Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 4, 33, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
AVŚ, 6, 130, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 3.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 4.2 agna un mādayā tvam asau mām anu śocatu //
AVŚ, 6, 131, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 131, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 3, 22.2 śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran //