Occurrences

Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Amṛtabindūpaniṣat
Arthaśāstra
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 10, 4, 25.1 aṅgādaṅgāt pra cyāvaya hṛdayam pari varjaya /
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 3.1 ākarāḥ śucayaḥ sarve varjayitvā surākaram /
BaudhDhS, 1, 10, 20.1 nābher adhaḥ sparśanaṃ karmayukto varjayet //
BaudhDhS, 1, 21, 23.3 hanti pañcadaśī vidyāṃ tasmāt parvaṇi varjayet /
BaudhDhS, 1, 21, 23.4 tasmāt parvaṇi varjayed iti //
BaudhDhS, 2, 4, 7.1 saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta //
BaudhDhS, 2, 4, 25.1 dainyaṃ śāṭhyaṃ jaihmyaṃ ca varjayet //
BaudhDhS, 2, 6, 4.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
BaudhDhS, 2, 6, 8.1 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
BaudhDhS, 3, 3, 22.1 parigṛhya śubhāṃ vṛttim etāṃ durjanavarjitām /
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
Chāndogyopaniṣad
ChU, 2, 22, 1.9 vāruṇaṃ tv eva varjayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 24.0 krodhānṛte varjayeyuḥ //
DrāhŚS, 7, 3, 28.0 udayāstamayāvabhyāśrāvaṇaṃ ca bahirvedi prasṛte varjayeyuḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 3, 22.1 varjayed bījavadham //
GautDhS, 1, 6, 12.1 nāma vāsya varjayet //
GautDhS, 1, 9, 32.1 agnimukhopadhamanavigṛhyavādabahirgandhamālyadhāraṇapāpīyasāvalekhanabhāryāsahabhojanāñjantyavekṣaṇakudvārapraveśanapādapādadhāvanāsandīsthabhojananadībāhutaraṇavṛkṣaviṣamārohaṇāvarohaṇaprāṇavyāyacchanāni varjayet //
GautDhS, 1, 9, 44.1 pālāśam āsanaṃ pāduke dantadhāvanam iti ca varjayet //
GautDhS, 1, 9, 45.1 sopānatkaraścāsanābhivādananamaskārān varjayet //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 16.0 krodhānṛte varjaya //
GobhGS, 3, 2, 58.0 ekadhānyam ekadeśam ekavastraṃ ca varjayet //
GobhGS, 4, 7, 22.0 varjayet pūrvato 'śvatthaṃ plakṣaṃ dakṣiṇatas tathā nyagrodham aparād deśād uttarāccāpy udumbaram //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 6.0 dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau //
JaimGS, 1, 19, 59.0 janavādaṃ kalahāṃśca varjayet //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 10, 1, 4.0 citrāpakṣaṃ tu varjayet //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 14, 5, 28.1 sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet //
KauśS, 14, 5, 30.1 atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ copasannam ahorātraṃ varjayet //
Khādiragṛhyasūtra
KhādGS, 1, 4, 9.1 trirātraṃ kṣāralavaṇe dugdham iti varjayantau saha śayīyātāṃ brahmacāriṇau //
KhādGS, 2, 4, 33.0 trirātraṃ kṣāralavaṇadugdhamiti varjayet //
KhādGS, 2, 5, 12.0 maithunakṣurakṛtyasnānāvalekhanadantadhāvanapādadhāvanāni varjayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 17.0 sarvāṇi sāṃsparśakāni strībhiḥ saha varjayet //
KāṭhGS, 5, 8.0 madhumāṃsalavaṇaśrāddhāni varjayed avicārayan //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 3.1 yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṃ ca /
Mānavagṛhyasūtra
MānGS, 1, 1, 11.1 sarvāṇi sāṃsparśikāni strībhyo varjayet //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 12.0 madhumāṃsamajjanoparyāsanastrīgamanānṛtādattādānāni varjayet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
VaikhGS, 2, 12, 2.0 āpūryamāṇapakṣe riktāparvaṇī varjayitvā budhavāre tithiṃ gṛhṇāti //
VaikhGS, 3, 9, 1.0 atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet //
VaikhGS, 3, 9, 16.0 śokaroṣau varjayati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 29.2 śrutaśīlopasaṃpannaṃ sarvālakṣaṇavarjitam //
VasDhS, 12, 34.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
VasDhS, 12, 40.1 sabhāḥ samavāyāṃśca varjayet //
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Vārāhagṛhyasūtra
VārGS, 6, 10.0 sarvāṇi sāṃsparśakāni strībhyo varjayet //
VārGS, 6, 19.0 madhumāṃse varjayet //
VārGS, 9, 19.2 tāni varjayet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 2, 1, 6, 3.0 varjayet kṛṣṇāṃ bhinnām alakṣmīm iti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 33.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 4, 22.0 svapnaṃ ca varjayet //
ĀpDhS, 1, 7, 5.0 upānahau chatraṃ yānam iti ca varjayet //
ĀpDhS, 1, 7, 24.0 ātmapraśaṃsāṃ paragarhām iti ca varjayet //
ĀpDhS, 1, 8, 15.0 vyupatodavyupajāvavyabhihāsodāmantraṇanāmadheyagrahaṇapreṣaṇānīti guror varjayet //
ĀpDhS, 1, 9, 4.0 nigameṣv adhyayanaṃ varjayet //
ĀpDhS, 1, 18, 33.0 yaś ca sarvān varjayate sarvānnī ca śrotriyo nirākṛtir vṛṣalīpatiḥ //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 30, 10.0 sarvān rāgān vāsasi varjayet //
ĀpDhS, 1, 30, 14.0 divā ca śirasaḥ prāvaraṇaṃ varjayen mūtrapurīṣayoḥ karma parihāpya //
ĀpDhS, 1, 30, 16.0 chāyāyām mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 19.0 tathā ṣṭhevanamaithunayoḥ karmāpsu varjayet //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 21.0 aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet //
ĀpDhS, 1, 31, 3.1 astamite ca bahir grāmād ārād āvasathād vā mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 31, 6.1 brāhmaṇasya gor iti padopasparśanaṃ varjayet //
ĀpDhS, 1, 31, 8.1 gor dakṣiṇānāṃ kumāryāś ca parīvādān varjayet //
ĀpDhS, 1, 31, 18.1 udyantam astaṃ yantaṃ cādityaṃ darśane varjayet //
ĀpDhS, 1, 31, 23.1 krodhādīṃś ca bhūtadāhīyān doṣān varjayet //
ĀpDhS, 1, 32, 1.0 pravacanayukto varṣāśaradaṃ maithunaṃ varjayet //
ĀpDhS, 1, 32, 3.0 śayānaś cādhyāpanaṃ varjayet //
ĀpDhS, 1, 32, 7.0 saśirā vamajjanam apsu varjayet //
ĀpDhS, 1, 32, 9.0 pālāśam āsanaṃ pāduke dantaprakṣālanam iti ca varjayet //
ĀpDhS, 1, 32, 21.0 nagarapraveśanāni ca varjayet //
ĀpDhS, 1, 32, 25.0 gārdabhaṃ yānam ārohaṇe viṣamārohaṇāvarohaṇāni ca varjayet //
ĀpDhS, 2, 3, 2.0 bhāṣāṃ kāsaṃ kṣavathum ity abhimukho 'nnaṃ varjayet //
ĀpDhS, 2, 5, 11.0 vākyena vākyasya pratīghātam ācāryasya varjayet //
ĀpDhS, 2, 5, 16.2 lomasaṃharaṇaṃ māṃsaṃ śrāddhaṃ maithunam iti ca varjayet //
ĀpDhS, 2, 9, 7.0 upetaḥ strīṇām anupetasya cocchiṣṭaṃ varjayet //
ĀpDhS, 2, 12, 10.0 nānāgnīnāṃ ca saṃnivāpaṃ varjayet //
ĀpDhS, 2, 18, 1.0 vilayanaṃ mathitaṃ piṇyākaṃ madhu māṃsaṃ ca varjayet //
ĀpDhS, 2, 18, 3.2 smṛtim icchan yaśo medhāṃ svargaṃ puṣṭiṃ dvādaśaitāni varjayet //
ĀpDhS, 2, 19, 15.0 sthālīpākānudeśyāni ca varjayet //
ĀpDhS, 2, 20, 10.0 āttatejasāṃ bhojanaṃ varjayet //
ĀpDhS, 2, 20, 12.0 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
Āpastambagṛhyasūtra
ĀpGS, 3, 12.1 dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 17.0 dvādaśarātraṃ vā mahāguruṣu dānādhyayane varjayeran //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 4.1 mātrā liṅgapadaṃ tyaktvā śabdavyañjanavarjitā /
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 16, 21.1 striyaḥ pānaṃ ca varjayet //
ArthaŚ, 2, 1, 15.1 anugrahaparihārau caitebhyaḥ kośavṛddhikarau dadyāt kośopaghātakau varjayet //
ArthaŚ, 4, 1, 59.1 kāmadānam atimātram ekasyātivādaṃ ca varjayeyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 33.0 paripratyupāpā varjyamānāhorātrāvayaveṣu //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 9.1 nirvikalpam anantaṃ ca hetudṛṣṭāntavarjitam /
Buddhacarita
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
Carakasaṃhitā
Ca, Sū., 4, 24.1 rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ /
Ca, Sū., 6, 18.1 varjayedannapānāni vātalāni laghūni ca /
Ca, Sū., 6, 21.2 varjayed annapānāni śiśire śītalāni ca //
Ca, Sū., 6, 23.2 gurvamlasnigdhamadhuraṃ divāsvapnaṃ ca varjayet //
Ca, Sū., 6, 36.1 vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet /
Ca, Sū., 6, 45.2 kṣāraṃ dadhi divāsvapnaṃ prāgvātaṃ cātra varjayet //
Ca, Sū., 7, 35.3 te varjayeyurvyāyāmaṃ kṣudhitāstṛṣitāśca ye //
Ca, Sū., 7, 64.1 ucite cāhite varjye sevye cānucite kramaḥ /
Ca, Sū., 7, 65.2 varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 13, 63.2 varjayedapravātaṃ ca seveta śayanāsanam //
Ca, Sū., 14, 67.2 tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ //
Ca, Sū., 21, 44.1 grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 123.3 sarpacchattrakavarjyās tu bahvyo 'nyāś chattrajātayaḥ //
Ca, Sū., 27, 147.2 vidyād āmalake sarvān rasāṃllavaṇavarjitān //
Ca, Sū., 29, 11.2 varjanīyā hi te mṛtyoścarantyanucarā bhuvi //
Ca, Sū., 29, 12.2 varjayedāturo vidvān sarpāste pītamārutāḥ //
Ca, Sū., 30, 83.1 tān kālapāśasadṛśān varjayecchāstradūṣakān /
Ca, Nid., 5, 9.2 sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatām upayānti //
Ca, Nid., 6, 5.2 sāhasaṃ varjayet karma rakṣañjīvitamātmanaḥ /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 123.1 evaṃ prakṛtyādīnāṃ vikṛtivarjyānāṃ bhāvānāṃ pravaramadhyāvaravibhāgena balaviśeṣaṃ vibhajet /
Ca, Śār., 1, 65.1 iti kṣetraṃ samuddiṣṭaṃ sarvam avyaktavarjitam /
Ca, Śār., 8, 6.5 atibālāmativṛddhāṃ dīrgharogiṇīmanyena vā vikāreṇopasṛṣṭāṃ varjayet /
Ca, Śār., 8, 6.7 ataḥ sarvadoṣavarjitau strīpuruṣau saṃsṛjyeyātām //
Ca, Śār., 8, 21.5 tasmādahitān āhāravihārān prajāsaṃpadam icchantī strī viśeṣeṇa varjayet /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Śār., 8, 65.4 aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet /
Ca, Indr., 6, 16.2 kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 163.1 yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare /
Ca, Cik., 3, 330.2 asātmyānyannapānāni viruddhāni ca varjayet //
Ca, Cik., 3, 333.2 varjyametannarastasya punarāvartate jvaraḥ //
Ca, Cik., 4, 111.1 pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca /
Ca, Cik., 5, 136.2 tasmādagniṃ sadā rakṣennidānāni ca varjayet //
Ca, Cik., 1, 3, 62.2 varjayet sarvakālaṃ tu kulatthānparivarjayet //
Ca, Cik., 2, 2, 24.1 dadhnaḥ saraṃ śaraccandrasaṃnibhaṃ doṣavarjitam /
Mahābhārata
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 2, 10.1 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite /
MBh, 1, 8, 8.2 sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām //
MBh, 1, 26, 16.2 varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama //
MBh, 1, 68, 1.6 divārātram anidraiva snānabhojanavarjitā /
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 71, 47.2 brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi //
MBh, 1, 78, 1.10 ityevaṃ manasā dhyātvā devayānīm avarjayat /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 5.1 tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma /
MBh, 1, 85, 26.2 ityasminn abhayānyāhustāni varjyāni nityaśaḥ //
MBh, 1, 93, 39.2 pituḥ priyahite yuktaḥ strībhogān varjayiṣyati /
MBh, 1, 109, 9.3 varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ //
MBh, 1, 110, 20.2 svadharmāt satatāpete rameyaṃ vīryavarjitaḥ //
MBh, 1, 122, 31.25 api cāhaṃ purā viprair varjito garhito bhṛśam /
MBh, 1, 199, 34.1 suvibhaktamahārathyaṃ devatābādhavarjitam /
MBh, 1, 208, 2.1 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ /
MBh, 1, 208, 4.2 dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ //
MBh, 1, 208, 5.2 tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ //
MBh, 1, 208, 6.3 ata etāni varjyante tīrthāni kurunandana //
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 1, 213, 8.2 varjayitvā virūpākṣaṃ bhaganetraharaṃ haram /
MBh, 1, 214, 17.20 vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ /
MBh, 1, 223, 22.2 varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha //
MBh, 2, 5, 98.2 kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa /
MBh, 2, 19, 49.2 praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ //
MBh, 2, 28, 25.1 varjayanti ca rājānastad rāṣṭraṃ puruṣottama /
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 3, 17, 3.1 varjayitvā śmaśānāni devatāyatanāni ca /
MBh, 3, 30, 8.1 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret /
MBh, 3, 39, 14.1 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam /
MBh, 3, 44, 5.1 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ /
MBh, 3, 62, 24.1 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam /
MBh, 3, 63, 8.2 taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam //
MBh, 3, 69, 12.2 varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn /
MBh, 3, 98, 14.2 tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ //
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 145, 24.2 kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam //
MBh, 3, 146, 79.2 varjitaṃ mānuṣair bhāvais tathaiva puruṣair api //
MBh, 3, 149, 45.2 snigdhaiś ca nītivinyāsānmūrkhān sarvatra varjayet //
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 186, 2.3 varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam //
MBh, 3, 186, 3.1 anantarikṣe loke 'smin devadānavavarjite /
MBh, 3, 186, 77.2 naṣṭe devāsuragaṇe yakṣarākṣasavarjite //
MBh, 3, 188, 10.1 kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ /
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 188, 64.2 eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ /
MBh, 3, 200, 39.2 tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam //
MBh, 3, 219, 58.2 āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ //
MBh, 3, 222, 27.2 avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye //
MBh, 3, 222, 28.1 atihāsātiroṣau ca krodhasthānaṃ ca varjaye /
MBh, 3, 222, 30.2 yacca nāśnāti me bhartā sarvaṃ tad varjayāmyaham //
MBh, 3, 223, 11.2 caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ //
MBh, 3, 238, 20.1 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 247, 16.1 īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ /
MBh, 3, 264, 50.1 apyevāhaṃ nirāhārā jīvitapriyavarjitā /
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 294, 19.2 varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi //
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 35, 35.2 rājadviṣṭaṃ strīpumāṃsor vivādaṃ varjyānyāhur yaśca panthāḥ praduṣṭaḥ //
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 38, 28.1 nirarthaṃ kalahaṃ prājño varjayenmūḍhasevitam /
MBh, 5, 38, 36.2 tādṛṅ narādhamo loke varjanīyo narādhipa //
MBh, 5, 43, 8.2 īrṣyā jugupsā ca manuṣyadoṣā varjyāḥ sadā dvādaśaite nareṇa //
MBh, 5, 121, 20.1 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya /
MBh, 5, 149, 73.2 sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām //
MBh, 6, 1, 7.2 niraśvapuruṣā cāsīd rathakuñjaravarjitā //
MBh, 6, 16, 15.2 śrūyate strī hyasau pūrvaṃ tasmād varjyo raṇe mama //
MBh, 6, BhaGī 4, 19.1 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ /
MBh, 6, BhaGī 11, 55.1 matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ /
MBh, 6, 65, 28.2 avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran //
MBh, 6, 65, 30.2 avarjayata saṃgrāme yugāntāgnim ivolbaṇam //
MBh, 6, 94, 14.2 nihaniṣye naravyāghra varjayitvā śikhaṇḍinam //
MBh, 6, 95, 8.2 strīpūrvako hyasau jātastasmād varjyo raṇe mayā //
MBh, 6, 98, 5.1 na kṣatriyā raṇe rājan varjayanti parasparam /
MBh, 7, 67, 16.1 varjayanniśitān bāṇān droṇacāpaviniḥsṛtān /
MBh, 7, 67, 17.2 abhyayād varjayan droṇaṃ mainākam iva parvatam //
MBh, 8, 5, 56.1 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ /
MBh, 8, 17, 118.2 kṣatriyā varjayāmāsur yugāntāgnim ivolbaṇam //
MBh, 8, 18, 56.2 varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ //
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 8, 30, 40.2 āraṭṭā nāma bāhlīkā varjanīyā vipaścitā //
MBh, 8, 40, 84.1 varjayitvā raṇe yāhi sūtaputraṃ mahāratham /
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 57, 17.1 varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ /
MBh, 9, 42, 22.1 tasmājjñātvā sadā vidvān etānyannāni varjayet /
MBh, 10, 2, 11.1 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
MBh, 11, 14, 21.2 katham andhadvayasyāsya yaṣṭir ekā na varjitā //
MBh, 11, 18, 23.2 mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya //
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 38.1 niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite /
MBh, 12, 49, 37.1 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama /
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 60, 4.2 ṛtvikpurohitācāryān kīdṛśān varjayennṛpaḥ //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 63, 13.2 āśramā vihitāḥ sarve varjayitvā nirāśiṣam //
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 69, 22.3 varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā //
MBh, 12, 69, 40.2 caityānāṃ sarvathā varjyam api patrasya pātanam //
MBh, 12, 69, 46.2 na divāgnir jvaled gehe varjayitvāgnihotrikam //
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 91, 29.1 etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet /
MBh, 12, 91, 29.2 atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet //
MBh, 12, 104, 9.2 viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet //
MBh, 12, 111, 5.2 varjayanti divāsvapnaṃ durgāṇyatitaranti te //
MBh, 12, 111, 21.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ /
MBh, 12, 115, 13.2 varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā //
MBh, 12, 115, 13.2 varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā //
MBh, 12, 131, 16.1 sa eṣa eva bhavati dasyur etāni varjayan /
MBh, 12, 158, 2.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ /
MBh, 12, 158, 2.2 tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram //
MBh, 12, 162, 17.2 mitrajñāśca kṛtajñāśca sarvajñāḥ śokavarjitāḥ //
MBh, 12, 162, 29.1 brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ /
MBh, 12, 166, 8.1 svādhyāyena viyukto hi brahmavarcasavarjitaḥ /
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
MBh, 12, 173, 49.2 jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā //
MBh, 12, 186, 13.2 na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet //
MBh, 12, 186, 23.2 sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet //
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 194, 13.2 jñānaṃ tu vijñānaguṇena yuktaṃ karmāśubhaṃ paśyati varjanīyam //
MBh, 12, 205, 29.1 tasmād ātmavatā varjyaṃ rajaśca tama eva ca /
MBh, 12, 207, 8.1 liṅgasaṃyogahīnaṃ yaccharīrasparśavarjitam /
MBh, 12, 210, 29.1 kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam /
MBh, 12, 227, 9.2 varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām //
MBh, 12, 232, 8.2 varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām //
MBh, 12, 261, 10.1 aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ /
MBh, 12, 284, 25.2 tato 'sya naśyati prajñā vidyevābhyāsavarjitā //
MBh, 12, 320, 3.1 tatastasmin pade nitye nirguṇe liṅgavarjite /
MBh, 12, 321, 28.2 indriyair indriyārthaiśca sarvabhūtaiśca varjitam //
MBh, 12, 335, 40.1 sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
MBh, 13, 10, 61.1 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa /
MBh, 13, 16, 68.1 akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 19.1 naṣṭapānīyayavase mṛgair anyaiśca varjite /
MBh, 13, 18, 21.1 ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 27, 34.1 varṇāśramā yathā sarve svadharmajñānavarjitāḥ /
MBh, 13, 68, 21.2 sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ //
MBh, 13, 69, 33.2 apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira //
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 77, 18.2 śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet //
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //
MBh, 13, 87, 18.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
MBh, 13, 91, 2.1 kāni śrāddheṣu varjyāni tathā mūlaphalāni ca /
MBh, 13, 91, 2.2 dhānyajātiśca kā varjyā tanme brūhi pitāmaha //
MBh, 13, 91, 40.3 aṅkurādyāstathā varjyā iha śṛṅgāṭakāni ca //
MBh, 13, 91, 41.1 varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca /
MBh, 13, 91, 41.2 avakṣutāvaruditaṃ tathā śrāddheṣu varjayet //
MBh, 13, 91, 43.1 caṇḍālaśvapacau varjyau nivāpe samupasthite /
MBh, 13, 91, 44.2 varjanīyā budhair ete nivāpe samupasthite //
MBh, 13, 101, 39.1 niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te /
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 107, 68.1 varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ /
MBh, 13, 107, 68.1 varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ /
MBh, 13, 107, 68.2 bhakṣayecchāstradṛṣṭāni parvasvapi ca varjayet //
MBh, 13, 107, 76.2 varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho //
MBh, 13, 107, 85.1 ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet /
MBh, 13, 107, 85.2 varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat //
MBh, 13, 107, 86.2 dadhisaktūnna bhuñjīta vṛthāmāṃsaṃ ca varjayet //
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 13, 107, 120.2 jyotiṣe yāni coktāni tāni sarvāṇi varjayet //
MBh, 13, 107, 123.1 varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama /
MBh, 13, 107, 124.2 tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet //
MBh, 13, 107, 126.1 apasmārikule jātāṃ nihīnāṃ caiva varjayet /
MBh, 13, 110, 30.2 sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet //
MBh, 13, 111, 20.1 yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā /
MBh, 13, 112, 22.2 śarīraṃ varjayantyete jīvitena vivarjitam //
MBh, 13, 112, 109.1 varjayanti ca pāpāni janmaprabhṛti ye narāḥ /
MBh, 13, 116, 8.2 prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ //
MBh, 13, 116, 10.2 varjayenmadhu māṃsaṃ ca samam etad yudhiṣṭhira //
MBh, 13, 116, 52.2 sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ //
MBh, 13, 116, 59.2 yaścaikaṃ varjayenmāṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 60.2 varjayet sarvamāṃsāni dharmo hyatra vidhīyate //
MBh, 13, 116, 63.1 ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā /
MBh, 13, 116, 64.1 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ /
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 131, 23.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ //
MBh, 13, 132, 20.1 ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām /
MBh, 13, 132, 23.1 varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ /
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 13, 133, 13.1 apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ /
MBh, 13, 133, 43.4 duṣprajñāścāpare deva jñānavijñānavarjitāḥ //
MBh, 13, 133, 47.1 varjayantyaśubhaṃ karma sevamānāḥ śubhaṃ tathā /
MBh, 13, 141, 17.2 asmābhir varjitāvetau bhavetāṃ somapau katham /
MBh, 14, 7, 10.2 pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam //
MBh, 14, 19, 17.1 tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ /
MBh, 14, 20, 7.1 moham eva niyacchanti karmaṇā jñānavarjitāḥ /
MBh, 14, 32, 12.2 brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā //
MBh, 14, 32, 16.1 etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā /
MBh, 14, 46, 33.2 saṃcayāṃśca na kurvīta snehavāsaṃ ca varjayet //
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
MBh, 15, 42, 14.1 viyoge doṣadarśī yaḥ saṃyogam iha varjayet /
Manusmṛti
ManuS, 2, 177.1 varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
ManuS, 2, 185.2 niyamya prayato vācam abhiśastāṃs tu varjayet //
ManuS, 3, 50.1 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
ManuS, 3, 124.1 tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
ManuS, 3, 152.2 vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ //
ManuS, 3, 161.2 unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca //
ManuS, 3, 166.2 pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ //
ManuS, 3, 204.2 rakṣāṃsi vipralumpanti śrāddham ā rakṣavarjitam //
ManuS, 3, 276.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
ManuS, 4, 31.2 pūjayeddhavyakavyena viparītāṃś ca varjayet //
ManuS, 4, 69.1 bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam /
ManuS, 4, 127.1 dvāv eva varjayen nityam anadhyāyau prayatnataḥ /
ManuS, 4, 159.1 yad yat paravaśaṃ karma tat tad yatnena varjayet /
ManuS, 4, 161.2 tat prayatnena kurvīta viparītaṃ tu varjayet //
ManuS, 4, 163.2 dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet //
ManuS, 4, 176.1 parityajed arthakāmau yau syātāṃ dharmavarjitau /
ManuS, 4, 186.1 pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet /
ManuS, 4, 245.1 uttamān uttamān eva gacchan hīnāṃs tu varjayan /
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 6, 14.1 varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca /
ManuS, 8, 63.2 sarvadharmavido 'lubdhā viparītāṃs tu varjayet //
ManuS, 9, 242.1 yatra varjayate rājā pāpakṛdbhyo dhanāgamam /
ManuS, 10, 83.2 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
ManuS, 10, 127.2 mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca //
ManuS, 11, 118.2 avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā //
Rāmāyaṇa
Rām, Bā, 1, 71.2 nirāyamo arogaś ca durbhikṣabhayavarjitaḥ //
Rām, Bā, 47, 12.1 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam /
Rām, Bā, 58, 12.2 sarvadeśeṣu cāgacchan varjayitvā mahodayam //
Rām, Bā, 66, 19.2 varjayitvā munivaraṃ rājānaṃ tau ca rāghavau //
Rām, Ay, 30, 5.1 padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
Rām, Ay, 36, 3.1 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan /
Rām, Ay, 54, 15.1 alaktarasaraktābhāv alaktarasavarjitau /
Rām, Ay, 94, 58.2 kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa //
Rām, Ay, 98, 36.2 varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ār, 7, 8.2 amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ //
Rām, Ār, 31, 5.2 varjayanti narā dūrān nadīpaṅkam iva dvipāḥ //
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 53, 14.2 varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān //
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 17, 33.1 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam /
Rām, Ki, 35, 17.2 varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama //
Rām, Ki, 47, 7.1 yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ /
Rām, Ki, 47, 9.2 prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ //
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Rām, Yu, 11, 36.2 vākyaṃ vijñāpayāmāsa guṇavad doṣavarjitam //
Rām, Yu, 65, 18.1 tasya te rathasaṃyuktā hayā vikramavarjitāḥ /
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Rām, Yu, 93, 21.2 raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā //
Rām, Utt, 35, 51.1 niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam /
Rām, Utt, 36, 38.1 sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam /
Rām, Utt, 68, 1.2 samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam //
Rām, Utt, 68, 6.2 purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam //
Rām, Utt, 70, 3.1 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam /
Rām, Utt, 80, 5.1 tasya tadvacanaṃ śrutvā śūnye svajanavarjitā /
Saundarānanda
SaundĀ, 3, 9.2 nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ //
SaundĀ, 8, 21.1 akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ /
SaundĀ, 13, 15.1 prāṇidhānyadhanādīnāṃ varjyānām apratigrahāt /
Abhidharmakośa
AbhidhKo, 1, 4.1 sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ /
AbhidhKo, 1, 32.2 antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ //
AbhidhKo, 2, 21.2 dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ //
AbhidhKo, 5, 16.1 na rāgastasya varjyatvāt na dveṣo'napakārataḥ /
Agnipurāṇa
AgniPur, 16, 3.2 te ca bauddhā babhūvurhi tebhyo 'nye vedavarjitāḥ //
AgniPur, 16, 4.2 evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 9.2 varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ //
AHS, Sū., 3, 48.1 harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite /
AHS, Sū., 6, 143.1 prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam /
AHS, Sū., 6, 148.2 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ //
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 8, 14.1 āmadoṣaṃ mahāghoraṃ varjayed viṣasaṃjñakam /
AHS, Sū., 12, 52.2 kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ //
AHS, Sū., 18, 7.2 dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ //
AHS, Sū., 18, 43.1 dhūmavarjyena vidhinā tato vamitavān iva /
AHS, Sū., 26, 37.1 saviṣā varjayet tābhiḥ kaṇḍūpākajvarabhramāḥ /
AHS, Sū., 27, 22.2 eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ //
AHS, Sū., 29, 17.1 saṃmukho yantrayitvāśu nyasyen marmādi varjayan /
AHS, Śār., 1, 28.1 namaskāraparāyās tu śūdrāyā mantravarjitam /
AHS, Śār., 3, 22.2 pārśvayoḥ ṣoḍaśaikaikām ūrdhvagāṃ varjayet tayoḥ //
AHS, Śār., 3, 30.1 dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet /
AHS, Śār., 3, 31.2 saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣoḍaśātra tu //
AHS, Śār., 4, 62.1 kūrcaśṛṅgāṭamanyāśca triṃśad ekena varjitāḥ /
AHS, Śār., 4, 69.2 tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet //
AHS, Śār., 5, 102.1 gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet /
AHS, Śār., 5, 116.1 rūpaṃ śaktidhvajādīnāṃ sarvāṃs tān varjayed vraṇān /
AHS, Nidānasthāna, 4, 29.2 ādye dve varjayed antye sarvaliṅgāṃ ca veginīm //
AHS, Nidānasthāna, 5, 23.2 varjayet sādhayed eva sarveṣvapi tato 'nyathā //
AHS, Nidānasthāna, 5, 27.2 kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet //
AHS, Nidānasthāna, 10, 3.2 ekasthānāsanaratiḥ śayanaṃ vidhivarjitam //
AHS, Nidānasthāna, 10, 37.1 hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam /
AHS, Nidānasthāna, 14, 40.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyam ato 'nyathā //
AHS, Nidānasthāna, 15, 28.1 tṛṣyataḥ pāṇḍugātrasya vraṇāyāmaḥ sa varjitaḥ /
AHS, Cikitsitasthāna, 2, 24.2 yat kiṃcid raktapittasya nidānaṃ tacca varjayet //
AHS, Cikitsitasthāna, 6, 42.2 etānyeva ca varjyāni hṛdrogeṣu caturṣvapi //
AHS, Cikitsitasthāna, 9, 55.1 paitte tu sāme tīkṣṇoṣṇavarjyaṃ prāg iva laṅghanam /
AHS, Cikitsitasthāna, 10, 91.1 āhāram agniḥ pacati doṣān āhāravarjitaḥ /
AHS, Cikitsitasthāna, 13, 36.1 śirovirekadravyair vā varjayan phalasevanīm /
AHS, Cikitsitasthāna, 14, 116.2 nābhivastyantrahṛdayaṃ romarājīṃ ca varjayan //
AHS, Cikitsitasthāna, 15, 120.1 varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ /
AHS, Cikitsitasthāna, 17, 42.4 svapnaṃ cārātrau śvayathugadavān varjayen maithunaṃ ca //
AHS, Cikitsitasthāna, 21, 25.1 astabdhameḍhram asvedaṃ bahirāyāmavarjitam /
AHS, Cikitsitasthāna, 22, 70.2 sarvaṃ cāvaraṇam pittaraktasaṃsargavarjitam //
AHS, Kalpasiddhisthāna, 4, 45.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Kalpasiddhisthāna, 4, 48.2 jalacāriṣu tadvacca matsyeṣu kṣīravarjitā //
AHS, Kalpasiddhisthāna, 6, 1.4 śmaśānacaityāyatanaśvabhravalmīkavarjite //
AHS, Kalpasiddhisthāna, 6, 8.1 kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ /
AHS, Utt., 1, 18.1 stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ /
AHS, Utt., 5, 48.1 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet /
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 8, 25.2 ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet //
AHS, Utt., 10, 22.1 carmoddālavad ucchrāyi dṛṣṭiprāptaṃ ca varjayet /
AHS, Utt., 10, 26.2 ajāviṭsadṛśocchrāyakārṣṇyā varjyāsṛjājakā //
AHS, Utt., 10, 30.1 pākātyayena tacchukraṃ varjayet tīvravedanam /
AHS, Utt., 12, 32.2 aupasargika ityeṣa liṅganāśo 'tra varjayet //
AHS, Utt., 16, 64.2 varjayed vegasaṃrodham ajīrṇādhyaśanāni ca //
AHS, Utt., 18, 6.2 varjayecchirasā snānaṃ śītāmbhaḥpānam ahnyapi //
AHS, Utt., 18, 31.2 bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat //
AHS, Utt., 24, 32.2 varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ //
AHS, Utt., 24, 47.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Utt., 25, 22.2 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ //
AHS, Utt., 29, 18.1 teṣvasṛṅmāṃsaje varjye catvāryanyāni sādhayet /
AHS, Utt., 32, 8.2 valmīkaṃ hastapāde ca varjayed itarat punaḥ //
AHS, Utt., 33, 27.1 caturo varjayed eṣāṃ śeṣāñchīghram upācaret /
AHS, Utt., 34, 19.2 sevanīṃ varjayan yuñjyāt sadyaḥkṣatavidhiṃ tataḥ //
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
AHS, Utt., 36, 87.2 tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ //
AHS, Utt., 38, 8.1 chucchundarasagandhaṃ ca varjayed ākhudūṣitam /
AHS, Utt., 38, 16.1 jalasaṃtrāsanāmānaṃ daṣṭaṃ tam api varjayet /
AHS, Utt., 39, 23.1 tandrāśramaklamavalīpalitāmayavarjitāḥ /
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 91.1 pañcāhāni pibet tailam itthaṃ varjyān vivarjayan /
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 40, 75.1 etat tad amṛtaṃ sākṣājjagadāyāsavarjitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 32.1 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ /
Bodhicaryāvatāra
BoCA, 5, 93.2 lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet //
BoCA, 10, 43.2 karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ //
BoCA, 10, 44.1 lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
BKŚS, 5, 127.1 sthavirāturanirvṛttavirūpajanavarjitam /
BKŚS, 10, 106.1 tayā prāsādam āruhya vākpraspanditavarjite /
BKŚS, 18, 135.1 ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ /
BKŚS, 18, 384.2 parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ //
BKŚS, 18, 433.1 etāś ca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ /
BKŚS, 20, 407.2 āsanasthānasaṃbhāṣāsaṃbhogair varjitaḥ kṛtaḥ //
BKŚS, 20, 409.2 sādhubhir varjyamānasya naṣṭam etac catuṣṭayam //
BKŚS, 21, 18.2 kūṭavaidyaparityāgī rogair dūreṇa varjyate //
BKŚS, 21, 156.1 avṛddhakulavāsinyas taruṇyaḥ pativarjitāḥ /
BKŚS, 28, 54.2 mādhavīsahakārānām aṅkolānāṃ ca varjaya //
Daśakumāracarita
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
Divyāvadāna
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 8, 444.0 dharmadeśanāvarjitāśca ekaṃ saubhāsinikaṃ ratnamanuprayacchanti //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 457.0 tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 12, 372.3 ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayavarjitāḥ //
Harivaṃśa
HV, 16, 27.1 karmaṇā tena te tāta śubhenāśubhavarjitāḥ /
HV, 23, 14.2 svastyātreyā iti khyātāḥ kiṃtv atridhanavarjitāḥ //
HV, 23, 152.1 yasmān na varjitam idaṃ vanaṃ te mama hehaya /
Kirātārjunīya
Kir, 1, 12.1 niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām /
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kumārasaṃbhava
KumSaṃ, 8, 8.1 cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane /
Kāmasūtra
KāSū, 2, 5, 24.1 pariṣvaṅgacumbananakhadantacūṣaṇapradhānāḥ kṣatavarjitāḥ prahaṇanasādhyā mālavya ābhīryaśca //
KāSū, 2, 10, 27.1 varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ /
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
KāSū, 4, 1, 22.1 durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ vā niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet //
Kātyāyanasmṛti
KātySmṛ, 1, 2.1 stambhopatāpapaiśunyacāpalakrodhavarjitaḥ /
KātySmṛ, 1, 64.2 paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam //
KātySmṛ, 1, 67.2 vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet //
KātySmṛ, 1, 217.1 saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
KātySmṛ, 1, 222.2 saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 250.1 grāhakeṇa svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 270.1 deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
KātySmṛ, 1, 281.1 dhanikena svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 299.2 varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam //
KātySmṛ, 1, 311.2 sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ //
KātySmṛ, 1, 392.1 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
KātySmṛ, 1, 398.1 ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet /
KātySmṛ, 1, 422.2 sarveṣu sarvadivyaṃ vā viṣaṃ varjya dvijottame //
KātySmṛ, 1, 425.1 kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām /
KātySmṛ, 1, 438.2 dattāny api yathoktāni rājā divyāni varjayet /
KātySmṛ, 1, 601.1 grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
KātySmṛ, 1, 748.1 bhayavarjitabhūpena sarvābhāve svayaṃkṛtā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.1 īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.10 antaḥsthā dviprabhedāḥ rephavarjitā yavalāḥ sānunāsikā niranunāsikāś ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.1 dārūpāś catvāro dhātavaḥ dhārūpau ca dvau dābdaipau varjayitvā ghusañjñakā bhavanti /
Kūrmapurāṇa
KūPur, 1, 2, 15.2 svādhyāyenejyayā dūrāt tān prayatnena varjaya //
KūPur, 1, 2, 51.1 parityajedarthakāmau yau syātāṃ dharmavarjitau /
KūPur, 1, 3, 14.1 brahmaṇyādhāya karmāṇi niḥsaṅgaḥ kāmavarjitaḥ /
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 3, 23.2 jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam //
KūPur, 1, 11, 52.1 śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam /
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 91.2 kṣetrajñaśaktir avyaktalakṣaṇā malavarjitā //
KūPur, 1, 11, 117.1 bahurūpā surūpā ca virūpā rūpavarjitā /
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 11, 176.1 satyamātrā satyasaṃdhā trisaṃdhyā saṃdhivarjitā /
KūPur, 1, 11, 260.1 śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ /
KūPur, 1, 13, 15.1 madanvaye tu ye sūtāḥ sambhūtā vedavarjitāḥ /
KūPur, 1, 15, 66.1 kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ /
KūPur, 1, 15, 215.2 namāmi yatra tāmumām aśeṣabhedavarjitām //
KūPur, 1, 17, 6.1 mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
KūPur, 1, 25, 75.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
KūPur, 1, 33, 36.1 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 1, 42, 10.1 sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ /
KūPur, 1, 47, 41.2 krodhalobhavinirmuktā māyāmātsaryavarjitāḥ //
KūPur, 2, 2, 22.1 nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
KūPur, 2, 3, 3.2 sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam //
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 11, 26.1 yat padākṣarasaṃgatyā parispandanavarjitam /
KūPur, 2, 11, 41.1 ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
KūPur, 2, 11, 51.1 gṛhe vā suśubhe ramye vijane jantuvarjite /
KūPur, 2, 12, 38.1 varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
KūPur, 2, 12, 55.2 bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam //
KūPur, 2, 14, 11.3 varjayet sannidhau nityam avasphocanam eva ca //
KūPur, 2, 14, 19.1 kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
KūPur, 2, 14, 80.2 na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet //
KūPur, 2, 15, 11.2 varjayet pratiṣiddhāni prayatnena dināni tu //
KūPur, 2, 15, 39.2 na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret //
KūPur, 2, 16, 3.2 na cānyasmādaśaktaśca ninditān varjayed budhaḥ //
KūPur, 2, 16, 17.2 kurvāṇaḥ patate jantustasmād yatnena varjayet //
KūPur, 2, 16, 26.1 ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
KūPur, 2, 16, 37.2 na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet /
KūPur, 2, 16, 41.1 varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
KūPur, 2, 16, 52.2 na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet //
KūPur, 2, 16, 55.1 nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
KūPur, 2, 16, 71.2 ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet //
KūPur, 2, 16, 86.2 naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet //
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 16, 93.1 varjayenmārjanīreṇuṃ snānavastraghacodakam /
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
KūPur, 2, 17, 5.2 gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet //
KūPur, 2, 17, 14.3 gurorapi na bhoktavyamannaṃ saṃskāravarjitam //
KūPur, 2, 17, 19.2 palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet //
KūPur, 2, 17, 20.2 vilayaṃ sumukhaṃ caiva kavakāni ca varjayet //
KūPur, 2, 17, 25.2 kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet //
KūPur, 2, 17, 29.2 malavadvāsasā vāpi paravāso 'tha varjayet //
KūPur, 2, 18, 20.1 varjayitvā ninditāni gṛhītvaikaṃ yathoditam /
KūPur, 2, 18, 116.2 dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ //
KūPur, 2, 20, 3.2 caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ //
KūPur, 2, 20, 48.2 varjayet sarvayatnena śrāddhakāle dvijottamaḥ //
KūPur, 2, 21, 18.1 tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 21, 46.2 brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ //
KūPur, 2, 21, 47.1 śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
KūPur, 2, 21, 49.2 ninditānācarantyete varjanīyāḥ prayatnataḥ //
KūPur, 2, 22, 6.2 bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam //
KūPur, 2, 22, 34.2 kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ //
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 22, 80.2 svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet //
KūPur, 2, 23, 5.2 sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ //
KūPur, 2, 23, 51.1 anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
KūPur, 2, 27, 12.1 varjayenmadhumāṃsāni bhaumāni kavakāni ca /
KūPur, 2, 28, 21.1 dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
KūPur, 2, 28, 29.2 ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham //
KūPur, 2, 30, 13.1 brāhmaṇāvasathān sarvān devāgārāṇi varjayet /
KūPur, 2, 34, 6.1 tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
KūPur, 2, 34, 12.1 yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
KūPur, 2, 37, 64.2 tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ //
KūPur, 2, 39, 57.2 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 2, 41, 6.2 satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
Laṅkāvatārasūtra
LAS, 2, 2.1 māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ /
LAS, 2, 3.1 śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā /
LAS, 2, 7.2 buddhaboddhavyarahitaṃ sadasatpakṣavarjitam //
LAS, 2, 8.1 ye paśyanti muniṃ śāntamevamutpattivarjitam /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 111.1 na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam /
LAS, 2, 120.3 deśanā vyabhicāraṃ ca tattvaṃ hyakṣaravarjitam //
LAS, 2, 121.2 tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 134.1 dvāraṃ hi paramārthasya vijñaptirdvayavarjitā /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 138.27 tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.47 deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām /
Liṅgapurāṇa
LiPur, 1, 1, 21.2 pradhānapuruṣātītaṃ pralayotpattivarjitam //
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 8, 43.2 tatraikacittatā dhyānaṃ pratyayāntaravarjitam //
LiPur, 1, 8, 82.2 gṛhe tu suśubhe deśe vijane jantuvarjite //
LiPur, 1, 8, 103.2 nirālambam atarkyaṃ ca vināśotpattivarjitam //
LiPur, 1, 9, 36.1 dehādagnivinirmāṇaṃ tattāpabhayavarjitam /
LiPur, 1, 17, 34.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
LiPur, 1, 17, 54.2 nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam //
LiPur, 1, 19, 5.2 prāha nārāyaṇo nāthaṃ liṅgasthaṃ liṅgavarjitam //
LiPur, 1, 29, 35.2 varjayitvā virūpākṣaṃ devadevamumāpatim //
LiPur, 1, 29, 41.2 vṛthākṛtaṃ yato viprā yuṣmābhir bhāgyavarjitaiḥ //
LiPur, 1, 71, 103.1 varado vāṅmayo vācyo vācyavācakavarjitaḥ /
LiPur, 1, 72, 82.2 ityādyāḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ //
LiPur, 1, 72, 178.1 yayuś ca duḥkhavarjitāḥ svavāhanairdivaṃ tataḥ /
LiPur, 1, 75, 36.2 saṃtāraṇārthaṃ ca śivaḥ sadasadvyaktivarjitaḥ //
LiPur, 1, 79, 24.2 sa yāti śivasāyujyaṃ punarāvṛttivarjitam //
LiPur, 1, 85, 94.2 nakṣatre śubhayoge ca sarvadā doṣavarjite //
LiPur, 1, 85, 142.2 budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet //
LiPur, 1, 85, 226.2 japellakṣamanālasyo nirvāte dhvanivarjite //
LiPur, 1, 86, 151.1 anyathā vāpi śuśrūṣāṃ kṛtvā kṛtrimavarjitaḥ /
LiPur, 1, 87, 8.2 vikāro naiva māyaiṣā sadasadvyaktivarjitā //
LiPur, 1, 88, 26.1 agandharasarūpastu asparśaḥ śabdavarjitaḥ /
LiPur, 1, 89, 36.2 viṣagrahaviḍambādīn varjayet sarvayatnataḥ //
LiPur, 1, 89, 37.1 kaitavaṃ vittaśāṭhyaṃ ca paiśunyaṃ varjayetsadā /
LiPur, 1, 89, 38.1 varjayetsarvayatnena gurūṇāmapi saṃnidhau /
LiPur, 1, 89, 50.2 adbhiḥ samācaretsarvaṃ varjayetkaluṣodakam //
LiPur, 1, 89, 55.1 varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ /
LiPur, 1, 89, 100.2 prathame 'hani cāṇḍālī yathā varjyā tathāṅganā //
LiPur, 1, 89, 106.1 varjayetsarvayatnena namaskāraṃ rajasvalā /
LiPur, 1, 89, 107.1 saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ /
LiPur, 1, 91, 37.2 same 'tisthāvare deśe vivikte jantuvarjite //
LiPur, 1, 92, 65.1 devadevaṃ samāsādya dhīmantaḥ saṃgavarjitāḥ /
LiPur, 2, 5, 50.2 rāgahīnāḥ prajā nityaṃ sarvopadravavarjitāḥ //
LiPur, 2, 6, 32.1 sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
LiPur, 2, 6, 33.1 vinindyo yatra bhagavān viśasva bhayavarjitaḥ /
LiPur, 2, 6, 35.1 kṛṣṇāṣṭamyāṃ ca rudrasya saṃdhyāyāṃ bhasmavarjitāḥ /
LiPur, 2, 6, 39.2 anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ //
LiPur, 2, 6, 63.2 yā nārī śaucavibhraṣṭā dehasaṃskāravarjitā //
LiPur, 2, 8, 10.2 khinno 'tibhārādrudrasya niḥśvāsocchvāsavarjitaḥ //
LiPur, 2, 9, 47.2 sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ //
LiPur, 2, 20, 22.2 vidyayābhayadātāraṃ laulyacāpalyavarjitam //
LiPur, 2, 20, 31.1 śaucācāraguṇopetā dambhamātsaryavarjitāḥ /
LiPur, 2, 20, 33.1 śuddho vinayasampanno mithyākaṭukavarjitaḥ /
LiPur, 2, 21, 25.1 pradhānasahitaṃ devaṃ pralayotpattivarjitam /
LiPur, 2, 25, 47.2 abhicārādikāryeṣu śivāgnyādhānavarjitam //
LiPur, 2, 50, 37.1 aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ /
Matsyapurāṇa
MPur, 4, 30.2 koṭīśca caturaśītiṃ jarāmaraṇavarjitāḥ //
MPur, 4, 31.2 naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā //
MPur, 7, 39.1 jale ca nāvagāheta śūnyāgāraṃ ca varjayet /
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 16, 5.2 nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam //
MPur, 16, 13.2 ete bhojyāḥ prayatnena varjanīyānnibodha me //
MPur, 16, 17.1 varjayelliṅginaḥ sarvāñśrāddhakāle viśeṣataḥ /
MPur, 16, 45.2 varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim //
MPur, 17, 23.2 amaṅgalaṃ tadyatnena devakāryeṣu varjayet //
MPur, 25, 55.2 brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi //
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 39, 5.1 tasmād evaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma /
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 55, 22.1 śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām /
MPur, 57, 6.1 śūdro'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ /
MPur, 61, 54.1 homaṃ kṛtvā tataḥ paścādvarjayenmānavaḥ phalam /
MPur, 63, 15.1 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ /
MPur, 63, 16.2 śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā //
MPur, 68, 15.2 bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ /
MPur, 71, 11.1 evaṃ sampūjya govindamaśnīyāttailavarjitam /
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
MPur, 75, 11.2 tāvanna śokamabhyeti rogadaurgatyavarjitaḥ //
MPur, 76, 13.1 kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ /
MPur, 93, 77.1 evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ /
MPur, 93, 101.1 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām /
MPur, 96, 4.2 varjayedabdamekaṃ tu ṛte auṣadhakāraṇam /
MPur, 96, 20.1 viprāya dattvā bhuñjīta vāgyatastailavarjitam /
MPur, 97, 18.1 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ /
MPur, 101, 6.1 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ /
MPur, 101, 7.1 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam /
MPur, 101, 11.1 āṣāḍhādivrataṃ yastu varjayennakhakartanam /
MPur, 101, 13.1 varjayedyastu puṣpāṇi hemantaśiśirāvṛtū /
MPur, 101, 15.1 phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet /
MPur, 101, 35.1 varjayitvā pumānmāṃsamabdānte goprado bhavet /
MPur, 101, 38.1 ayanādayanaṃ yāvadvarjayetpuṣpasarpiṣī /
MPur, 101, 44.1 varjayeccaitramāse ca yaśca gandhānulepanam /
MPur, 101, 45.1 vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ /
MPur, 115, 8.2 sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ //
MPur, 115, 14.2 varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa //
MPur, 116, 9.2 gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām //
MPur, 122, 39.1 ārogyā balinaścaiva sarve maraṇavarjitāḥ /
MPur, 131, 36.1 kalahaṃ varjayantaśca arjayantas tathārjavam /
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 137, 16.2 pāsyate viṣṇumajitaṃ varjayitvā gadādharam //
MPur, 138, 53.2 karomi vikrameṇaitatpuraṃ vyasanavarjitam //
MPur, 140, 78.3 tadetadadyāpi gṛhaṃ mayasyāmayavarjitam //
MPur, 154, 157.2 daśaputrasamā kanyā yā na syācchīlavarjitā //
MPur, 154, 166.1 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ /
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 155, 27.1 ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām /
MPur, 157, 2.1 tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā /
Nāradasmṛti
NāSmṛ, 1, 2, 8.1 anyārtham arthahīnaṃ ca pramāṇāgamavarjitam /
NāSmṛ, 1, 2, 11.1 dravyapramāṇahīnaṃ yat phalopāśrayavarjitam /
NāSmṛ, 1, 2, 11.2 pramāṇavarjitaṃ nāma lekhyadoṣaṃ tad utsṛjet //
NāSmṛ, 1, 2, 12.1 āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet /
NāSmṛ, 2, 20, 34.2 kālakūṭam alambuṃ ca viṣaṃ yatnena varjayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
PABh zu PāśupSūtra, 1, 9, 81.2 bījāni caiva pakvāni sarvāṇyetāni varjayet //
PABh zu PāśupSūtra, 1, 9, 147.0 tasmād ubhayathāpi saṃvyavahāro varjanīyaḥ //
PABh zu PāśupSūtra, 1, 9, 288.2 tad gṛhaṃ varjayed bhikṣurūṣarāṇīva karṣakaḥ //
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
Suśrutasaṃhitā
Su, Sū., 10, 6.0 evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet //
Su, Sū., 10, 9.2 strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet /
Su, Sū., 15, 28.2 tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet //
Su, Sū., 19, 4.1 praśastavāstuni gṛhe śucāvātapavarjite /
Su, Sū., 19, 31.2 vanaṃ keśariṇākrāntaṃ varjayanti mṛgā iva //
Su, Sū., 22, 9.3 kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan //
Su, Sū., 23, 14.1 amarmopahite deśe sirāsandhyasthivarjite /
Su, Sū., 23, 19.1 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /
Su, Sū., 28, 21.2 varjayettān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ //
Su, Sū., 33, 6.2 varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā //
Su, Sū., 33, 14.2 viriktaṃ pūryamāṇaṃ ca varjayedudarārditam //
Su, Sū., 36, 8.2 śeṣam anyattvabhinavaṃ gṛhṇīyād doṣavarjitam //
Su, Sū., 44, 62.2 harītakyāḥ phalaṃ tvasthivimuktaṃ doṣavarjitam //
Su, Sū., 45, 14.1 vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /
Su, Sū., 45, 62.2 varjayitvā striyāḥ stanyamāmam eva hi taddhitam //
Su, Sū., 45, 64.2 varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Sū., 46, 210.2 varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca //
Su, Sū., 46, 297.2 varjayet patraśākaṃ tadyadakālavirohi ca //
Su, Nid., 2, 24.2 sannipātasamutthāni sahajāni tu varjayet //
Su, Nid., 9, 25.1 hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ /
Su, Nid., 9, 34.1 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ /
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 12, 12.1 tatra saṃvatsarātītamatimahadvalmīkajātaṃ prasṛtamiti varjanīyāni //
Su, Nid., 15, 12.3 jaghanaṃ prati piṣṭaṃ ca varjayettaccikitsakaḥ //
Su, Nid., 15, 13.2 bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet //
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Su, Śār., 2, 49.2 kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ //
Su, Śār., 4, 39.2 tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet /
Su, Śār., 4, 51.1 yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ /
Su, Śār., 4, 86.2 rāgamohamadadveṣair varjito yāmyasattvavān //
Su, Śār., 4, 97.2 vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ //
Su, Śār., 9, 13.3 srotastaditi vijñeyaṃ sirādhamanivarjitam //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 3, 43.1 jīrṇasya tu manuṣyasya varjayeccalitān dvijān /
Su, Cik., 8, 33.2 pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ //
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 19, 3.1 antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet /
Su, Cik., 19, 20.2 śuddhāyāṃ ropaṇaṃ dadyādvarjayedantrahaitukīm //
Su, Cik., 19, 22.1 samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet /
Su, Cik., 20, 56.2 valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā //
Su, Cik., 20, 62.2 kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām //
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Cik., 22, 78.2 dantamūleṣu varjyau tu triliṅgagatisauṣirau //
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 24, 119.2 duṣṭayonau visargaṃ tu balavān api varjayet //
Su, Cik., 31, 35.1 deyau yūṣarasau vāpi sugandhī snehavarjitau /
Su, Cik., 38, 58.2 dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ //
Su, Cik., 38, 113.1 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet /
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 1, 10.2 paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam //
Su, Ka., 3, 35.1 muhūrtāttadupādeyaṃ prahārād aṃśavarjitam /
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 5, 30.2 garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam //
Su, Ka., 5, 53.1 tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ /
Su, Ka., 6, 28.1 uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā /
Su, Ka., 6, 30.2 varjayecca samāsena navadhānyādikaṃ gaṇam //
Su, Ka., 6, 31.2 surātilakulatthāṃśca varjayeddhi viṣāturaḥ //
Su, Ka., 8, 94.2 tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu //
Su, Ka., 8, 130.1 amarmaṇi vidhānajño varjitasya jvarādibhiḥ /
Su, Utt., 8, 5.2 rogā varjayitavyāḥ syurdaśa pañca ca jānatā /
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 17, 83.2 karoti varjitā doṣaistasmād ebhir hitā bhavet //
Su, Utt., 18, 53.1 tatra pañca rasān vyastānādyaikarasavarjitān /
Su, Utt., 18, 79.1 snehavarṇabalopetaṃ prasannaṃ doṣavarjitam /
Su, Utt., 39, 39.2 kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ //
Su, Utt., 39, 158.1 sāravanti ca bhojyāni varjayettaruṇajvarī /
Su, Utt., 39, 158.2 tathaiva navadhānyādiṃ varjayecca samāsataḥ //
Su, Utt., 39, 239.2 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ //
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 42, 104.2 śītalāni ca seveta sarvāṇyuṣṇāni varjayet //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 47, 6.2 kecil lavaṇavarjyāṃstu rasānatrādiśanti hi //
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Su, Utt., 64, 13.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 18.1 rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet /
Su, Utt., 64, 31.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 33.2 varjayedvamanādīni karmāṇyapi ca kārayet //
Su, Utt., 64, 40.1 varjayenmadhurasnigdhadivāsvapnagurudravān /
Su, Utt., 64, 49.2 vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet //
Su, Utt., 64, 54.1 pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet /
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Tantrākhyāyikā
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
TAkhy, 2, 173.2 mānahīnaṃ suraiḥ sārdhaṃ vimānam api varjayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 18.1, 2.0 dravyaṃ varjayitvānyatra saṃyogaḥ sāpekṣaḥ kāraṇam //
Viṣṇupurāṇa
ViPur, 1, 1, 19.2 varjayanti sadā krodhaṃ tāta mā tadvaśo bhava //
ViPur, 1, 2, 11.2 varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
ViPur, 1, 9, 31.1 evam atyantaniḥśrīke trailokye sattvavarjite /
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
ViPur, 1, 12, 17.2 nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt //
ViPur, 1, 12, 69.2 hlādatāpakarī miśrā tvayi no guṇavarjite //
ViPur, 1, 13, 59.1 yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ /
ViPur, 1, 13, 59.2 tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ //
ViPur, 1, 22, 74.1 astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ /
ViPur, 2, 4, 83.1 varṇāśramācārahīnaṃ dharmācaraṇavarjitam /
ViPur, 2, 4, 84.2 sarvasya sukhadaḥ kālo jarārogādivarjitaḥ /
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 3, 12, 13.2 duṣṭastrīsaṃnikarṣaṃ ca varjayenniśi sarvadā //
ViPur, 3, 12, 18.1 daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet /
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
ViPur, 3, 12, 23.1 nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet /
ViPur, 3, 15, 53.1 varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā /
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 3, 16, 11.2 mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi //
ViPur, 3, 17, 18.1 dambhaprāyamasaṃbodhi titikṣādamavarjitam /
ViPur, 3, 18, 51.2 sarvadā varjayetprājña ālāpasparśanādiṣu //
ViPur, 5, 23, 33.1 śabdādihīnamajaramameyaṃ kṣayavarjitam /
ViPur, 6, 1, 30.1 svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ /
ViPur, 6, 8, 27.1 sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ /
Viṣṇusmṛti
ViSmṛ, 12, 2.1 paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi //
ViSmṛ, 46, 25.1 strīśūdrapatitānāṃ ca varjayec cātibhāṣaṇam /
ViSmṛ, 51, 1.1 surāpaḥ sarvakarmavarjitaḥ kaṇān varṣam aśnīyāt //
ViSmṛ, 51, 5.1 vapanamekhalādaṇḍabhaikṣyacaryāvratāni punaḥsaṃskārakarmaṇi varjanīyāni //
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
ViSmṛ, 57, 6.1 apratigrāhyebhyaśca pratigrahaprasaṅgaṃ varjayet //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 71, 45.1 dyūtaṃ ca varjayet //
ViSmṛ, 75, 7.2 mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam //
ViSmṛ, 79, 17.1 pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet //
ViSmṛ, 80, 14.2 viṣāṇavarjyā ye khaḍgā ā sūryaṃ tāṃs tu bhuṅkṣmahe //
ViSmṛ, 99, 18.2 suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 33.2 bhāskarālokanāślīlaparivādādi varjayet //
YāSmṛ, 1, 79.2 brahmacāry eva parvāṇy ādyāś catasras tu varjayet //
YāSmṛ, 1, 80.1 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet /
YāSmṛ, 1, 112.2 vākpāṇipādacāpalyaṃ varjayeccātibhojanam //
YāSmṛ, 1, 130.2 dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet //
YāSmṛ, 1, 139.1 viruddhaṃ varjayet karma pretadhūmaṃ nadītaram /
YāSmṛ, 1, 158.2 vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //
YāSmṛ, 1, 160.1 paraśayyāsanodyānagṛhayānāni varjayet /
YāSmṛ, 1, 168.1 udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet /
YāSmṛ, 1, 264.1 pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm /
Śatakatraya
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 44.3 kṣaṇam akṣaṇaṃ varjayati ity uktam //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 1.1 garavaṇijāviṣṭivarjitāni karaṇāni yātur aniṣṭāni /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 24.0 madhukapadmakamañjiṣṭhāsārivāmustāpunnāganāgakeśarailavālukasuvarṇatva ktamālapattrapṛthvīkāhareṇulākṣāśatapuṣpāśallakīśarkarādamanakamarubakanyagrodhodumbarāśvatthaplakṣarodhratvakpadmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 30.1 nodvignaṃ na ca saṃtuṣṭam akartṛ spandavarjitam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 12.1 naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam /
BhāgPur, 4, 6, 32.2 paryakkṛtācalachāyo nirnīḍas tāpavarjitaḥ //
BhāgPur, 8, 8, 21.1 nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam /
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 11, 8, 20.2 varjayitvā tu rasanaṃ tan nirannasya vardhate //
BhāgPur, 11, 11, 15.2 vadato guṇadoṣābhyāṃ varjitaḥ samadṛṅ muniḥ //
BhāgPur, 11, 18, 18.1 bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret /
BhāgPur, 11, 19, 45.3 guṇadoṣadṛśir doṣo guṇas tūbhayavarjitaḥ //
Bhāratamañjarī
BhāMañj, 1, 474.2 sīdate dharmamaryādā rāṣṭre hi nṛpavarjite //
BhāMañj, 5, 263.2 śave 'pyāsthāṃ jano datte na punardhanavarjite //
BhāMañj, 5, 569.1 ghṛṇī prasādanirato varmakuṇḍalavarjitaḥ /
BhāMañj, 5, 635.1 adhunā kṣattriyaḥ śiṣyo mayā varjya iti bruvan /
BhāMañj, 5, 659.2 varjyo yudhi mayā nityamiti me kṣatriyavratam //
BhāMañj, 6, 223.1 gambhīradhīrasaṃrambho varjayansa pṛthagjanam /
BhāMañj, 6, 263.1 taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare /
BhāMañj, 7, 239.2 nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ //
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
BhāMañj, 13, 119.1 mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ /
BhāMañj, 13, 330.2 śūdravatkrūrakarmārhā daṇḍyāstvācāravarjitāḥ //
BhāMañj, 13, 517.2 na tathā varjayantyārād dhanahīnaṃ yathā janam //
BhāMañj, 13, 573.2 pratyakṣair upapatraiśca piṇḍitaiḥ phalavarjitaiḥ //
BhāMañj, 13, 682.1 mitradruhaḥ kṛtaghnāṃśca varjayetkuṭilāśayān /
BhāMañj, 13, 683.1 darpavān malinācāro vedādhyāpanavarjitaḥ /
BhāMañj, 13, 722.1 bhayānabhijño niścinto nidrāvān rogavarjitaḥ /
BhāMañj, 13, 768.1 manuṣyaḥ paripūrṇāṅgo vyādhivyasanavarjitaḥ /
BhāMañj, 13, 863.1 mūrkho buddhimatāṃ dhuryaḥ surūpo rūpavarjitaḥ /
BhāMañj, 13, 916.2 guptodyāneṣu devārthibhṛtyasvajanavarjitāḥ //
BhāMañj, 13, 996.2 dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ /
BhāMañj, 13, 1037.1 paiśunyaṃ laulyamālasyaṃ rātricaryāṃ ca varjayet /
BhāMañj, 13, 1066.2 guṇatrayavinirmuktamakṣaraṃ vedyavarjitam //
Devīkālottarāgama
DevīĀgama, 1, 40.1 nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam /
DevīĀgama, 1, 68.2 kṣetrapīṭhe ca sandehād varjayedyadi kautukam //
DevīĀgama, 1, 78.1 sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 5.1 aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ /
GarPur, 1, 14, 6.2 boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ //
GarPur, 1, 14, 10.1 turīyaḥ paramo dhātā dṛgrūpo guṇavarjitaḥ /
GarPur, 1, 15, 11.2 pipāsāvarjitaḥ pādyaḥ puruṣaḥ prakṛtistathāḥ //
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 15, 116.1 dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ /
GarPur, 1, 23, 57.2 evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ //
GarPur, 1, 44, 3.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 44, 3.2 varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ //
GarPur, 1, 49, 39.1 ahaṃ manobuddhimahadahaṅkārādivarjitam /
GarPur, 1, 50, 78.2 dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ //
GarPur, 1, 51, 3.2 kusīdaṃ kṛṣivāṇijyaṃ kṣatravṛtto 'tha varjayet //
GarPur, 1, 55, 4.1 siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam /
GarPur, 1, 59, 37.1 śanivāre varjayecca uttarāphalgunītrayam /
GarPur, 1, 59, 43.2 etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet //
GarPur, 1, 63, 6.2 alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ //
GarPur, 1, 64, 16.3 aromā trivalī nāryā hṛtstanau romavarjitau //
GarPur, 1, 65, 13.1 kośagūḍhe dīrghairbhugnaiśca dhanavarjitaḥ /
GarPur, 1, 65, 30.1 viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ /
GarPur, 1, 65, 42.1 nṛpā hīnāḥ karacchadaiḥ saśabdairdhanavarjitāḥ /
GarPur, 1, 65, 85.2 yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam //
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 84, 4.2 varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām //
GarPur, 1, 91, 2.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 91, 7.2 pipāsāvarjitaṃ tattacchokamohavivarjitam //
GarPur, 1, 91, 8.1 jarāmaraṇahīnaṃ vai kūṭasthaṃ mohavarjitam /
GarPur, 1, 91, 9.2 jāgratsvapnasuṣuptyādivarjitaṃ nāmavarjitam //
GarPur, 1, 91, 9.2 jāgratsvapnasuṣuptyādivarjitaṃ nāmavarjitam //
GarPur, 1, 91, 10.2 jāgradādisthitaṃ nityaṃ kāryakāraṇavarjitam //
GarPur, 1, 91, 15.1 śabdena varjitaṃ caiva rasena ca vivarjitam /
GarPur, 1, 95, 25.1 brahmacārī ca parvāṇy ādyāśtatastras tu varjayet /
GarPur, 1, 95, 25.2 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet //
GarPur, 1, 96, 23.1 vākpāṇipādacāpalyaṃ varjayec cātibhojanam /
GarPur, 1, 96, 36.2 dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet //
GarPur, 1, 96, 43.1 viruddhaṃ varjayet karma pretadhūmaṃ nadītaram /
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 96, 65.2 udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet //
GarPur, 1, 96, 69.1 kravyādapakṣidātyūhaśukamāṃsāni varjayet /
GarPur, 1, 98, 7.2 asyā api ca dātavyamapatyaṃ rogavarjitam //
GarPur, 1, 108, 3.1 varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 115, 48.2 varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā //
GarPur, 1, 115, 66.2 anūdake ca maṇḍūkānprājño dūreṇa varjayet //
GarPur, 1, 128, 3.1 strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam /
GarPur, 1, 128, 5.2 śākaṃ madhu parānnaṃ ca varjayed upavāsavān //
GarPur, 1, 129, 7.2 phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet //
GarPur, 1, 132, 4.2 taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulidvayam //
GarPur, 1, 136, 4.2 śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ //
GarPur, 1, 151, 13.1 ādye dve varjayedanye sarvaliṅgāṃ ca veginīm /
GarPur, 1, 152, 23.2 varjayetsādhayedeva sarveṣvapi tato 'nyathā //
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam //
GarPur, 1, 164, 39.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā //
GarPur, 1, 164, 40.2 varjanīyaṃ viśeṣeṇa kilāsaṃ siddhim icchatā //
Hitopadeśa
Hitop, 1, 78.2 varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham //
Hitop, 4, 134.2 upahārasya bhedās tu sarve'nye maitravarjitāḥ //
Kathāsaritsāgara
KSS, 1, 1, 36.1 varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
KSS, 1, 8, 20.2 granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām //
KSS, 2, 6, 47.2 tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat //
KSS, 6, 1, 166.2 kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam //
KSS, 6, 1, 186.2 pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat //
Kālikāpurāṇa
KālPur, 55, 36.2 madhyamāyā madhyabhāge varjayitvātha tarjanīm //
KālPur, 55, 79.1 sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet /
Kṛṣiparāśara
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 87.2 tasya vāhā vivardhante poṣaṇairapi varjitāḥ //
KṛṣiPar, 1, 111.2 vinā sāreṇa yaddhānyaṃ vardhate phalavarjitam //
KṛṣiPar, 1, 141.1 vṛṣo vyathaikaṭir varjyaś chinnalāṅgūlakarṇakaḥ /
KṛṣiPar, 1, 141.2 sarvaśuklastathā varjyaḥ kṛṣakairhalakarmaṇi //
KṛṣiPar, 1, 164.3 varjanīyaṃ sadā bījaṃ yadgarteṣu pidhāpitam //
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
KṛṣiPar, 1, 189.2 niṣpannamapi yaddhānyaṃ na kṛtaṃ tṛṇavarjitam /
KṛṣiPar, 1, 242.1 jīve saumye bhṛgorvāre nidhane krūravarjite /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 128.2 sampūrṇā iti vijñeyā harivāsaravarjitāḥ //
KAM, 1, 133.2 saṃdigdhaikādaśī nāma varjyā dharmārthanāśinī //
KAM, 1, 135.2 saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ //
KAM, 1, 141.3 viṣapradhānā varjyā sāmṛtā grāhyā pradhānataḥ //
KAM, 1, 207.1 caturdaśordhvajīvīni saṃsāraś cādivarjitaḥ /
Mātṛkābhedatantra
MBhT, 8, 20.1 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana /
MBhT, 14, 24.2 saptajanmani sā devī pukkasī pativarjitā //
MBhT, 14, 30.1 sadā bhayaṃ ca kāpaṭyaṃ varjayed gurupūjane //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.3 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 33.1 kṛṣau varjyān balīvardānāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 7.0 ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.2 marudeśe bhaved vṛkṣaḥ sa puṣpaphalavarjitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.3 ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.1 tataḥ prabhṛtyanadhyāyān varjanīyān vivarjayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.2 niyamya prayato vācamabhiśastāṃstu varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.3 bhāskarālokanāślīlaparīvādādi varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.2 varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.2 khaṭvāsanaṃ ca śayanaṃ varjayeddantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 490.2 sapta paunarbhavāḥ kanyā varjanīyāḥ kulādhamāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 605.2 mātuḥ sapiṇḍā yatnena varjanīyā dvijātibhiḥ //
Rasahṛdayatantra
RHT, 19, 15.1 varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta /
RHT, 19, 24.2 patrābhrakaprayogā varjyā niryuktikāste hi //
RHT, 19, 48.1 varjitacintākopaḥ kuryācca sukhāmbunā snānam /
RHT, 19, 63.1 evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
RHT, 19, 72.2 labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham //
Rasamañjarī
RMañj, 1, 26.1 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RMañj, 2, 58.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RMañj, 3, 97.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
RMañj, 6, 18.2 vṛntākatailabilvāni kāravellaṃ ca varjayet //
RMañj, 6, 33.2 lavaṇaṃ varjayettatra śayītottānapādataḥ //
RMañj, 6, 54.2 sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //
RMañj, 6, 113.1 varjayenmaithunaṃ tāvadyāvanno balavān bhavet /
RMañj, 6, 264.2 vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //
RMañj, 10, 25.1 araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam /
Rasaprakāśasudhākara
RPSudh, 1, 62.2 dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //
RPSudh, 2, 100.1 kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /
RPSudh, 4, 113.3 pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //
RPSudh, 5, 6.3 tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //
RPSudh, 6, 91.2 trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 12, 7.1 dugdhaudanaṃ tathā rātrau kṣāramamlaṃ ca varjayet /
Rasaratnasamuccaya
RRS, 2, 60.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RRS, 3, 157.2 trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RRS, 5, 94.2 mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //
RRS, 5, 214.2 amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam //
RRS, 6, 58.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRS, 13, 87.2 kūṣmāṇḍaṃ varjayecciñcāṃ vṛntākaṃ karkaṭīm api //
RRS, 14, 13.1 kādivarjyaṃ caretpathyaṃ hṛdyaṃ balyaṃ ca pūrvavat /
RRS, 14, 37.2 lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam //
RRS, 16, 148.2 tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet //
Rasaratnākara
RRĀ, R.kh., 2, 9.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //
RRĀ, R.kh., 2, 14.1 taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /
RRĀ, R.kh., 2, 25.1 mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /
RRĀ, R.kh., 5, 22.1 napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /
RRĀ, R.kh., 6, 3.1 pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /
RRĀ, R.kh., 10, 39.1 ityaṣṭau yojayedyoge kālakūṭādi varjayet /
RRĀ, R.kh., 10, 40.2 keśavaṃ daśamaṃ ceti varjanīyaṃ bhiṣagvaraiḥ //
RRĀ, Ras.kh., 1, 16.2 mūlakaṃ laśunaṃ tīkṣṇaṃ śītam uṣṇaṃ ca varjayet //
RRĀ, Ras.kh., 2, 114.1 jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ /
RRĀ, Ras.kh., 4, 42.1 snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet /
RRĀ, Ras.kh., 5, 10.2 jāyate svarṇavaddeho vatsarādvalivarjitaḥ //
RRĀ, Ras.kh., 5, 19.1 guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam /
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, Ras.kh., 8, 71.2 tenaivāmraphalaikena varjitabhramareṇa ca /
RRĀ, Ras.kh., 8, 163.2 jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ //
RRĀ, V.kh., 1, 74.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRĀ, V.kh., 3, 81.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
RRĀ, V.kh., 6, 2.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 92.2 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //
RRĀ, V.kh., 6, 116.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 7, 117.1 athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /
RRĀ, V.kh., 17, 24.2 vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam //
RRĀ, V.kh., 19, 39.2 supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 65.2 eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //
Rasendracintāmaṇi
RCint, 3, 184.2 pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //
RCint, 3, 208.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
RCint, 3, 210.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RCint, 3, 210.2 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //
RCint, 3, 211.2 dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RCint, 3, 213.1 kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
RCint, 3, 213.2 hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //
RCint, 3, 216.1 naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
RCint, 3, 216.2 kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //
RCint, 3, 217.1 na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 7, 119.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
RCint, 8, 92.2 vidalāni ca sarvāṇi kakārādīṃśca varjayet //
RCint, 8, 95.2 varjanīyā vidagdhena bhaiṣajyagurunindakāḥ //
RCint, 8, 234.2 varjayet sarvakālaṃ ca kulatthān parivarjayet //
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 11, 113.2 trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RCūM, 14, 71.1 etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /
RCūM, 14, 181.2 amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //
RCūM, 14, 220.2 sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //
RCūM, 16, 49.1 kandarpadarpajidrūpe pāpasantāpavarjitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 27.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
RSS, 1, 33.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RSS, 1, 55.1 taṃ sūtaṃ yojayed yoge saptakañcukavarjitam /
RSS, 1, 113.3 kakārāṣṭakametaddhi varjayed rasabhakṣakaḥ //
RSS, 1, 235.2 ete varāṭavacchodhyā bhaveyur doṣavarjitāḥ //
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
RSS, 1, 376.2 varjanīyā viśeṣeṇa bhiṣajā kīrtimicchatā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Rasārṇava
RArṇ, 1, 2.2 nānādrumalatākīrṇe guptasambandhavarjite //
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 14.2 viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ //
RArṇ, 2, 32.2 dāpayettvaritāmantraṃ japettaṃ darpavarjitā //
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 50.1 mārutātapavikṣiptaṃ varjayet surasundari /
RArṇ, 6, 57.1 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
RArṇ, 6, 73.1 kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi /
RArṇ, 6, 128.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RArṇ, 10, 44.1 vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /
RArṇ, 12, 18.0 tena bhakṣitamātreṇa valīpalitavarjitaḥ //
RArṇ, 12, 294.2 jīved varṣasahasraṃ tu valīpalitavarjitaḥ //
RArṇ, 12, 301.2 ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //
RArṇ, 12, 306.3 māsamātraprayogeṇa valīpalitavarjitaḥ //
RArṇ, 12, 321.1 upayuñjīta māsaikaṃ valīpalitavarjitaḥ /
RArṇ, 12, 361.2 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 15, 37.0 pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
RArṇ, 15, 130.3 varṣeṇaikena sa bhavet valīpalitavarjitaḥ //
RArṇ, 18, 54.2 sadā dāridryakartāraṃ varjayettaṃ rasāyane //
RArṇ, 18, 101.0 mūḍhacitto bhramatyeṣa kulaśāsanavarjitaḥ //
RArṇ, 18, 108.2 varjanīyāḥ prayatnena prayuktāṃstān śṛṇu priye //
RArṇ, 18, 119.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
RArṇ, 18, 120.3 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ //
RArṇ, 18, 122.2 surāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RArṇ, 18, 124.2 kapotakaṃ kāñjikānnaṃ takrabhaktaṃ ca varjayet //
RArṇ, 18, 128.1 naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā /
RArṇ, 18, 128.2 kuṅkumālepanaṃ varjyaṃ varjayennaṭanaṃ kṣitau //
RArṇ, 18, 128.2 kuṅkumālepanaṃ varjyaṃ varjayennaṭanaṃ kṣitau //
RArṇ, 18, 129.2 na hanyāt kumārīṃ ca vātulānapi varjayet //
RArṇ, 18, 167.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 203.2 sarvarogavinirmukto valīpalitavarjitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 43.1 yadi dhārayate paścādajñānā [... au2 Zeichenjh] stu varjitaḥ /
Ratnadīpikā, 1, 50.2 napuṃsakāḥ svalpavīryāḥ pramadā kāmukāḥ sattvavarjitāḥ //
Rājanighaṇṭu
RājNigh, Āmr, 216.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
RājNigh, 13, 182.2 rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ //
RājNigh, Pānīyādivarga, 78.2 tatra nābhasamevoktam uttamaṃ doṣavarjitam //
RājNigh, Kṣīrādivarga, 81.1 aiḍakaṃ ghṛtam atīva gauravād varjyamiva sukumāradehinām /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 20.0 āmayavarjite svāsthyānuvṛttikaraṇasāmarthyamasya rasāyanasyāvādīt tantrakṛt //
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 71.2, 12.0 pramehādivarjitaśca syāt //
SarvSund zu AHS, Utt., 39, 83.2, 1.0 vātātapavidhāv api bhallātakasya kulatthādīni viśeṣeṇa varjayet //
Skandapurāṇa
SkPur, 4, 36.2 sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ /
SkPur, 9, 22.1 amarā jarayā tyaktā arogā janmavarjitāḥ /
SkPur, 10, 8.1 ātmatulyabalāndīptāñjarāmaraṇavarjitān /
Smaradīpikā
Smaradīpikā, 1, 53.1 uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 4.1 antarlakṣyo bahir dṛṣṭinimeṣonmeṣavarjitaḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 18.3 dīkṣā bhavatyasaṃdigdhā tilājyāhutivarjitā //
Tantrasāra
TantraS, 4, 6.3 na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti //
TantraS, Caturdaśam āhnikam, 29.0 yatra vartamānam ekaṃ varjayitvā bhūtaṃ bhaviṣyac ca karma śudhyati //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 2.0 abrahmacāriṇas tasya tyāgād ānandavarjitāḥ //
Tantrāloka
TĀ, 1, 34.2 amukta eva muktastu sarvāvacchedavarjitaḥ //
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 194.2 bhūtādīnāṃ yathā sātra na tathā dvayavarjite //
TĀ, 2, 33.2 akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam //
TĀ, 3, 98.2 nanvanuttaratānandau svātmanā bhedavarjitau //
TĀ, 3, 147.2 dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam //
TĀ, 3, 169.1 kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam /
TĀ, 4, 67.2 pustakādhītavidyā ye dīkṣāsamayavarjitāḥ //
TĀ, 5, 49.1 nirupādhirmahāvyāptirvyānākhyopādhivarjitā /
TĀ, 5, 101.2 tato 'pi vidyudāpātasadṛśe dehavarjite //
TĀ, 6, 180.1 so 'pi saṃvidi saṃvicca cinmātre jñeyavarjite /
TĀ, 6, 214.1 vyāne tu viśvātmamaye vyāpake kramavarjite /
TĀ, 6, 224.2 praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ //
TĀ, 9, 28.1 tato yāvati yādrūpyānniyamo bādhavarjitaḥ /
TĀ, 16, 137.2 dharāpadaṃ varjayitvā pañca yāni padāni tu //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 180.1 bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam /
TĀ, 16, 246.2 jananādikramaṃ kuryāttattvasaṃśleṣavarjitam //
TĀ, 19, 6.1 āptadīkṣo 'pi vā prāṇāñjihāsuḥ kleśavarjitam /
TĀ, 19, 14.1 anena kramayogena yojito hutivarjitaḥ /
TĀ, 21, 40.2 muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ //
TĀ, 21, 44.2 śiṣṭaṃ prāgvat kuśādyutthākāraviploṣavarjitam //
TĀ, 21, 61.1 nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 44.2 saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam //
Ānandakanda
ĀK, 1, 2, 178.2 sadā kaitakavarjyāni divyāni vidalāni ca //
ĀK, 1, 4, 57.1 āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 4, 162.1 taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām /
ĀK, 1, 6, 82.2 duḥkhadāridryakartāraṃ varjayettaṃ rasāyane //
ĀK, 1, 6, 127.1 sarvarogair vinirmukto valīpalitavarjitaḥ /
ĀK, 1, 7, 70.1 tato dvipalayogena valīpalitavarjitaḥ /
ĀK, 1, 9, 55.2 tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ //
ĀK, 1, 9, 62.2 māsaṣoḍaśayogena valīpalitavarjitaḥ //
ĀK, 1, 9, 85.2 cirakālaṃ bhavejjīvī valīpalitavarjitaḥ //
ĀK, 1, 9, 100.1 kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
ĀK, 1, 9, 115.2 ācandratārakaṃ jīvedvalīpalitavarjitaḥ //
ĀK, 1, 9, 193.1 vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
ĀK, 1, 12, 38.1 brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
ĀK, 1, 12, 50.2 saptāhājjāyate siddho jarāmaraṇavarjitaḥ //
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 12, 88.2 khecaratvamavāpnoti valīpalitavarjitaḥ //
ĀK, 1, 12, 135.1 varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet /
ĀK, 1, 14, 30.2 tailasarṣapakhādyāśca varjyā viṣarasāyane //
ĀK, 1, 15, 25.2 kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ //
ĀK, 1, 15, 32.1 bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
ĀK, 1, 15, 38.1 evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā /
ĀK, 1, 15, 42.2 jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ //
ĀK, 1, 15, 92.2 śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam //
ĀK, 1, 15, 130.2 sarvavyādhivinirmukto jarāmaraṇavarjitaḥ //
ĀK, 1, 15, 135.1 puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram /
ĀK, 1, 15, 148.2 sphuṭitā coṣarasthā ca varjanīyā harītakī //
ĀK, 1, 15, 170.1 sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ /
ĀK, 1, 15, 180.1 karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ /
ĀK, 1, 15, 191.1 jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ /
ĀK, 1, 15, 215.1 saṃvatsaraprayogeṇa valīpalitavarjitaḥ /
ĀK, 1, 15, 227.1 ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ /
ĀK, 1, 15, 232.2 atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā //
ĀK, 1, 15, 241.1 ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ /
ĀK, 1, 15, 249.1 ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
ĀK, 1, 15, 256.1 jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ĀK, 1, 15, 272.1 tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ /
ĀK, 1, 15, 346.1 śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
ĀK, 1, 15, 375.2 sādhako jāyate varṣājjarāmaraṇavarjitaḥ //
ĀK, 1, 15, 390.1 sādhako'nena yogena jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 394.1 ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 442.1 sadaivamupayuñjāno jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 444.2 balapuṣṭiyuto varṣādvalīpalitavarjitaḥ //
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 517.1 sthirakeśadvijanakho valīpalitavarjitaḥ /
ĀK, 1, 15, 518.1 śuklapratipadārabhya caikaikaṃ ghṛtavarjitam /
ĀK, 1, 15, 572.2 sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ //
ĀK, 1, 15, 585.1 palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ /
ĀK, 1, 15, 593.2 evaṃ pañcadinaṃ sevyamahitāni ca varjayet //
ĀK, 1, 15, 603.2 evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ //
ĀK, 1, 15, 604.1 jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ /
ĀK, 1, 16, 17.1 vatsarājjāyate siddho valīpalitavarjitaḥ /
ĀK, 1, 16, 59.2 triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ //
ĀK, 1, 17, 58.2 madaṃ śītamanārogyaṃ bhojanaṃ tailavarjitam //
ĀK, 1, 17, 61.1 visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
ĀK, 1, 19, 96.2 matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau //
ĀK, 1, 19, 160.1 sugandhāvayavastiṣṭhetsaudhe bhūbāṣpavarjite /
ĀK, 1, 20, 81.2 jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ //
ĀK, 1, 20, 160.2 saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam //
ĀK, 1, 21, 81.1 taskaropadravavyāghrasarpādibhayavarjitam /
ĀK, 1, 23, 26.1 yantre pātanake devi doṣakañcukavarjitaḥ /
ĀK, 1, 23, 256.1 tena bhakṣitamātreṇa valīpalitavarjitaḥ /
ĀK, 1, 23, 497.1 jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ /
ĀK, 1, 23, 507.2 māsamātraprayogeṇa valīpalitavarjitaḥ //
ĀK, 1, 23, 521.2 upayuñjīta māsaikaṃ valīpalitavarjitaḥ //
ĀK, 1, 23, 561.1 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 24, 30.2 khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
ĀK, 1, 24, 123.2 varṣeṇaikena sa bhavedvalīpalitavarjitaḥ //
ĀK, 2, 1, 36.1 trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
ĀK, 2, 5, 10.2 mārutātapanikṣiptaṃ varjayetsurasundari //
ĀK, 2, 7, 21.1 amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham /
ĀK, 2, 7, 38.1 kaṭhinaṃ sūkṣmaravakaṃ kācaṭaṅkaṇavarjitam /
ĀK, 2, 7, 89.1 kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ /
Āryāsaptaśatī
Āsapt, 2, 402.2 saṃmānavarjitāṃ tāṃ gṛhiṇīm evānuśocāmi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 15.2, 10.0 kṣetram avyaktavarjitaṃ sarvaṃ vakṣyamāṇam //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Si., 12, 41.1, 16.0 tantradoṣāścaturdaśa punaruktaṃ duṣpraṇītasūtrasaṃgraham akramaṃ ityādinā rogabhiṣagjitīyoktās tair varjitam //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 1.0 vivarjayed iti medādikalkaṃ varjayet //
Śukasaptati
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Śyainikaśāstra
Śyainikaśāstra, 7, 21.1 varjayet sarvamāṃsāni dharmo hyatra vidhīyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 71.1 kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /
ŚdhSaṃh, 2, 12, 212.1 dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 9.0 pinākādyāstrayo varjyā vajrajātiṃ samāharet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.1 napuṃsakāstvalpavīryā akāmāḥ sattvavarjitāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.2 guṇayuktāni gṛhyante doṣayuktāni varjayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.1 sarve bhānunibhā dīptā doṣāḥ paṭalavarjitāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.2 vijane pavanādivarjite vā deśe saumyadine dinādikāle /
Abhinavacintāmaṇi
ACint, 1, 95.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
ACint, 2, 9.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
ACint, 2, 10.1 aṣṭadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 35.1 adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca /
BhPr, 6, 2, 222.1 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
BhPr, 6, Karpūrādivarga, 44.2 purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ //
BhPr, 6, 8, 175.2 napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //
BhPr, 7, 3, 105.2 madyamamlarasaṃ caiva varjayellauhasevakaḥ //
Dhanurveda
DhanV, 1, 36.1 catuḥparvaṃ ca ṣaṭparvam aṣṭaparvaṃ ca varjayet /
DhanV, 1, 104.1 ādravaṃ yad viśīrṇaṃ ca varjayed īdṛśaṃ śaram /
DhanV, 1, 111.1 aṣṭamī ca tathāmā ca varjanīyā caturdaśī /
DhanV, 1, 111.2 pūrṇimā ca dinaṃ yāvadvarjayeccāpakarmasu //
Gheraṇḍasaṃhitā
GherS, 5, 4.1 aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam /
GherS, 5, 6.2 nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam //
GherS, 5, 7.1 samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam /
GherS, 5, 17.2 mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam //
GherS, 5, 26.1 yogārambhe varjayec ca pathastrīvahnisevanam /
GherS, 5, 48.2 sagarbho bījam uccārya nirgarbho bījavarjitaḥ /
GherS, 5, 78.1 ardharātre gate yogī jantūnāṃ śabdavarjite /
GherS, 7, 21.1 evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 24.1 tathety uktvā tadā rudro jarāmaraṇavarjitāḥ /
GokPurS, 5, 40.3 so 'pi yāti paraṃ sthānaṃ punarāvṛttivarjitam //
Haribhaktivilāsa
HBhVil, 1, 60.3 satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ //
HBhVil, 1, 84.2 varjayet sannidhau nityam athāsphoṭanam eva ca //
HBhVil, 2, 152.3 niyamān vihitān varjyān śrāvayec ca catuḥśatam //
HBhVil, 2, 181.1 prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā /
HBhVil, 2, 219.1 ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ /
HBhVil, 2, 220.1 kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ /
HBhVil, 3, 212.3 eṣu strītailamāṃsāni dantakāṣṭhāni varjayet //
HBhVil, 3, 213.3 ādityavāre śaure ca varjayed dantadhāvanam //
HBhVil, 3, 225.2 palāśānāṃ dantakāṣṭhaṃ pāduke caiva varjayet /
HBhVil, 3, 225.3 varjayec ca prayatnena vaṭaṃ vāśvattham eva ca //
HBhVil, 3, 228.1 varjayitvā ninitāni gṛhītvaikaṃ yathoditam /
HBhVil, 4, 163.2 lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ //
HBhVil, 4, 233.1 kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam /
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 401.2 muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
HYP, Prathama upadeśaḥ, 64.2 atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam //
HYP, Prathama upadeśaḥ, 66.1 varjayed durjanaprāntaṃ vahnistrīpathisevanam /
HYP, Dvitīya upadeśaḥ, 56.1 bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ /
HYP, Dvitīya upadeśaḥ, 73.2 kumbhake kevale siddhe recapūrakavarjite //
HYP, Tṛtīya upadeshaḥ, 25.2 mahāmudrāmahābandhau niṣphalau vedhavarjitau //
HYP, Caturthopadeśaḥ, 36.1 antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā /
HYP, Caturthopadeśaḥ, 79.2 etān abhyāsino manye prayāsaphalavarjitān //
HYP, Caturthopadeśaḥ, 110.1 cittaṃ na suptaṃ no jāgrat smṛtivismṛtivarjitam /
Janmamaraṇavicāra
JanMVic, 1, 163.3 tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet /
Kaiyadevanighaṇṭu
KaiNigh, 2, 103.2 sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 6.0 asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 7.2, 3.0 niḥsattvāḥ satvavarjitāḥ dhmāteṣu teṣu satvābhāva ityarthaḥ //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 14, 8.1, 12.0 kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 15.2, 1.0 rasāyane bhojyābhojyamāha varjitetyādi //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 46.2, 1.4 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
MuA zu RHT, 19, 48.2, 1.0 taccāha varjitetyādi //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 77.2 tāmasādhyāṃ vijānīyān nāḍīṃ dūreṇa varjayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 4.1 sthirāṅgaṃ nīrujaṃ tṛptaṃ sunardaṃ ṣaṇḍhavarjitam /
ParDhSmṛti, 3, 6.1 janmakarmaparibhraṣṭaḥ saṃdhyopāsanavarjitaḥ /
ParDhSmṛti, 3, 27.2 tasmāt sarvaprayatnena saṃparkaṃ varjayed budhaḥ //
ParDhSmṛti, 5, 11.1 dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam /
ParDhSmṛti, 11, 14.2 taṃ śūdraṃ varjayed vipraḥ śvapākam iva dūrataḥ //
ParDhSmṛti, 12, 32.1 agnikāryāt paribhraṣṭāḥ saṃdhyopāsanavarjitāḥ /
ParDhSmṛti, 12, 36.2 varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ //
ParDhSmṛti, 12, 67.1 varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ /
Rasakāmadhenu
RKDh, 1, 1, 270.2 chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 6.2 nānādhānyair yathāprāptaistuṣavarjyair jalānvitaiḥ /
Rasasaṃketakalikā
RSK, 1, 12.2 hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //
RSK, 2, 65.1 kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /
Rasārṇavakalpa
RAK, 1, 94.1 tasya bhakṣitamātreṇa valīpalitavarjitaḥ /
RAK, 1, 246.2 māsaṣaṭkaprayogena valīpalitavarjitaḥ //
RAK, 1, 249.1 navanāgabalaṃ dhatte valīpalitavarjitaḥ /
RAK, 1, 254.1 ekamāsaprayogena valīpalitavarjitaḥ /
RAK, 1, 322.1 kaṭvamlatīkṣṇavirasaḥ kaṣāyakṣāravarjitaḥ /
RAK, 1, 333.2 etaddevi sadā pathyamapathyaṃ varjayet sadā //
RAK, 1, 334.2 lavaṇāmlaṃ ca śākaṃ ca vidagdhānnaṃ ca varjayet //
RAK, 1, 412.1 tadbhāvyaṃ puṭapākena kāñcanaṃ doṣavarjitam /
RAK, 1, 422.2 medhāvī sarvaśāstrajño valīpalitavarjitaḥ //
RAK, 1, 444.2 strī vāpi puruṣo vāpi ṣaṇmāsād vyādhivarjitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 6.1 auṣadhīnāṃ kṣaye ghore devadānavavarjite /
SkPur (Rkh), Revākhaṇḍa, 11, 41.2 īśānaṃ paśyate sākṣāt ṣaṇmāsāt saṅgavarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 32.2 varjayitvā mahābhāgāṃ narmadāmamṛtopamām //
SkPur (Rkh), Revākhaṇḍa, 17, 37.2 varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 26, 96.1 bhartāraṃ labhate kanyā tathānyā bhartṛvarjitā /
SkPur (Rkh), Revākhaṇḍa, 26, 120.1 lokapālānsamuddiśya brāhmaṇe vyaṅgavarjite /
SkPur (Rkh), Revākhaṇḍa, 26, 143.2 lavaṇaṃ varjayec chuklāṃ yāvadanyāṃ tṛtīyikām //
SkPur (Rkh), Revākhaṇḍa, 28, 32.2 kuṃjarā vimadā jātāsturagāḥ sattvavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 1.3 uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama //
SkPur (Rkh), Revākhaṇḍa, 56, 41.1 vārddhuṣyādyāstu varjyante pitṝṇāṃ dattam akṣayam /
SkPur (Rkh), Revākhaṇḍa, 56, 113.2 anindyā bhojitā viprā dambhavārddhuṣyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 13.2 śrāddhaṃ tatraiva kartavyaṃ vittaśāṭhyena varjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 33.2 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 72, 45.2 ṣaṭkarmaniratais tāta śūdrapreṣaṇavarjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 33.3 acchedyamapratarkyaṃ ca vināśotpattivarjitam //
SkPur (Rkh), Revākhaṇḍa, 83, 36.1 sa putradhanasaṃyuktaścauropadravavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 98.1 patitān varjayed viprān vṛṣalī yasya gehinī /
SkPur (Rkh), Revākhaṇḍa, 85, 71.2 āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 20.2 varjayettānprayatnena kāṇānduṣṭāṃśca dāmbhikān //
SkPur (Rkh), Revākhaṇḍa, 97, 5.1 visaṃjño gatavittastu saṃjātaḥ smṛtivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 160.1 īdṛśānvarjayecchrāddhe dāne sarvavrateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 103, 197.1 upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 37.1 tadāprabhṛti te sarve brāhmaṇā dhanavarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 11.2 tato bhuñjīta maunena kṣāratilāmlavarjitam //
SkPur (Rkh), Revākhaṇḍa, 171, 22.1 vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 59.2 evamabhyarcitaḥ stutyā rāgadveṣādivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 28.1 varjayitvā tathā drohavañcanādi nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 227, 32.1 varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām /
SkPur (Rkh), Revākhaṇḍa, 227, 35.2 varjayet patitālāpaṃ bahubhāṣaṇameva ca //
Sātvatatantra
SātT, 5, 4.2 kṛte yuge prajāḥ sarvāḥ śuddhā rāgādivarjitāḥ /
SātT, 7, 41.1 varjanīyā nṛbhir yatnair yato narakakāraṇāḥ /
SātT, 7, 42.2 aparādhā harer āśu varjyā naiva bhavanti hi //
Uḍḍāmareśvaratantra
UḍḍT, 1, 61.1 mriyate saptarātrau pratyānayanavarjitaḥ /
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 9, 33.11 paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati //
UḍḍT, 9, 36.4 tato 'rdharātrasamaye niyatam āgacchati paraṃ tv anyāḥ striyo varjanīyāḥ //
UḍḍT, 12, 15.1 asmin śāpe pūruṣās te varjanīyāḥ prayatnataḥ /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
Yogaratnākara
YRā, Dh., 290.2 karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ //