Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 349.2 satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām //
BhāMañj, 5, 362.1 vijayodyogasaktānāṃ mūlamarthā mahībhujām /
BhāMañj, 6, 49.2 pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata //
BhāMañj, 6, 87.2 saktā api na sajanti paṅke ravikarā iva //
BhāMañj, 6, 87.2 saktā api na sajanti paṅke ravikarā iva //
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 7, 519.2 yenānyaraṇasaktasya chadmanā me hato bhujaḥ //
BhāMañj, 10, 30.1 yatra tārāpatiṃ tārā rohiṇīsaktamānasam /
BhāMañj, 12, 44.2 dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase //
BhāMañj, 13, 18.2 saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati //
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 274.1 svāminā kelisaktena śanakairmarmadarśinaḥ /
BhāMañj, 13, 275.2 prajānāṃ dalane saktā na tu te rājasaṃmatāḥ //
BhāMañj, 13, 472.2 pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ //
BhāMañj, 13, 684.2 sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām /
BhāMañj, 13, 784.2 asaktaḥ saktavadbhāti channo vyavahitairapi //
BhāMañj, 13, 1059.2 svakarmasaktamanasāṃ svayamāyānti saṃpadaḥ //
BhāMañj, 13, 1167.2 bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ //
BhāMañj, 13, 1189.1 taṃ dṛṣṭvāpsaraso vārikrīḍāsaktāḥ parasparam /
BhāMañj, 13, 1396.2 paradārapariṣvaṅgaśaṅkāsaktacitāśayaḥ //
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 15, 69.1 bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /