Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 89, 1.2 tataḥ pari prajātena hārdiṃ te śocayāmasi //
AVŚ, 6, 89, 2.1 śocayāmasi te hārdiṃ śocayāmasi te manaḥ /
AVŚ, 6, 89, 2.1 śocayāmasi te hārdiṃ śocayāmasi te manaḥ /
Kāṭhakasaṃhitā
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi vā eṣa etarhi prajāś śocayati śāntyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 1.3 śocayeyur yajamānam /
TB, 1, 1, 8, 1.8 tathā na śocayanti yajamānam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 9.2 śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe //
Ṛgveda
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 4, 56, 1.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 46, 8.2 tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham //
Buddhacarita
BCar, 6, 18.2 śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ //
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 6, 24.2 nairguṇyāttyajyate snehaḥ snehatyāgānna śocyate //
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
Mahābhārata
MBh, 3, 47, 1.2 yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune /
MBh, 4, 18, 18.2 sa śocayati mām adya bhīmasena tavānujaḥ //
MBh, 5, 36, 44.2 punar naro yācati yācyate ca punar naraḥ śocati śocyate punaḥ //
MBh, 5, 37, 19.2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MBh, 5, 54, 1.2 na bhetavyaṃ mahārāja na śocyā bhavatā vayam /
MBh, 7, 53, 47.2 mayā saindhavako rājā hataḥ svāñ śocayiṣyati //
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 9, 64, 31.1 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana /
MBh, 12, 8, 15.1 patitaḥ śocyate rājannirdhanaścāpi śocyate /
MBh, 12, 8, 15.1 patitaḥ śocyate rājannirdhanaścāpi śocyate /
MBh, 12, 17, 19.1 prajñāprāsādam āruhya naśocyāñ śocato janān /
MBh, 12, 98, 26.2 pratidhvastamukhaḥ pūtir amātyān bahu śocayan //
MBh, 15, 24, 24.2 śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ //
Rāmāyaṇa
Rām, Ay, 39, 4.2 rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana //
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ār, 60, 8.2 na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā //
Rām, Ki, 1, 14.2 praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa //
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Bodhicaryāvatāra
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 320.2 tvām eva śocitavatī seva śaptaṃ śatakratum //
BKŚS, 7, 17.1 kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama /
BKŚS, 20, 225.2 tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām //
Daśakumāracarita
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
Divyāvadāna
Divyāv, 13, 257.2 śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ /
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Viṣṇupurāṇa
ViPur, 5, 38, 70.1 gṛhītā dasyubhiryacca bhavatā śocitāḥ striyaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 14.1 tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
BhāgPur, 3, 5, 14.1 tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
Bhāratamañjarī
BhāMañj, 5, 268.1 nirdhanā nirdhanā eva bhraṣṭaiśvaryastu śocyate /
BhāMañj, 12, 59.2 mahiṣyā śocyate vīraśchinnabāhuḥ kirīṭinā //
BhāMañj, 13, 128.2 sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate //
BhāMañj, 13, 1792.2 śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 82.1 tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 17.2 yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 103, 17.2 yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 103, 49.1 kiṃ ca te tapasā kāryamātmānaṃ śocyase katham //