Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 34.2 amukta eva muktastu sarvāvacchedavarjitaḥ //
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 194.2 bhūtādīnāṃ yathā sātra na tathā dvayavarjite //
TĀ, 2, 33.2 akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam //
TĀ, 3, 98.2 nanvanuttaratānandau svātmanā bhedavarjitau //
TĀ, 3, 147.2 dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam //
TĀ, 3, 169.1 kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam /
TĀ, 4, 67.2 pustakādhītavidyā ye dīkṣāsamayavarjitāḥ //
TĀ, 5, 49.1 nirupādhirmahāvyāptirvyānākhyopādhivarjitā /
TĀ, 5, 101.2 tato 'pi vidyudāpātasadṛśe dehavarjite //
TĀ, 6, 180.1 so 'pi saṃvidi saṃvicca cinmātre jñeyavarjite /
TĀ, 6, 214.1 vyāne tu viśvātmamaye vyāpake kramavarjite /
TĀ, 6, 224.2 praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ //
TĀ, 9, 28.1 tato yāvati yādrūpyānniyamo bādhavarjitaḥ /
TĀ, 16, 137.2 dharāpadaṃ varjayitvā pañca yāni padāni tu //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 180.1 bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam /
TĀ, 16, 246.2 jananādikramaṃ kuryāttattvasaṃśleṣavarjitam //
TĀ, 19, 6.1 āptadīkṣo 'pi vā prāṇāñjihāsuḥ kleśavarjitam /
TĀ, 19, 14.1 anena kramayogena yojito hutivarjitaḥ /
TĀ, 21, 40.2 muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ //
TĀ, 21, 44.2 śiṣṭaṃ prāgvat kuśādyutthākāraviploṣavarjitam //
TĀ, 21, 61.1 nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ /