Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 5, 4.2 tathāpi śocasyātmānam akṛtārtha iva prabho //
BhāgPur, 1, 7, 41.2 nyavedayat taṃ priyāyai śocantyā ātmajān hatān //
BhāgPur, 1, 16, 21.3 ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kaṃcanāmba //
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 16, 23.1 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
BhāgPur, 1, 16, 32.2 śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam //
BhāgPur, 1, 17, 6.2 śocyo 'syaśocyān rahasi praharan vadham arhasi //
BhāgPur, 1, 17, 9.1 mā saurabheyātra śuco vyetu te vṛṣalādbhayam /
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 3, 30, 2.2 taṃ taṃ dhunoti bhagavān pumān śocati yatkṛte //
BhāgPur, 4, 8, 68.2 mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate /
BhāgPur, 4, 14, 35.2 sunīthā pālayāmāsa vidyāyogena śocatī //
BhāgPur, 4, 21, 30.1 dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān /
BhāgPur, 4, 25, 61.1 kvacicca śocatīṃ jāyāmanu śocati dīnavat /
BhāgPur, 4, 25, 61.1 kvacicca śocatīṃ jāyāmanu śocati dīnavat /
BhāgPur, 10, 4, 18.1 mā śocataṃ mahābhāgāvātmajānsvakṛtaṃ bhujaḥ /