Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 6, 5.1 aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ /
GarPur, 1, 14, 6.2 boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ //
GarPur, 1, 14, 10.1 turīyaḥ paramo dhātā dṛgrūpo guṇavarjitaḥ /
GarPur, 1, 15, 11.2 pipāsāvarjitaḥ pādyaḥ puruṣaḥ prakṛtistathāḥ //
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 15, 116.1 dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ /
GarPur, 1, 23, 57.2 evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ //
GarPur, 1, 44, 3.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 44, 3.2 varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ //
GarPur, 1, 49, 39.1 ahaṃ manobuddhimahadahaṅkārādivarjitam /
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
GarPur, 1, 51, 3.2 kusīdaṃ kṛṣivāṇijyaṃ kṣatravṛtto 'tha varjayet //
GarPur, 1, 55, 4.1 siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam /
GarPur, 1, 59, 37.1 śanivāre varjayecca uttarāphalgunītrayam /
GarPur, 1, 59, 43.2 etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet //
GarPur, 1, 63, 6.2 alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ //
GarPur, 1, 64, 16.3 aromā trivalī nāryā hṛtstanau romavarjitau //
GarPur, 1, 65, 13.1 kośagūḍhe dīrghairbhugnaiśca dhanavarjitaḥ /
GarPur, 1, 65, 30.1 viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ /
GarPur, 1, 65, 42.1 nṛpā hīnāḥ karacchadaiḥ saśabdairdhanavarjitāḥ /
GarPur, 1, 65, 85.2 yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam //
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 84, 4.2 varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām //
GarPur, 1, 91, 2.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 91, 7.2 pipāsāvarjitaṃ tattacchokamohavivarjitam //
GarPur, 1, 91, 8.1 jarāmaraṇahīnaṃ vai kūṭasthaṃ mohavarjitam /
GarPur, 1, 91, 9.2 jāgratsvapnasuṣuptyādivarjitaṃ nāmavarjitam //
GarPur, 1, 91, 9.2 jāgratsvapnasuṣuptyādivarjitaṃ nāmavarjitam //
GarPur, 1, 91, 10.2 jāgradādisthitaṃ nityaṃ kāryakāraṇavarjitam //
GarPur, 1, 91, 15.1 śabdena varjitaṃ caiva rasena ca vivarjitam /
GarPur, 1, 95, 25.1 brahmacārī ca parvāṇy ādyāśtatastras tu varjayet /
GarPur, 1, 95, 25.2 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet //
GarPur, 1, 96, 23.1 vākpāṇipādacāpalyaṃ varjayec cātibhojanam /
GarPur, 1, 96, 36.2 dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet //
GarPur, 1, 96, 43.1 viruddhaṃ varjayet karma pretadhūmaṃ nadītaram /
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 96, 65.2 udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet //
GarPur, 1, 96, 69.1 kravyādapakṣidātyūhaśukamāṃsāni varjayet /
GarPur, 1, 98, 7.2 asyā api ca dātavyamapatyaṃ rogavarjitam //
GarPur, 1, 108, 3.1 varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 115, 48.2 varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā //
GarPur, 1, 115, 66.2 anūdake ca maṇḍūkānprājño dūreṇa varjayet //
GarPur, 1, 128, 3.1 strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam /
GarPur, 1, 128, 5.2 śākaṃ madhu parānnaṃ ca varjayed upavāsavān //
GarPur, 1, 129, 7.2 phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet //
GarPur, 1, 132, 4.2 taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulidvayam //
GarPur, 1, 136, 4.2 śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ //
GarPur, 1, 151, 13.1 ādye dve varjayedanye sarvaliṅgāṃ ca veginīm /
GarPur, 1, 152, 23.2 varjayetsādhayedeva sarveṣvapi tato 'nyathā //
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam //
GarPur, 1, 164, 39.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā //
GarPur, 1, 164, 40.2 varjanīyaṃ viśeṣeṇa kilāsaṃ siddhim icchatā //