Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 178.2 sadā kaitakavarjyāni divyāni vidalāni ca //
ĀK, 1, 4, 57.1 āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 4, 162.1 taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām /
ĀK, 1, 6, 82.2 duḥkhadāridryakartāraṃ varjayettaṃ rasāyane //
ĀK, 1, 6, 127.1 sarvarogair vinirmukto valīpalitavarjitaḥ /
ĀK, 1, 7, 70.1 tato dvipalayogena valīpalitavarjitaḥ /
ĀK, 1, 9, 55.2 tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ //
ĀK, 1, 9, 62.2 māsaṣoḍaśayogena valīpalitavarjitaḥ //
ĀK, 1, 9, 85.2 cirakālaṃ bhavejjīvī valīpalitavarjitaḥ //
ĀK, 1, 9, 100.1 kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
ĀK, 1, 9, 115.2 ācandratārakaṃ jīvedvalīpalitavarjitaḥ //
ĀK, 1, 9, 193.1 vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
ĀK, 1, 12, 38.1 brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
ĀK, 1, 12, 50.2 saptāhājjāyate siddho jarāmaraṇavarjitaḥ //
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 12, 88.2 khecaratvamavāpnoti valīpalitavarjitaḥ //
ĀK, 1, 12, 135.1 varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet /
ĀK, 1, 14, 30.2 tailasarṣapakhādyāśca varjyā viṣarasāyane //
ĀK, 1, 15, 25.2 kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ //
ĀK, 1, 15, 32.1 bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
ĀK, 1, 15, 38.1 evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā /
ĀK, 1, 15, 42.2 jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ //
ĀK, 1, 15, 92.2 śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam //
ĀK, 1, 15, 130.2 sarvavyādhivinirmukto jarāmaraṇavarjitaḥ //
ĀK, 1, 15, 135.1 puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram /
ĀK, 1, 15, 148.2 sphuṭitā coṣarasthā ca varjanīyā harītakī //
ĀK, 1, 15, 170.1 sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ /
ĀK, 1, 15, 180.1 karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ /
ĀK, 1, 15, 191.1 jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ /
ĀK, 1, 15, 215.1 saṃvatsaraprayogeṇa valīpalitavarjitaḥ /
ĀK, 1, 15, 227.1 ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ /
ĀK, 1, 15, 232.2 atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā //
ĀK, 1, 15, 241.1 ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ /
ĀK, 1, 15, 249.1 ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 272.1 tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ /
ĀK, 1, 15, 346.1 śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
ĀK, 1, 15, 375.2 sādhako jāyate varṣājjarāmaraṇavarjitaḥ //
ĀK, 1, 15, 390.1 sādhako'nena yogena jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 394.1 ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 442.1 sadaivamupayuñjāno jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 444.2 balapuṣṭiyuto varṣādvalīpalitavarjitaḥ //
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 517.1 sthirakeśadvijanakho valīpalitavarjitaḥ /
ĀK, 1, 15, 518.1 śuklapratipadārabhya caikaikaṃ ghṛtavarjitam /
ĀK, 1, 15, 572.2 sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ //
ĀK, 1, 15, 585.1 palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ /
ĀK, 1, 15, 593.2 evaṃ pañcadinaṃ sevyamahitāni ca varjayet //
ĀK, 1, 15, 603.2 evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ //
ĀK, 1, 15, 604.1 jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ /
ĀK, 1, 16, 17.1 vatsarājjāyate siddho valīpalitavarjitaḥ /
ĀK, 1, 16, 59.2 triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ //
ĀK, 1, 17, 58.2 madaṃ śītamanārogyaṃ bhojanaṃ tailavarjitam //
ĀK, 1, 17, 61.1 visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
ĀK, 1, 19, 96.2 matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau //
ĀK, 1, 19, 160.1 sugandhāvayavastiṣṭhetsaudhe bhūbāṣpavarjite /
ĀK, 1, 20, 81.2 jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ //
ĀK, 1, 20, 160.2 saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam //
ĀK, 1, 21, 81.1 taskaropadravavyāghrasarpādibhayavarjitam /
ĀK, 1, 23, 26.1 yantre pātanake devi doṣakañcukavarjitaḥ /
ĀK, 1, 23, 256.1 tena bhakṣitamātreṇa valīpalitavarjitaḥ /
ĀK, 1, 23, 497.1 jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ /
ĀK, 1, 23, 507.2 māsamātraprayogeṇa valīpalitavarjitaḥ //
ĀK, 1, 23, 521.2 upayuñjīta māsaikaṃ valīpalitavarjitaḥ //
ĀK, 1, 23, 561.1 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 24, 30.2 khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
ĀK, 1, 24, 123.2 varṣeṇaikena sa bhavedvalīpalitavarjitaḥ //
ĀK, 2, 1, 36.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
ĀK, 2, 5, 10.2 mārutātapanikṣiptaṃ varjayetsurasundari //
ĀK, 2, 7, 21.1 amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham /
ĀK, 2, 7, 38.1 kaṭhinaṃ sūkṣmaravakaṃ kācaṭaṅkaṇavarjitam /
ĀK, 2, 7, 89.1 kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ /