Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 2, 10.1 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite /
MBh, 1, 8, 8.2 sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām //
MBh, 1, 26, 16.2 varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama //
MBh, 1, 68, 1.6 divārātram anidraiva snānabhojanavarjitā /
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 71, 47.2 brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi //
MBh, 1, 78, 1.10 ityevaṃ manasā dhyātvā devayānīm avarjayat /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 5.1 tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma /
MBh, 1, 85, 26.2 ityasminn abhayānyāhustāni varjyāni nityaśaḥ //
MBh, 1, 93, 39.2 pituḥ priyahite yuktaḥ strībhogān varjayiṣyati /
MBh, 1, 109, 9.3 varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ //
MBh, 1, 110, 20.2 svadharmāt satatāpete rameyaṃ vīryavarjitaḥ //
MBh, 1, 122, 31.25 api cāhaṃ purā viprair varjito garhito bhṛśam /
MBh, 1, 199, 34.1 suvibhaktamahārathyaṃ devatābādhavarjitam /
MBh, 1, 208, 2.1 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ /
MBh, 1, 208, 4.2 dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ //
MBh, 1, 208, 5.2 tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ //
MBh, 1, 208, 6.3 ata etāni varjyante tīrthāni kurunandana //
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 1, 213, 8.2 varjayitvā virūpākṣaṃ bhaganetraharaṃ haram /
MBh, 1, 214, 17.20 vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ /
MBh, 1, 223, 22.2 varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha //
MBh, 2, 5, 98.2 kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa /
MBh, 2, 19, 49.2 praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ //
MBh, 2, 28, 25.1 varjayanti ca rājānastad rāṣṭraṃ puruṣottama /
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 3, 17, 3.1 varjayitvā śmaśānāni devatāyatanāni ca /
MBh, 3, 30, 8.1 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret /
MBh, 3, 39, 14.1 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam /
MBh, 3, 44, 5.1 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ /
MBh, 3, 62, 24.1 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam /
MBh, 3, 63, 8.2 taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam //
MBh, 3, 69, 12.2 varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn /
MBh, 3, 98, 14.2 tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ //
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 145, 24.2 kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam //
MBh, 3, 146, 79.2 varjitaṃ mānuṣair bhāvais tathaiva puruṣair api //
MBh, 3, 149, 45.2 snigdhaiś ca nītivinyāsānmūrkhān sarvatra varjayet //
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 186, 2.3 varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam //
MBh, 3, 186, 3.1 anantarikṣe loke 'smin devadānavavarjite /
MBh, 3, 186, 77.2 naṣṭe devāsuragaṇe yakṣarākṣasavarjite //
MBh, 3, 188, 10.1 kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ /
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 188, 64.2 eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ /
MBh, 3, 200, 39.2 tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam //
MBh, 3, 219, 58.2 āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ //
MBh, 3, 222, 27.2 avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye //
MBh, 3, 222, 28.1 atihāsātiroṣau ca krodhasthānaṃ ca varjaye /
MBh, 3, 222, 30.2 yacca nāśnāti me bhartā sarvaṃ tad varjayāmyaham //
MBh, 3, 223, 11.2 caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ //
MBh, 3, 238, 20.1 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 247, 16.1 īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ /
MBh, 3, 264, 50.1 apyevāhaṃ nirāhārā jīvitapriyavarjitā /
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 294, 19.2 varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi //
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 35, 35.2 rājadviṣṭaṃ strīpumāṃsor vivādaṃ varjyānyāhur yaśca panthāḥ praduṣṭaḥ //
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 38, 28.1 nirarthaṃ kalahaṃ prājño varjayenmūḍhasevitam /
MBh, 5, 38, 36.2 tādṛṅ narādhamo loke varjanīyo narādhipa //
MBh, 5, 43, 8.2 īrṣyā jugupsā ca manuṣyadoṣā varjyāḥ sadā dvādaśaite nareṇa //
MBh, 5, 121, 20.1 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya /
MBh, 5, 149, 73.2 sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām //
MBh, 6, 1, 7.2 niraśvapuruṣā cāsīd rathakuñjaravarjitā //
MBh, 6, 16, 15.2 śrūyate strī hyasau pūrvaṃ tasmād varjyo raṇe mama //
MBh, 6, BhaGī 4, 19.1 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ /
MBh, 6, BhaGī 11, 55.1 matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ /
MBh, 6, 65, 28.2 avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran //
MBh, 6, 65, 30.2 avarjayata saṃgrāme yugāntāgnim ivolbaṇam //
MBh, 6, 94, 14.2 nihaniṣye naravyāghra varjayitvā śikhaṇḍinam //
MBh, 6, 95, 8.2 strīpūrvako hyasau jātastasmād varjyo raṇe mayā //
MBh, 6, 98, 5.1 na kṣatriyā raṇe rājan varjayanti parasparam /
MBh, 7, 67, 16.1 varjayanniśitān bāṇān droṇacāpaviniḥsṛtān /
MBh, 7, 67, 17.2 abhyayād varjayan droṇaṃ mainākam iva parvatam //
MBh, 8, 5, 56.1 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ /
MBh, 8, 17, 118.2 kṣatriyā varjayāmāsur yugāntāgnim ivolbaṇam //
MBh, 8, 18, 56.2 varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ //
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 8, 30, 40.2 āraṭṭā nāma bāhlīkā varjanīyā vipaścitā //
MBh, 8, 40, 84.1 varjayitvā raṇe yāhi sūtaputraṃ mahāratham /
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 57, 17.1 varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ /
MBh, 9, 42, 22.1 tasmājjñātvā sadā vidvān etānyannāni varjayet /
MBh, 10, 2, 11.1 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
MBh, 11, 14, 21.2 katham andhadvayasyāsya yaṣṭir ekā na varjitā //
MBh, 11, 18, 23.2 mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya //
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 38.1 niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite /
MBh, 12, 49, 37.1 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama /
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 60, 4.2 ṛtvikpurohitācāryān kīdṛśān varjayennṛpaḥ //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 13.2 āśramā vihitāḥ sarve varjayitvā nirāśiṣam //
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 69, 22.3 varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā //
MBh, 12, 69, 40.2 caityānāṃ sarvathā varjyam api patrasya pātanam //
MBh, 12, 69, 46.2 na divāgnir jvaled gehe varjayitvāgnihotrikam //
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 91, 29.1 etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet /
MBh, 12, 91, 29.2 atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet //
MBh, 12, 104, 9.2 viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet //
MBh, 12, 111, 5.2 varjayanti divāsvapnaṃ durgāṇyatitaranti te //
MBh, 12, 111, 21.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ /
MBh, 12, 115, 13.2 varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā //
MBh, 12, 115, 13.2 varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā //
MBh, 12, 131, 16.1 sa eṣa eva bhavati dasyur etāni varjayan /
MBh, 12, 158, 2.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ /
MBh, 12, 158, 2.2 tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram //
MBh, 12, 162, 17.2 mitrajñāśca kṛtajñāśca sarvajñāḥ śokavarjitāḥ //
MBh, 12, 162, 29.1 brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ /
MBh, 12, 166, 8.1 svādhyāyena viyukto hi brahmavarcasavarjitaḥ /
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
MBh, 12, 173, 49.2 jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā //
MBh, 12, 186, 13.2 na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet //
MBh, 12, 186, 23.2 sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet //
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 194, 13.2 jñānaṃ tu vijñānaguṇena yuktaṃ karmāśubhaṃ paśyati varjanīyam //
MBh, 12, 205, 29.1 tasmād ātmavatā varjyaṃ rajaśca tama eva ca /
MBh, 12, 207, 8.1 liṅgasaṃyogahīnaṃ yaccharīrasparśavarjitam /
MBh, 12, 210, 29.1 kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam /
MBh, 12, 227, 9.2 varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām //
MBh, 12, 232, 8.2 varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām //
MBh, 12, 261, 10.1 aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ /
MBh, 12, 284, 25.2 tato 'sya naśyati prajñā vidyevābhyāsavarjitā //
MBh, 12, 320, 3.1 tatastasmin pade nitye nirguṇe liṅgavarjite /
MBh, 12, 321, 28.2 indriyair indriyārthaiśca sarvabhūtaiśca varjitam //
MBh, 12, 335, 40.1 sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
MBh, 13, 10, 61.1 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa /
MBh, 13, 16, 68.1 akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 19.1 naṣṭapānīyayavase mṛgair anyaiśca varjite /
MBh, 13, 18, 21.1 ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 27, 34.1 varṇāśramā yathā sarve svadharmajñānavarjitāḥ /
MBh, 13, 68, 21.2 sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ //
MBh, 13, 69, 33.2 apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira //
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 77, 18.2 śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet //
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //
MBh, 13, 87, 18.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
MBh, 13, 91, 2.1 kāni śrāddheṣu varjyāni tathā mūlaphalāni ca /
MBh, 13, 91, 2.2 dhānyajātiśca kā varjyā tanme brūhi pitāmaha //
MBh, 13, 91, 40.3 aṅkurādyāstathā varjyā iha śṛṅgāṭakāni ca //
MBh, 13, 91, 41.1 varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca /
MBh, 13, 91, 41.2 avakṣutāvaruditaṃ tathā śrāddheṣu varjayet //
MBh, 13, 91, 43.1 caṇḍālaśvapacau varjyau nivāpe samupasthite /
MBh, 13, 91, 44.2 varjanīyā budhair ete nivāpe samupasthite //
MBh, 13, 101, 39.1 niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te /
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 107, 68.1 varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ /
MBh, 13, 107, 68.1 varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ /
MBh, 13, 107, 68.2 bhakṣayecchāstradṛṣṭāni parvasvapi ca varjayet //
MBh, 13, 107, 76.2 varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho //
MBh, 13, 107, 85.1 ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet /
MBh, 13, 107, 85.2 varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat //
MBh, 13, 107, 86.2 dadhisaktūnna bhuñjīta vṛthāmāṃsaṃ ca varjayet //
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 13, 107, 120.2 jyotiṣe yāni coktāni tāni sarvāṇi varjayet //
MBh, 13, 107, 123.1 varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama /
MBh, 13, 107, 124.2 tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet //
MBh, 13, 107, 126.1 apasmārikule jātāṃ nihīnāṃ caiva varjayet /
MBh, 13, 110, 30.2 sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet //
MBh, 13, 111, 20.1 yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā /
MBh, 13, 112, 22.2 śarīraṃ varjayantyete jīvitena vivarjitam //
MBh, 13, 112, 109.1 varjayanti ca pāpāni janmaprabhṛti ye narāḥ /
MBh, 13, 116, 8.2 prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ //
MBh, 13, 116, 10.2 varjayenmadhu māṃsaṃ ca samam etad yudhiṣṭhira //
MBh, 13, 116, 52.2 sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ //
MBh, 13, 116, 59.2 yaścaikaṃ varjayenmāṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 60.2 varjayet sarvamāṃsāni dharmo hyatra vidhīyate //
MBh, 13, 116, 63.1 ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā /
MBh, 13, 116, 64.1 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ /
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 131, 23.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ //
MBh, 13, 132, 20.1 ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām /
MBh, 13, 132, 23.1 varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ /
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 13, 133, 13.1 apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ /
MBh, 13, 133, 43.4 duṣprajñāścāpare deva jñānavijñānavarjitāḥ //
MBh, 13, 133, 47.1 varjayantyaśubhaṃ karma sevamānāḥ śubhaṃ tathā /
MBh, 13, 141, 17.2 asmābhir varjitāvetau bhavetāṃ somapau katham /
MBh, 14, 7, 10.2 pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam //
MBh, 14, 19, 17.1 tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ /
MBh, 14, 20, 7.1 moham eva niyacchanti karmaṇā jñānavarjitāḥ /
MBh, 14, 32, 12.2 brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā //
MBh, 14, 32, 16.1 etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā /
MBh, 14, 46, 33.2 saṃcayāṃśca na kurvīta snehavāsaṃ ca varjayet //
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
MBh, 15, 42, 14.1 viyoge doṣadarśī yaḥ saṃyogam iha varjayet /