Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 28.1 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ /
Rām, Bā, 40, 17.2 mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ //
Rām, Ay, 41, 4.2 sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ //
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 47, 23.1 śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā /
Rām, Ay, 51, 17.2 sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati //
Rām, Ay, 57, 6.2 puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame //
Rām, Ay, 57, 7.2 rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ //
Rām, Ay, 58, 16.2 bhagavantāv ubhau śocann andhāv iti vilapya ca //
Rām, Ay, 58, 56.2 rājā daśarathaḥ śocañ jīvitāntam upāgamat //
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ay, 67, 2.1 kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ /
Rām, Ay, 67, 8.2 prasthāpya vanavāsāya kathaṃ pāpe na śocasi //
Rām, Ay, 68, 21.2 ahaṃ tu magnau śocāmi svaputrau viṣame sthitau //
Rām, Ay, 68, 24.1 yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk /
Rām, Ay, 95, 35.3 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam //
Rām, Ay, 98, 1.2 śocatām eva rajanī duḥkhena vyatyavartata //
Rām, Ay, 98, 29.2 tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ //
Rām, Ay, 98, 35.1 taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati /
Rām, Ay, 98, 37.1 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm /
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Rām, Ār, 50, 33.2 sakhīm iva gatotsāhāṃ śocantīva sma maithilīm //
Rām, Ār, 56, 12.2 madviyogena vaidehī vyaktaṃ śocati durmanāḥ //
Rām, Ār, 62, 13.2 śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā //
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ki, 1, 22.1 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā /
Rām, Ki, 7, 6.2 na cāham evaṃ śocāmi na ca dhairyaṃ parityaje //
Rām, Ki, 7, 12.2 tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi //
Rām, Ki, 7, 13.2 vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi //
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Rām, Ki, 21, 7.2 gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi //
Rām, Ki, 23, 5.1 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ /
Rām, Ki, 26, 8.2 taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam /
Rām, Ki, 26, 9.1 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi /
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Su, 24, 2.1 unmatteva pramatteva bhrāntacitteva śocatī /
Rām, Su, 56, 36.1 adhobhāgena me dṛṣṭiḥ śocatā pātitā mayā /
Rām, Su, 56, 48.1 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam /
Rām, Yu, 38, 20.1 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam /
Rām, Yu, 74, 13.1 śocyastvam asi durbuddhe nindanīyaśca sādhubhiḥ /
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 51, 9.1 mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī /
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //