sa labdhvā gāṇapatyaṃ ca bhavena saha modate /
LiPur, 2, 5, 45.2 tataḥ praṇamya mudito rājā nārāyaṇaṃ prabhum /
LiPur, 2, 22, 83.2 kālaṃ gato'pi sūryeṇa modate kālamakṣayam //
LiPur, 2, 41, 10.2 śivasyānucaro bhūtvā tenaiva saha modate //
Matsyapurāṇa
MPur, 7, 35.2 devā mumudire daityā vimukhāḥ syuśca dānavāḥ //
MPur, 15, 3.1 yatrābhyudayaśālāsu modante śrāddhadāyinaḥ /
MPur, 30, 3.1 tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam /
MPur, 31, 4.2 vijahāra bahūnabdāndevavanmudito bhṛśam //
MPur, 35, 1.3 rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ //
MPur, 35, 3.1 sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī /
MPur, 35, 11.2 rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
MPur, 47, 78.1 tato devā nyavartanta vijvarā muditāśca te /
MPur, 47, 179.2 abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ //
MPur, 58, 55.2 sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca //
MPur, 79, 13.2 vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate //
MPur, 87, 7.1 dīrghāyuṣyaṃ samāpnoti putrapautraiśca modate /
MPur, 101, 3.1 śivarūpastato'smābhiḥ śivaloke sa modate /
MPur, 105, 5.3 varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ //
MPur, 105, 10.2 modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā //
MPur, 105, 20.3 uttarānsa kurūnprāpya modate kālamakṣayam //
MPur, 106, 9.2 uttarānsa kurūngatvā modate kālamakṣayam /
MPur, 107, 13.1 somalokamavāpnoti somena saha modate /
MPur, 110, 16.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
MPur, 113, 52.1 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ /
MPur, 113, 65.1 mahābalā mahāsattvā nityaṃ muditamānasāḥ /
MPur, 113, 76.2 anāmayā hyaśokāśca nityaṃ muditamānasāḥ //
MPur, 114, 65.1 anāmayā hyaśokāśca nityaṃ muditamānasāḥ /
MPur, 121, 3.1 apsaro'nugupto rājā modate hyalakādhipaḥ /
MPur, 131, 9.2 nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ //
MPur, 131, 10.1 mayena nirmite sthāne modamānā mahāsurāḥ /
MPur, 139, 14.2 pradoṣe muditā bhūtvā cerurmanmathacāratām //
MPur, 140, 8.2 modamānāḥ samāsedurdevadevaiḥ surārayaḥ //
MPur, 141, 63.3 svargatā divi modante pitṛmanta upāsate //
MPur, 153, 2.1 daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata /
MPur, 154, 491.1 jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ /
MPur, 154, 539.3 ete viśanti muditā nānāhāravihāriṇaḥ //
MPur, 159, 11.0 dadurmuditacetaskāḥ skandāyādityavarcase //
MPur, 162, 16.2 parikṣipanto muditāstrāsayāmāsurojasā //
MPur, 168, 14.2 jale krīḍaṃśca vidhivanmodate sarvalokakṛt //
MPur, 172, 51.1 pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ /
Suśrutasaṃhitā
Su, Cik., 30, 3.1 yathā nivṛttasaṃtāpā modante divi devatāḥ /
Su, Cik., 30, 3.2 tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ //
Su, Ka., 8, 143.3 uktāhārasamācāra iha pretya ca modate //
Viṣṇupurāṇa
ViPur, 1, 9, 97.2 babhūvur muditāḥ sadyo maitreya munibhiḥ saha //
ViPur, 1, 15, 26.1 tataḥ prahasya muditā taṃ sā prāha mahāmunim /
ViPur, 3, 11, 53.2 tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu //
ViPur, 3, 11, 55.2 tṛptyarthamannaṃ hi mayā nisṛṣṭaṃ teṣām idaṃ te muditā bhavantu //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 7, 80.2 tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm //
ViPur, 5, 16, 16.1 hatvā tu keśinaṃ kṛṣṇo gopālairmuditairvṛtaḥ /
ViPur, 5, 33, 4.2 tataḥ praṇamya muditaḥ śambhumabhyāgato gṛham /
Yājñavalkyasmṛti
YāSmṛ, 1, 75.2 seha kīrtim avāpnoti modate comayā saha //
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Śatakatraya
ŚTr, 2, 42.2 dṛṣṭvā mādyati modate 'bhiramate prastauti vidvān api pratyakṣāśucibhastrikāṃ striyam aho mohasya duśceṣṭitam //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 16.2 bhrātṛbhirlokapālābhairmumude parayā śriyā //
BhāgPur, 3, 14, 51.2 śrutvā bhāgavataṃ pautram amodata ditir bhṛśam /
BhāgPur, 4, 14, 17.2 rakṣanyathā baliṃ gṛhṇanniha pretya ca modate //
BhāgPur, 4, 25, 43.3 tāṃ praviśya purīṃ rājanmumudāte śataṃ samāḥ //
BhāgPur, 4, 25, 61.2 anu hṛṣyati hṛṣyantyāṃ muditāmanu modate //
BhāgPur, 4, 25, 61.2 anu hṛṣyati hṛṣyantyāṃ muditāmanu modate //
BhāgPur, 10, 5, 9.1 gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam /
BhāgPur, 11, 10, 26.1 tāvat sa modate svarge yāvat puṇyaṃ samāpyate /
BhāgPur, 11, 17, 46.2 vidhūyehāśubhaṃ kṛtsnam indreṇa saha modate //
Bhāratamañjarī
BhāMañj, 5, 16.2 pārthāśca kauravendrasya modanto hastināpure //
BhāMañj, 13, 6.2 śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ //
BhāMañj, 13, 870.1 śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau /
BhāMañj, 13, 1240.1 jāyate vardhate bhuṅkte prasūte modate punaḥ /
BhāMañj, 13, 1530.2 kanyābhūmipradaḥ śakralokamāsādya modate //
BhāMañj, 13, 1665.1 dattvā ca vipulaṃ dānaṃ modate puṇyavānsukhī /
Garuḍapurāṇa
GarPur, 1, 95, 23.1 seha kīrtimavāpnoti modate comayā saha /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
Gītagovinda
GītGov, 6, 16.2 rasikajanam tanutām atimuditam //
GītGov, 11, 30.1 madhumuditamadhupakulakalitarāve /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.1 ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām /
Kathāsaritsāgara
KSS, 1, 3, 79.2 cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 4, 2, 95.2 kṛtārthamānī muditaḥ pratasthe śabarastataḥ //
KSS, 4, 2, 258.2 mumude vāsavadattā garbhabharodāradohadinī //
KSS, 5, 2, 160.2 aśokadattaślāghaikatatparā mumude rahaḥ //
KSS, 5, 2, 220.2 aṅgaiḥ praṇatam āliṅgya mumude bhūpatiściram //
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
KSS, 6, 1, 131.2 eko 'nutepe dāsaḥ san rājā sanmumude 'paraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 14.1 lokatraye 'pi modante vimānasthā yaśasvinaḥ //
Narmamālā
KṣNarm, 3, 112.2 modate gatasantāpaḥ santoṣasubhago janaḥ //
Rasahṛdayatantra
RHT, 19, 44.2 peyaṃ cāturjātakarpūrāmodamuditamukham //
Rasaratnasamuccaya
RRS, 6, 27.2 yathoktena vidhānena guruṇā muditātmanā //
Rasaratnākara
RRĀ, V.kh., 1, 39.2 yathoktena vidhānena guruṇā muditātmanā //
RRĀ, V.kh., 9, 129.2 sa pūjyo devadevānāṃ khecaratvena modate //
Rasārṇava
RArṇ, 12, 314.2 daśanāgasamaprāṇo devaiḥ saha ca modate //
Rājanighaṇṭu
RājNigh, Rogādivarga, 56.1 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
Skandapurāṇa
SkPur, 25, 26.3 ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm //
Tantrāloka
TĀ, 8, 250.2 yattatsāyujyam āpannaḥ sa tena saha modate //
Ānandakanda
ĀK, 1, 15, 35.1 jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate /
ĀK, 1, 15, 327.1 tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan /
ĀK, 1, 23, 515.2 daśanāgasamaprāṇo devaiḥ saha sa modate //
Āryāsaptaśatī
Āsapt, 2, 18.1 alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk /
Āsapt, 2, 36.1 ayi sarale saralataror madamuditadvipakapolapāleś ca /
Āsapt, 2, 367.2 jāmātari muditamanās tathā tathā sādarā śvaśrūḥ //
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Śyainikaśāstra
Śyainikaśāstra, 2, 25.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 64.1 tadā pāpaviśuddhaḥ san modase suciraṃ nṛpa /
GokPurS, 7, 57.2 tatas tu sabalo rājā snātvā pītvā mumoda ha //
Haribhaktivilāsa
HBhVil, 1, 143.2 śṛṇvantu satyamatayo muditās tarāgā uccaistarām upadiśāmy aham ūrdhvabāhuḥ //
HBhVil, 4, 8.3 samastapāpanirmukto viṣṇuloke sa modate //
HBhVil, 4, 10.2 tāvanty abdāni sa sukhī nākam āsādya modate //
HBhVil, 4, 14.1 nandanaṃ vanam āśritya modate cāpsaraiḥ saha /
Haṃsadūta
Haṃsadūta, 1, 61.1 jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram /
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 1.1 madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam /
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 33.2 evaṃ strī patim uddhṛtya tenaiva saha modate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 43.1 kṣarantī modate viśvaṃ karabhā tena cocyate /
SkPur (Rkh), Revākhaṇḍa, 21, 33.2 ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 21, 35.1 modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 39.2 śataṃ varṣasahasrāṇi svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 26, 166.2 mṛtā tu tridivaṃ prāpya umayā saha modate //
SkPur (Rkh), Revākhaṇḍa, 29, 31.2 vījyamāno varastrībhirdaivataiḥ saha modate //
SkPur (Rkh), Revākhaṇḍa, 38, 12.1 taṃ dṛṣṭvā muditā devī harṣagaṅgadayā girā /
SkPur (Rkh), Revākhaṇḍa, 38, 70.2 triḥsaptapūrvajāstasya svarge modanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 41, 23.2 dadyād bhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi //
SkPur (Rkh), Revākhaṇḍa, 41, 28.1 sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte /
SkPur (Rkh), Revākhaṇḍa, 42, 71.2 tasya te dvādaśābdāni modante divi tarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 133.1 bhāryāyā vacanaṃ śrutvā mumude śabarastataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 41.1 pāpair vimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca //
SkPur (Rkh), Revākhaṇḍa, 80, 9.2 śivasyānucaro bhūtvā modate kalpamakṣayam //
SkPur (Rkh), Revākhaṇḍa, 94, 4.2 sarvasaukhyasamāyukto 'psarobhiḥ saha modate //
SkPur (Rkh), Revākhaṇḍa, 97, 184.2 so 'pi pāpavinirmukto modate śivamandire //
SkPur (Rkh), Revākhaṇḍa, 115, 11.3 rudrasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 139, 13.1 somasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 142, 61.2 tāvatte divi modante maddattaparipālakāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 86.2 āgneye bhavate tatra modate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 142, 90.2 tāvanti divi modante sarvakāmaiḥ supūjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 10.2 tāvat svargapure rājanmodate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 167, 21.1 māheśvare ca rājendra gaṇavanmodate pure /
SkPur (Rkh), Revākhaṇḍa, 174, 10.1 padmasaṃkhyā śive loke modate kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 181, 52.1 adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam /
SkPur (Rkh), Revākhaṇḍa, 195, 19.2 akṣaye viṣṇuloke 'sau modate caritavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 15.2 akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 10.2 pāparāśiṃ vinirdhūya bhānuvaddivi modate //
SkPur (Rkh), Revākhaṇḍa, 225, 18.1 gaurīlokamanuprāptasakhitve 'dyāpi modate /
SkPur (Rkh), Revākhaṇḍa, 226, 7.1 mahādevena tuṣṭena svasthānaṃ mudito 'bhajat /
SkPur (Rkh), Revākhaṇḍa, 229, 10.1 rudrasyānucaro bhūtvā tenaiva saha modate /
SkPur (Rkh), Revākhaṇḍa, 232, 46.2 rudrasyānucaro bhūtvā śivena saha modate //
Sātvatatantra
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
Uḍḍāmareśvaratantra
UḍḍT, 9, 7.2 kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi //