Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 2.2 nānādrumalatākīrṇe guptasambandhavarjite //
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 14.2 viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ //
RArṇ, 2, 32.2 dāpayettvaritāmantraṃ japettaṃ darpavarjitā //
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 50.1 mārutātapavikṣiptaṃ varjayet surasundari /
RArṇ, 6, 57.1 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
RArṇ, 6, 73.1 kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /
RArṇ, 6, 128.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RArṇ, 10, 44.1 vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /
RArṇ, 12, 18.0 tena bhakṣitamātreṇa valīpalitavarjitaḥ //
RArṇ, 12, 294.2 jīved varṣasahasraṃ tu valīpalitavarjitaḥ //
RArṇ, 12, 301.2 ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //
RArṇ, 12, 306.3 māsamātraprayogeṇa valīpalitavarjitaḥ //
RArṇ, 12, 321.1 upayuñjīta māsaikaṃ valīpalitavarjitaḥ /
RArṇ, 12, 361.2 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 15, 37.0 pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
RArṇ, 15, 130.3 varṣeṇaikena sa bhavet valīpalitavarjitaḥ //
RArṇ, 18, 54.2 sadā dāridryakartāraṃ varjayettaṃ rasāyane //
RArṇ, 18, 101.0 mūḍhacitto bhramatyeṣa kulaśāsanavarjitaḥ //
RArṇ, 18, 108.2 varjanīyāḥ prayatnena prayuktāṃstān śṛṇu priye //
RArṇ, 18, 119.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
RArṇ, 18, 120.3 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ //
RArṇ, 18, 122.2 surāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RArṇ, 18, 124.2 kapotakaṃ kāñjikānnaṃ takrabhaktaṃ ca varjayet //
RArṇ, 18, 128.1 naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā /
RArṇ, 18, 128.2 kuṅkumālepanaṃ varjyaṃ varjayennaṭanaṃ kṣitau //
RArṇ, 18, 128.2 kuṅkumālepanaṃ varjyaṃ varjayennaṭanaṃ kṣitau //
RArṇ, 18, 129.2 na hanyāt kumārīṃ ca vātulānapi varjayet //
RArṇ, 18, 167.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 203.2 sarvarogavinirmukto valīpalitavarjitaḥ //