Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 159.1 śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca /
MBh, 1, 1, 185.2 lubdhā durvṛttabhūyiṣṭhā na tāñśocitum arhasi //
MBh, 1, 1, 188.1 bhavitavyaṃ tathā tacca nātaḥ śocitum arhasi /
MBh, 1, 9, 2.2 abravīd vacanaṃ śocan priyāṃ cintya pramadvarām //
MBh, 1, 13, 18.2 kimarthaṃ caiva naḥ śocyān anukampitum arhasi //
MBh, 1, 38, 25.2 aśocad amaraprakhyo yathā kṛtveha karma tat //
MBh, 1, 41, 15.1 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān /
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 41, 15.3 śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija //
MBh, 1, 56, 31.11 sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ /
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 68, 13.73 mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ /
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 74, 12.9 ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni /
MBh, 1, 75, 4.3 mā śocīr vṛṣaparvastvaṃ mā krudhyasva viśāṃ pate /
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 84, 19.2 vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ mānavendra //
MBh, 1, 94, 54.1 tataḥ kadācic chocantaṃ śaṃtanuṃ dhyānam āsthitam /
MBh, 1, 94, 55.2 sa kasmād rājaśārdūla śocaṃstu paridahyase /
MBh, 1, 94, 57.3 anityatā ca martyānām ataḥ śocāmi putraka //
MBh, 1, 96, 53.58 aśrubhir bhūmim ukṣantī śocantī sā manasvinī /
MBh, 1, 107, 8.6 mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ /
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 1, 116, 22.29 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ /
MBh, 1, 118, 5.1 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ /
MBh, 1, 118, 5.3 sa pāṇḍuśca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām //
MBh, 1, 118, 29.2 sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan //
MBh, 1, 133, 4.3 śocantaḥ pāṇḍavāḥ sarve /
MBh, 1, 133, 6.2 śocamānāḥ pāṇḍuputrān atīva bharatarṣabha //
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 16.4 kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ /
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 137, 16.55 mā śocastvaṃ naravyāghra jahi śokaṃ mahāvrata /
MBh, 1, 144, 8.4 tasya siddhir iyaṃ prāptā mā śocata paraṃtapāḥ /
MBh, 1, 145, 4.13 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ /
MBh, 1, 151, 25.58 yathā tajjanakaḥ śoced aurasasya vināśane /
MBh, 1, 151, 25.74 ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ /
MBh, 1, 151, 25.75 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt /
MBh, 1, 158, 34.2 aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ /
MBh, 1, 199, 9.9 dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ /
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 199, 25.54 gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ /
MBh, 1, 209, 24.17 drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ /
MBh, 1, 221, 6.3 mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī /
MBh, 2, 16, 8.3 catuḥkikku caturdaṃṣṭro dviśukto daśapadmavān /
MBh, 2, 45, 11.2 sa dīna iva durdharṣaḥ kasmācchocasi putraka //
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 2, 46, 33.2 bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau //
MBh, 2, 59, 7.1 samuccarantyativādā hi vaktrād yair āhataḥ śocati rātryahāni /
MBh, 2, 65, 13.1 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā /
MBh, 3, 2, 14.2 ity uktvā sa nṛpaḥ śocan niṣasāda mahītale /
MBh, 3, 10, 9.3 ahaṃ tu putraṃ śocāmi tena rodimi kauśika //
MBh, 3, 10, 12.3 kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava //
MBh, 3, 13, 116.1 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ /
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 31, 42.2 kāraṇaṃ balam eveha janāñśocāmi durbalān //
MBh, 3, 48, 31.3 pratijānīma te satyaṃ mā śuco varavarṇini //
MBh, 3, 49, 3.3 dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ //
MBh, 3, 49, 42.2 brahmakalpair dvijāgryaiśca tasmānnārhasi śocitum //
MBh, 3, 57, 22.1 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam /
MBh, 3, 60, 10.1 na śocāmyaham ātmānaṃ na cānyad api kiṃcana /
MBh, 3, 60, 10.2 kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi //
MBh, 3, 60, 19.2 karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ //
MBh, 3, 60, 21.2 nātmānaṃ śocati tathā yathā śocati naiṣadham //
MBh, 3, 60, 21.2 nātmānaṃ śocati tathā yathā śocati naiṣadham //
MBh, 3, 61, 68.2 vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ //
MBh, 3, 62, 11.2 vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam /
MBh, 3, 62, 12.1 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam /
MBh, 3, 64, 11.2 kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka //
MBh, 3, 74, 17.2 vanasthayā duḥkhitayā śocantyā māṃ vivāsasam //
MBh, 3, 78, 11.2 tasyāye ca vyaye caiva samāśvasihi mā śucaḥ //
MBh, 3, 80, 114.2 puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ //
MBh, 3, 81, 176.2 tadāvasanti ye rājan na te śocyāḥ kathaṃcana //
MBh, 3, 82, 22.3 tatra snātvā naravyāghra na śocati narādhipa //
MBh, 3, 154, 10.2 imaṃ ca lokaṃ śocantam anuśocanti devatāḥ /
MBh, 3, 156, 12.2 pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca //
MBh, 3, 170, 56.2 petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale //
MBh, 3, 176, 35.1 mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm /
MBh, 3, 177, 17.2 yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam //
MBh, 3, 200, 38.2 prāpnoti sukṛtāṃllokān yatra gatvā na śocati //
MBh, 3, 206, 18.3 śocato na bhavet kiṃcit kevalaṃ paritapyate //
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 24.2 aśocann ārabhetaiva yuktaś cāvyasanī bhavet //
MBh, 3, 206, 25.2 na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 3, 206, 27.3 nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit //
MBh, 3, 238, 34.2 na śokaḥ śocamānasya vinivarteta kasyacit //
MBh, 3, 238, 35.1 yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati /
MBh, 3, 238, 35.2 sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ /
MBh, 3, 238, 35.3 dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ //
MBh, 3, 239, 6.2 tatra śocasi rājendra viparītam idaṃ tava //
MBh, 3, 240, 22.3 prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ //
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 245, 14.2 udayāstamayajño hi na śocati na hṛṣyati //
MBh, 3, 247, 40.1 yatra gatvā na śocanti na vyathanti calanti vā /
MBh, 3, 253, 14.2 mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 276, 2.1 mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa /
MBh, 3, 276, 12.1 tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha /
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 56.3 mano yamya na śocanti sadbhiḥ saṃdhir na jīryate //
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 58.2 mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati /
MBh, 4, 15, 29.3 paro lābhaśca tasya syānna sa śocet kadācana //
MBh, 5, 24, 4.1 na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro /
MBh, 5, 26, 9.2 yathā vṛddhaṃ vāyuvaśena śocet kṣemaṃ mumukṣuḥ śiśiravyapāye //
MBh, 5, 33, 23.1 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 36, 44.2 punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ //
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 39, 62.1 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunam aprajam /
MBh, 5, 39, 62.1 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunam aprajam /
MBh, 5, 39, 62.2 nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam //
MBh, 5, 39, 62.2 nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam //
MBh, 5, 45, 22.2 anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param //
MBh, 5, 50, 52.1 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān /
MBh, 5, 53, 18.3 tava putro mahārāja nātra śocitum arhasi //
MBh, 5, 54, 14.2 pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram /
MBh, 5, 57, 19.2 sarvān vastāta śocāmi tyakto duryodhano mayā /
MBh, 5, 88, 89.2 pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām //
MBh, 5, 105, 2.2 śocamāno 'timātraṃ sa dahyamānaśca manyunā //
MBh, 5, 111, 10.2 mayaitannāma pradhyātaṃ manasā śocatā kila //
MBh, 5, 115, 2.1 tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ /
MBh, 5, 122, 24.2 śocante vyasane tasya suhṛdo nacirād iva //
MBh, 5, 123, 19.1 duryodhana na śocāmi tvām ahaṃ bharatarṣabha /
MBh, 5, 123, 19.2 imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te //
MBh, 5, 123, 21.1 bhikṣukau vicariṣyete śocantau pṛthivīm imām /
MBh, 5, 132, 31.1 asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam /
MBh, 5, 134, 4.3 śocantam anuśocanti pratītān iva bāndhavān //
MBh, 5, 142, 1.3 abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt //
MBh, 5, 177, 3.2 bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ //
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 6, 2, 13.2 pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ //
MBh, 6, 2, 14.1 diṣṭam etat purā caiva nātra śocitum arhasi /
MBh, 6, 15, 52.2 bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ //
MBh, 6, 15, 71.2 dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ //
MBh, 6, BhaGī 2, 11.2 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
MBh, 6, BhaGī 2, 26.2 tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 27.2 tasmādaparihārye 'rthe na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 30.2 tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 16, 5.2 mā śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava //
MBh, 6, BhaGī 18, 54.1 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
MBh, 6, BhaGī 18, 66.2 ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ //
MBh, 6, 46, 27.1 mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi /
MBh, 6, 46, 27.1 mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi /
MBh, 6, 79, 9.1 ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa /
MBh, 6, 93, 7.2 mā śuco bharataśreṣṭha prakariṣye priyaṃ tava //
MBh, 7, 2, 7.2 vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvam imāṃ ca vāhinīm //
MBh, 7, 48, 38.2 avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt //
MBh, 7, 49, 20.2 vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam //
MBh, 7, 50, 7.3 mā śucaḥ kiṃcid evānyat tatrāniṣṭaṃ bhaviṣyati //
MBh, 7, 50, 67.1 mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ /
MBh, 7, 54, 13.2 sadṛśaṃ maraṇaṃ hyetat tava putrasya mā śucaḥ //
MBh, 7, 54, 17.2 mā śucastanayaṃ bhadre gataḥ sa paramāṃ gatim //
MBh, 7, 54, 24.1 āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛśam /
MBh, 7, 55, 36.1 subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām /
MBh, 7, 57, 7.2 na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ //
MBh, 7, 57, 8.1 śocannandayate śatrūn karśayatyapi bāndhavān /
MBh, 7, 57, 8.2 kṣīyate ca narastasmānna tvaṃ śocitum arhasi //
MBh, 7, 61, 45.2 dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ //
MBh, 7, 62, 2.2 vilāpo niṣphalo rājanmā śuco bharatarṣabha //
MBh, 7, 62, 3.2 mā śuco bharataśreṣṭha diṣṭam etat purātanam //
MBh, 7, 85, 86.1 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum /
MBh, 7, 89, 30.2 śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ //
MBh, 7, 89, 31.2 palāyamānāṃśca kurūnmanye śocanti putrakāḥ //
MBh, 7, 89, 32.2 palāyane kṛtotsāhānmanye śocanti putrakāḥ //
MBh, 7, 89, 33.2 hatāṃśca yodhān saṃdṛśya manye śocanti putrakāḥ //
MBh, 7, 89, 34.2 dhāvamānān raṇe vyagrānmanye śocanti putrakāḥ //
MBh, 7, 89, 35.2 tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ //
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 7, 90, 1.3 prāpya prākṛtavad vīra na tvaṃ śocitum arhasi //
MBh, 7, 102, 44.1 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ /
MBh, 7, 113, 1.3 sa idānīm anuprāpto manye saṃjaya śocataḥ //
MBh, 7, 166, 22.2 na śocyaḥ puruṣavyāghrastathā sa nidhanaṃ gataḥ //
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 5, 52.1 akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ /
MBh, 8, 5, 86.2 duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ //
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 8, 22, 28.1 tat tv idānīm atikramya mā śuco bharatarṣabha /
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 8, 69, 40.2 tava durmantrite rājann atītaṃ kiṃ nu śocasi //
MBh, 9, 1, 5.1 hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ /
MBh, 9, 3, 50.2 dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca //
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 9, 28, 42.1 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave /
MBh, 9, 51, 24.3 śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavaistadā //
MBh, 9, 53, 35.2 sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca //
MBh, 9, 60, 49.2 yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha //
MBh, 9, 60, 54.1 hatāṃścādharmataḥ śrutvā śokārtāḥ śuśucur hi te /
MBh, 9, 62, 53.2 sa śocan bharataśreṣṭha na śāntim adhigacchati //
MBh, 10, 1, 29.1 tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ /
MBh, 10, 6, 19.2 sa śocatyāpadaṃ prāpya yathāham ativartya tau //
MBh, 10, 9, 29.1 duryodhana na śocāmi tvām ahaṃ puruṣarṣabha /
MBh, 10, 9, 29.2 hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te /
MBh, 10, 9, 29.3 bhikṣukau vicariṣyete śocantau pṛthivīm imām //
MBh, 10, 10, 24.1 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti /
MBh, 10, 11, 18.2 putrāste bhrātaraścaiva tānna śocitum arhasi //
MBh, 10, 12, 10.2 nirāśaḥ sarvakalyāṇaiḥ śocan paryapatanmahīm //
MBh, 10, 17, 1.3 śocan yudhiṣṭhiro rājā dāśārham idam abravīt //
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 1, 29.2 paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi //
MBh, 11, 1, 30.2 sa bhraṣṭo madhulobhena śocatyeva yathā bhavān //
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 1, 34.2 tān keśavārcirnirdagdhānna tvaṃ śocitum arhasi //
MBh, 11, 2, 6.1 na cāpyetān hatān yuddhe rājañ śocitum arhasi /
MBh, 11, 2, 16.1 na jānapadikaṃ duḥkham ekaḥ śocitum arhasi /
MBh, 11, 2, 17.1 aśocan pratikurvīta yadi paśyet parākramam /
MBh, 11, 8, 14.2 jīvite maraṇānte ca kasmācchocasi bhārata //
MBh, 11, 8, 16.2 kasmācchocasi tāñ śūrān gatān paramikāṃ gatim //
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 11, 8, 34.1 nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ /
MBh, 11, 8, 47.2 dhārayiṣyāmyahaṃ prāṇān yatiṣye ca naśocitum //
MBh, 11, 10, 9.2 śastreṇa nidhanaṃ saṃkhye tānna śocitum arhasi //
MBh, 11, 11, 2.2 śocamāno mahārāja bhrātṛbhiḥ sahitastadā //
MBh, 11, 11, 23.1 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ /
MBh, 11, 12, 5.2 āpadaṃ samanuprāpya sa śocatyanaye sthitaḥ //
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ /
MBh, 11, 15, 19.2 mā śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ //
MBh, 11, 15, 19.2 mā śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ //
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 17, 8.2 dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam //
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 12, 5, 15.2 na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ //
MBh, 12, 6, 4.1 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi /
MBh, 12, 7, 1.3 śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham //
MBh, 12, 7, 32.2 rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati //
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 17, 19.1 prajñāprāsādam āruhya naśocyāñ śocato janān /
MBh, 12, 22, 14.1 mā tvam evaṃgate kiṃcit kṣatriyarṣabha śocithāḥ /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 27, 21.2 śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva //
MBh, 12, 29, 11.2 śastrapūtā divaṃ prāptā na tāñ śocitum arhasi //
MBh, 12, 29, 27.3 adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ //
MBh, 12, 29, 39.3 adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ //
MBh, 12, 31, 21.2 punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate //
MBh, 12, 32, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram /
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 37, 24.1 vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat /
MBh, 12, 39, 47.2 cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha //
MBh, 12, 74, 27.2 tatrātmānaṃ śocate pāpakarmā bahvīḥ samāḥ prapatann apratiṣṭhaḥ //
MBh, 12, 92, 9.2 sametya sarve śocanti yadā rājā pramādyati //
MBh, 12, 99, 43.1 āhave nihataṃ śūraṃ na śoceta kadācana /
MBh, 12, 103, 34.2 prahṛtya ca kṛpāyeta śocann iva rudann iva //
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 105, 28.2 pratyutpannān anubhavanmā śucastvam anāgatān //
MBh, 12, 105, 29.2 kaccicchuddhasvabhāvena śriyā hīno na śocasi //
MBh, 12, 116, 16.2 atikrāntam aśocantaḥ sa rājyaphalam aśnute //
MBh, 12, 124, 10.2 ājāneyā vahanti tvāṃ kasmācchocasi putraka //
MBh, 12, 137, 62.1 yastu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet /
MBh, 12, 138, 54.2 api cāsya śiraśchittvā rudyācchoced athāpi vā //
MBh, 12, 144, 2.3 śocyā bhavati bandhūnāṃ patihīnā manasvinī //
MBh, 12, 147, 11.1 prajñāprāsādam āruhya aśocyaḥ śocate janān /
MBh, 12, 149, 29.2 kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha //
MBh, 12, 149, 29.2 kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha //
MBh, 12, 149, 40.1 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha /
MBh, 12, 149, 42.3 putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam //
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 159, 18.3 tasminnākuśalaṃ brūyānna śuktām īrayed giram //
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 168, 10.2 yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim //
MBh, 12, 168, 10.2 yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim //
MBh, 12, 173, 42.2 kathaṃ te jātu śoceyur dhyāyeyur vāpyaśobhanam //
MBh, 12, 180, 18.1 hṛṣyati krudhyati ca kaḥ śocatyudvijate ca kaḥ /
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 187, 51.2 vimucya sukham āsīta na śocecchinnasaṃśayaḥ //
MBh, 12, 187, 60.1 loka āturajanān virāviṇas tat tad eva bahu paśya śocataḥ /
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 189, 16.1 arāgamoho nirdvaṃdvo na śocati na sajjate /
MBh, 12, 190, 4.1 avajñānena kurute na tuṣyati na śocati /
MBh, 12, 191, 10.1 ātmakevalatāṃ prāptastatra gatvā na śocati /
MBh, 12, 192, 25.3 gaccha lokān arajaso yatra gatvā na śocasi //
MBh, 12, 213, 15.1 na hṛṣyati mahatyarthe vyasane ca na śocati /
MBh, 12, 215, 11.2 śriyā vihīnaḥ prahrāda śocitavye na śocasi //
MBh, 12, 215, 11.2 śriyā vihīnaḥ prahrāda śocitavye na śocasi //
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 216, 13.3 iyaṃ te yonir adhamā śocasyāho na śocasi //
MBh, 12, 216, 13.3 iyaṃ te yonir adhamā śocasyāho na śocasi //
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 217, 3.2 jñātimitraparityaktaḥ śocasyāho na śocasi //
MBh, 12, 217, 3.2 jñātimitraparityaktaḥ śocasyāho na śocasi //
MBh, 12, 217, 4.2 vinipātam imaṃ cādya śocasyāho na śocasi //
MBh, 12, 217, 4.2 vinipātam imaṃ cādya śocasyāho na śocasi //
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 220, 16.2 hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi //
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 220, 37.2 kālenābhyāhataḥ śocenmuhyed vāpyarthasaṃbhrame //
MBh, 12, 220, 65.1 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ /
MBh, 12, 220, 86.1 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati /
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 220, 87.1 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati /
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 222, 10.2 na cātītāni śocanti na cainān pratijānate //
MBh, 12, 227, 30.2 dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ //
MBh, 12, 233, 11.2 vidyayā tad avāpnoti yatra gatvā na śocati //
MBh, 12, 240, 7.1 kadācillabhate prītiṃ kadācid api śocate /
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 6.2 atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ //
MBh, 12, 241, 13.1 lokamāturam asūyate janas tat tad eva ca nirīkṣya śocate /
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 258, 25.1 na ca śocati nāpyenaṃ sthāviryam apakarṣati /
MBh, 12, 261, 43.1 bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam /
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 270, 16.3 na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim //
MBh, 12, 270, 27.2 dhṛtim āsthāya bhagavanna śocāmi tatastvaham //
MBh, 12, 271, 64.3 śubhā tasmāt sa sukhito na śocati pitāmaha //
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 275, 11.2 muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya //
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 279, 25.2 ete sarve śocyatāṃ yānti rājan yaścāyuktaḥ snehahīnaḥ prajāsu //
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 12, 296, 45.2 mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam //
MBh, 12, 316, 21.1 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ /
MBh, 12, 316, 24.2 viddhi prajñānatṛptaṃ taṃ jñānatṛpto na śocati //
MBh, 12, 317, 15.1 na jānapadikaṃ duḥkham ekaḥ śocitum arhati /
MBh, 12, 317, 15.2 aśocan pratikurvīta yadi paśyed upakramam //
MBh, 12, 317, 17.2 abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ //
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 12, 317, 25.2 aśocann ārabhetaiva yuktaścāvyasanī bhavet //
MBh, 12, 317, 27.2 viprayogāt tu sarvasya na śocet prakṛtisthitaḥ //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 12, 34.2 etacchocāmi viprendra daivenābhipariplutā //
MBh, 13, 23, 39.2 dravyāṇi cānyāni tathā pretyabhāve na śocati //
MBh, 13, 28, 10.2 uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 13, 70, 18.1 dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā /
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
MBh, 13, 105, 14.2 yatra preto nandati puṇyakarmā yatra pretaḥ śocati pāpakarmā /
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 120, 14.2 samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka //
MBh, 13, 153, 32.1 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā /
MBh, 13, 153, 35.2 īrṣyābhibhūtā durvṛttāstānna śocitum arhasi //
MBh, 13, 154, 27.1 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane /
MBh, 13, 154, 28.2 manuṣyatām anuprāpto nainaṃ śocitum arhasi //
MBh, 13, 154, 32.1 tasmānmā tvaṃ saricchreṣṭhe śocasva kurunandanam /
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 1, 9.1 śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate /
MBh, 14, 1, 19.2 na śocitavyaṃ bhavatā paśyāmīha janādhipa //
MBh, 14, 19, 24.2 vinivṛtya jarāmṛtyū na hṛṣyati na śocati //
MBh, 14, 27, 6.1 na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ /
MBh, 14, 50, 43.2 tat padaṃ samanuprāpto yatra gatvā na śocati //
MBh, 14, 60, 33.1 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini /
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
MBh, 14, 60, 35.1 uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe /
MBh, 14, 61, 15.2 na sa śocyastvayā tāta na cānyaiḥ kurubhistathā //
MBh, 14, 79, 6.2 yad ghātayitvā bhartāraṃ putreṇeha na śocasi //
MBh, 14, 79, 7.1 nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje /
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 79, 12.2 putraṃ cainaṃ samutsāhya ghātayitvā na śocasi //
MBh, 14, 81, 4.1 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
MBh, 14, 93, 43.2 pautreṇa tān avāpnoti yatra gatvā na śocati //
MBh, 15, 24, 24.2 śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ //
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 33, 8.1 kaccit strībālavṛddhaṃ te na śocati na yācate /
MBh, 15, 33, 12.2 ghoreṇa tapasā yuktā devī kaccinna śocati //
MBh, 15, 33, 32.2 yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa //
MBh, 15, 35, 5.2 āgamāpāyatattvajñā kaccid eṣā na śocati //
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
MBh, 15, 37, 7.2 śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā //
MBh, 15, 37, 8.2 saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī //
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 42, 13.3 viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ //
MBh, 15, 45, 36.2 śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te //
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
MBh, 15, 46, 6.1 na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm /
MBh, 15, 46, 7.1 pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat /
MBh, 15, 47, 7.2 mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim //
MBh, 16, 8, 7.2 praviveśārjunaḥ śūraḥ śocamāno mahārathān //
MBh, 16, 8, 50.2 nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā //
MBh, 16, 9, 25.3 vinaṣṭāḥ kuruśārdūla na tāñśocitum arhasi //
MBh, 17, 3, 5.3 kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha //