Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 16.2 śuśoca saṃjayasyāgre smaranpāṇḍavavikramam //
BhāMañj, 1, 536.1 ciraṃ dayitamāliṅgya śocantīṃ tāṃ pativratām /
BhāMañj, 1, 580.2 mādrīmuvāca śocantī martumāhitamānasā //
BhāMañj, 1, 755.2 śocantaścakrire teṣāmudbāṣpāḥ salilakriyām //
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 5, 417.2 tamartham anuvedyāsmai śuśocānuśayākulaḥ //
BhāMañj, 6, 169.1 yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe /
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
BhāMañj, 7, 223.2 aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam //
BhāMañj, 8, 72.2 hitopadeśavākyānāṃ śocannanuśayākulaḥ //
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 10, 101.2 śuśoca putrānvākyāni vidurasya smaranmuhuḥ //
BhāMañj, 11, 84.2 mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati //
BhāMañj, 11, 95.2 mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam //
BhāMañj, 12, 21.2 śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā //
BhāMañj, 12, 50.2 parāyaṇaṃ kauravāṇāmāliṅgyāliṅgya śocati //
BhāMañj, 12, 55.2 bālā śociti matputrī na ca jānāti śocitum //
BhāMañj, 12, 55.2 bālā śociti matputrī na ca jānāti śocitum //
BhāMañj, 12, 69.2 etāḥ komalakāminyaḥ śocanti śaśirociṣam //
BhāMañj, 13, 40.2 mā śucaḥ prāptamadhunā bhuṅkṣva rājyam anākulaḥ //
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 54.2 yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ //
BhāMañj, 13, 110.1 śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit /
BhāMañj, 13, 112.2 svabhāvanaśvarānbhāvānna śocanti vivekinaḥ //
BhāMañj, 13, 129.2 yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ //
BhāMañj, 13, 150.2 mā śucas tava madvākyātputraḥ sṛñjaya jīvatu //
BhāMañj, 13, 168.2 śuśoca viṣamāyāsamūrchāvihvalamānasaḥ //
BhāMañj, 13, 368.1 tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame /
BhāMañj, 13, 388.1 daivādavāpto vipadaṃ na śocedvasudhādhipaḥ /
BhāMañj, 13, 582.1 pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat /
BhāMañj, 13, 632.2 taranti narakaṃ bālaṃ śuśucurbāndhavāḥ purā //
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 702.1 śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam /
BhāMañj, 13, 702.1 śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam /
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
BhāMañj, 13, 736.2 vipralabdho janaḥ sarvo yayā śocatyaharniśam //
BhāMañj, 13, 737.2 naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate //
BhāMañj, 13, 761.2 śocandaridramātmānaṃ niścayaṃ nidhane vyadhāt //
BhāMañj, 13, 767.2 śocantastāmasīṃ yoniṃ prapannāstānvilokaya //
BhāMañj, 13, 872.2 tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi //
BhāMañj, 13, 872.2 tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi //
BhāMañj, 13, 879.1 na śocāmi svasatvastho nistaraṅga ivodadhiḥ /
BhāMañj, 13, 880.2 lakṣmīṃ vinaśvaraḥ śocetkaḥ kālakavalīkṛtām //
BhāMañj, 13, 885.2 iti vastusvabhāve 'sminko nu śocati madvidhaḥ //
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 950.2 mā śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati //
BhāMañj, 13, 960.2 tyaktābhimānaspardhānāṃ naiva śocanti bāndhavāḥ //
BhāMañj, 13, 1004.1 niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram /
BhāMañj, 13, 1061.1 dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca /
BhāMañj, 13, 1158.1 krodhaśca mṛtyurityetadyo vetti na sa śocati /
BhāMañj, 13, 1166.2 śocantyanyatra vidhavā gatabhāryāstathā kvacit //
BhāMañj, 13, 1242.2 karmaṇā nidhanaṃ yātānmā śucaḥ pṛthivīdharān //
BhāMañj, 13, 1329.2 bhṛṅgāśvo lalanārūpaḥ śuśoca karuṇasvanam //
BhāMañj, 13, 1456.1 prahasanti viṣādinyo hṛṣṭāḥ śocanti helayā /
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
BhāMañj, 13, 1578.1 na teṣāṃ pitaraḥ śocyāstrayodaśyāṃ maghāsu ca /
BhāMañj, 13, 1645.2 nandanti śocantyathavā tatra dāsyasi me gajam //
BhāMañj, 13, 1798.2 aśocyaṃ mā śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ //
BhāMañj, 14, 6.1 śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā /
BhāMañj, 14, 7.2 mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 16, 26.2 gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ //
BhāMañj, 16, 64.1 ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat /