Occurrences

Lalitavistara

Lalitavistara
LalVis, 2, 16.2 trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram //
LalVis, 10, 8.2 tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan /
LalVis, 12, 30.2 rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti //
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 81.3 tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.5 daṇḍapāṇeryojanadvaye 'yasmayī bherī sthāpitābhūt /
LalVis, 12, 81.6 bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
LalVis, 14, 42.2 ārakṣān sthāpayati sma /
LalVis, 14, 42.6 caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham /