Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 4, 7, 4.2 pra tvā carum iva yeṣantaṃ vacasā sthāpayāmasi //
AVŚ, 4, 7, 5.1 pari grāmam ivācitaṃ vacasā sthāpayāmasi /
AVŚ, 5, 2, 6.2 ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri //
AVŚ, 6, 77, 1.2 āsthāne parvatā asthu sthāmny aśvāṁ atiṣṭhipam //
AVŚ, 7, 39, 1.2 abhīpato vṛṣṭyā tarpayantam ā no goṣṭhe rayiṣṭhāṃ sthāpayāti //
AVŚ, 7, 95, 2.1 aham enāv ud atiṣṭhipaṃ gāvau śrāntasadāv iva /
AVŚ, 7, 96, 1.2 āsthāne parvatā asthuḥ sthāmni vṛkkāv atiṣṭhipam //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 4.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 7.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 10.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 13.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 16.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 6.0 abhita etam agniṃ gā sthāpayati yathā dhūmam ājighreyur iti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
Gautamadharmasūtra
GautDhS, 2, 2, 10.1 calataś caitān svadharme sthāpayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 10.1 abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 11.0 prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 15.0 pratitiṣṭhatībhiḥ prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 13, 14, 3.1 prācīṃ sītāṃ sthāpayitvā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 13.0 gavāṃ śatam adhikaṃ vā svasyāhavanīyasyottarata sthāpayati //
KātyŚS, 15, 6, 16.0 dakṣiṇāpathena yātvāpareṇa cātvālaṃ sthāpayati //
KātyŚS, 15, 6, 19.0 gavāṃ madhye sthāpayaty āpāmeti //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 26.1 ahaḥśeṣaṃ sthāpayet //
Mānavagṛhyasūtra
MānGS, 1, 7, 10.1 devāgāre sthāpayitvātha kanyāṃ grāhayet /
Taittirīyasaṃhitā
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
Vaitānasūtra
VaitS, 3, 6, 1.2 āgnīdhrīye sthāpyamānā uttarayā amūryā iti ca //
Vasiṣṭhadharmasūtra
VasDhS, 15, 7.1 sandehe cotpanne dūrebāndhavaṃ śūdram iva sthāpayet //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 41.0 upari sthāpayanti grahān //
Āpastambagṛhyasūtra
ĀpGS, 20, 9.1 abhita etam agniṃ gāḥ sthāpayati yathaitā dhūmaḥ prāpnuyāt //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā vā gā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 8, 1, 14.9 sthitavatyā vasatyai hy enaṃ tat sthāpayati //
ŚBM, 13, 8, 4, 6.1 sa yadi sthāvarā āpo bhavanti sthāpayanty eṣām pāpmānam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
Ṛgveda
ṚV, 1, 56, 5.1 vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 9, 86, 40.1 un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate /
ṚV, 10, 102, 10.1 āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti /
ṚV, 10, 120, 7.2 ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi //
Arthaśāstra
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 10, 1.1 mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet //
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 17, 43.1 ātmasampannaṃ saināpatye yauvarājye vā sthāpayet //
ArthaŚ, 1, 17, 51.1 na caikaputram avinītaṃ rājye sthāpayet //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 2, 1, 3.1 nadīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣān anteṣu sīmnāṃ sthāpayet //
ArthaŚ, 2, 1, 4.1 aṣṭaśatagrāmyā madhye sthānīyam catuḥśatagrāmyā droṇamukham dviśatagrāmyāḥ kārvaṭikam daśagrāmīsaṃgraheṇa saṃgrahaṃ sthāpayet //
ArthaŚ, 2, 1, 5.1 anteṣvantapāladurgāṇi janapadadvārāṇyantapālādhiṣṭhitāni sthāpayet //
ArthaŚ, 2, 4, 18.1 yathoddeśaṃ vāstudevatāḥ sthāpayet //
ArthaŚ, 2, 4, 24.1 karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet //
ArthaŚ, 2, 5, 7.1 koṣṭhāgāre varṣamānam aratnimukhaṃ kuṇḍaṃ sthāpayet //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 9, 31.1 bahumukhyam anityaṃ cādhikaraṇaṃ sthāpayet //
ArthaŚ, 2, 12, 19.1 kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 12, 25.1 rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca sthāpayet //
ArthaŚ, 2, 12, 36.2 evaṃ sarveṣu paṇyeṣu sthāpayen mukhasaṃgraham //
ArthaŚ, 2, 13, 2.1 viśikhāmadhye sauvarṇikaṃ śilpavantam abhijātaṃ prātyayikaṃ ca sthāpayet //
ArthaŚ, 2, 15, 22.1 tato 'rdham āpadarthaṃ jānapadānāṃ sthāpayed ardham upayuñjīta //
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 18, 3.1 ūṣmopasnehakrimibhir upahanyamānam anyathā sthāpayet //
ArthaŚ, 2, 25, 2.1 ṣaṭśatam atyayam anyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 2, 23.1 yannisṛṣṭam upajīveyustad eṣāṃ divasasaṃjātaṃ saṃkhyāya vaṇik sthāpayet //
ArthaŚ, 4, 2, 28.1 anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam //
ArthaŚ, 4, 2, 36.2 vyayān anyāṃśca saṃkhyāya sthāpayed argham arghavit //
ArthaŚ, 10, 1, 12.1 śatrūṇām āpāte kūpakūṭāvapātakaṇṭakinīśca sthāpayet //
Avadānaśataka
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
AvŚat, 21, 2.25 yatra yatra sa dārakaḥ pādau sthāpayati tatra tatra padmāni prādurbhavanti /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.36 na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.7 antaśaḥ pustakagatām api kṛtvā sthāpayitavyā pūjayitavyā saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.41 tadyathā tadyatra yatra sthāpyeta tatra tatra manuṣyā vā amanuṣyā vā avatāraṃ na labheran /
ASāh, 4, 1.43 vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṃ sthāpyeta /
ASāh, 4, 1.45 pittenāpi dahyamāne śarīre sthāpyeta /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.57 yatra codake sthāpyeta tadapyudakamekavarṇaṃ kuryātsvakena varṇena /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
Carakasaṃhitā
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 14, 57.1 sthāpayedāsanaṃ vāpi nātisāndraparicchadam /
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 30, 76.2 sthāpayatyāptam ātmānam āptaṃ tvāsādya bhidyate //
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 46.4 athātaḥ śīrṣataḥ sthāpayedudakumbhaṃ mantropamantritam //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 1, 4, 20.2 tugākṣīryāḥ sapippalyāḥ sthāpyaṃ saṃmūrchitaṃ ca tat //
Lalitavistara
LalVis, 2, 16.2 trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram //
LalVis, 10, 8.2 tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan /
LalVis, 12, 30.2 rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti //
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 81.3 tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.5 daṇḍapāṇeryojanadvaye 'yasmayī bherī sthāpitābhūt /
LalVis, 12, 81.6 bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
LalVis, 14, 42.2 ārakṣān sthāpayati sma /
LalVis, 14, 42.6 caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham /
Mahābhārata
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 3, 18.3 taṃ ca deśaṃ vaśe sthāpayāmāsa //
MBh, 1, 8, 13.2 vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate //
MBh, 1, 16, 15.19 kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā /
MBh, 1, 30, 19.3 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
MBh, 1, 60, 11.2 putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ //
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 95, 5.2 sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ //
MBh, 1, 101, 26.1 maryādāṃ sthāpayāmyadya loke dharmaphalodayām /
MBh, 1, 105, 7.49 sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm /
MBh, 1, 113, 8.2 sthāpitā yena yasmācca tan me vistarataḥ śṛṇu //
MBh, 1, 113, 20.1 iti tena purā bhīru maryādā sthāpitā balāt /
MBh, 1, 115, 28.62 rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan /
MBh, 1, 119, 38.85 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ /
MBh, 1, 119, 43.128 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ /
MBh, 1, 130, 1.13 jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san /
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 169, 3.1 parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā /
MBh, 2, 17, 1.6 dānavānāṃ vināśāya sthāpitā divyarūpiṇī /
MBh, 2, 19, 16.1 ānahya carmaṇā tena sthāpayāmāsa sve pure /
MBh, 2, 24, 3.2 tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ //
MBh, 2, 45, 30.2 sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ //
MBh, 2, 57, 14.2 yaḥ sauhṛde puruṣaṃ sthāpayitvā paścād enaṃ dūṣayate sa bālaḥ //
MBh, 3, 5, 15.1 yudhiṣṭhiraṃ tvaṃ parisāntvayasva rājye cainaṃ sthāpayasvābhipūjya /
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 126, 18.2 sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ //
MBh, 3, 126, 41.2 tenātmatapasā lokāḥ sthāpitāścāpi tejasā //
MBh, 3, 149, 20.2 ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā //
MBh, 3, 189, 2.1 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ /
MBh, 3, 189, 4.2 sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca //
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 236, 11.2 nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm //
MBh, 4, 1, 2.26 samasteṣveva rāṣṭreṣu svarājyaṃ sthāpayemahi /
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 31, 6.2 rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ //
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 60, 11.2 lokasya paśyato rājan sthāpayāmyabhimantraṇāt //
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 93, 13.2 putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān //
MBh, 5, 93, 13.2 putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān //
MBh, 5, 93, 46.1 pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ /
MBh, 5, 103, 5.1 vṛtaścaiṣa mahānāgaḥ sthāpitaḥ samayaśca me /
MBh, 5, 107, 11.2 maryādā sthāpitā brahman yāṃ sūryo nātivartate //
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 6, 1, 26.2 dharmāṃśca sthāpayāmāsur yuddhānāṃ bharatarṣabha //
MBh, 6, 4, 30.2 naiva sthāpayituṃ śakyā śūrair api mahācamūḥ //
MBh, 6, BhaGī 1, 21.2 senayorubhayormadhye rathaṃ sthāpaya me 'cyuta //
MBh, 6, BhaGī 1, 24.2 senayorubhayormadhye sthāpayitvā rathottamam //
MBh, 6, 61, 68.2 dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ //
MBh, 6, 95, 25.2 sthāpayasvādya pāñcālya tasya goptāham apyuta //
MBh, 6, 103, 98.1 te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam /
MBh, 7, 56, 6.1 sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān /
MBh, 7, 121, 23.1 evam uktvā tato rājye sthāpayitvā jayadratham /
MBh, 7, 157, 21.2 sthāpayed yudhi vārṣṇeyastasmāt kṛṣṇo nipātyatām //
MBh, 7, 157, 28.2 na hyenam aicchat pramukhe sauteḥ sthāpayituṃ raṇe //
MBh, 8, 23, 34.2 lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi //
MBh, 8, 24, 28.2 nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan //
MBh, 8, 24, 78.2 rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam //
MBh, 9, 41, 6.2 sthāpayāmāsa tat tīrthaṃ sthāṇutīrtham iti prabho //
MBh, 12, 15, 10.2 maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate //
MBh, 12, 25, 10.2 samānaṃ dharmakuśalāḥ sthāpayanti nareśvara //
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 38, 48.2 kanyāḥ sumanasaśchāgāḥ sthāpitāstatra tatra ha //
MBh, 12, 46, 3.2 indriyāṇi ca sarvāṇi manasi sthāpitāni te //
MBh, 12, 63, 19.1 sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava /
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 65, 15.2 madvidhaiśca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ //
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 69, 43.1 dvāreṣu ca gurūṇyeva yantrāṇi sthāpayet sadā /
MBh, 12, 100, 9.2 sādinām antarā sthāpyaṃ pādātam iha daṃśitam //
MBh, 12, 108, 17.1 dharmiṣṭhān vyavahārāṃśca sthāpayantaśca śāstrataḥ /
MBh, 12, 112, 65.1 sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ /
MBh, 12, 112, 76.1 avamānena yuktasya sthāpitasya ca me punaḥ /
MBh, 12, 112, 77.1 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca /
MBh, 12, 118, 3.2 bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ //
MBh, 12, 119, 5.2 vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā //
MBh, 12, 119, 6.2 pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā //
MBh, 12, 119, 7.2 bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ //
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 131, 12.1 sthāpayed eva maryādāṃ janacittaprasādinīm /
MBh, 12, 140, 27.1 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta /
MBh, 12, 160, 15.1 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ /
MBh, 12, 192, 97.2 bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ //
MBh, 12, 193, 16.2 evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ //
MBh, 12, 217, 39.2 kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā //
MBh, 12, 218, 35.1 sthāpito hyasya samayaḥ pūrvam eva svayaṃbhuvā /
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 232, 17.1 pañca jñānena saṃdhāya manasi sthāpayed yatiḥ /
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 283, 22.1 pratyatiṣṭhaṃśca teṣveva tānyeva sthāpayanti ca /
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 322, 51.2 sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau //
MBh, 12, 326, 76.2 devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 333, 12.1 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ /
MBh, 12, 333, 13.3 sthāpayāmāsa vai pṛthvyāṃ kuśān āstīrya nārada //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 12, 336, 27.2 tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi //
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 6, 23.2 kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati //
MBh, 13, 31, 33.1 tatastaṃ yauvarājyena sthāpayitvā pratardanam /
MBh, 13, 85, 52.2 sthāpayiṣyanti cātmānaṃ yugādinidhane tathā //
MBh, 13, 86, 29.2 surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ //
MBh, 13, 102, 24.1 adyendraṃ sthāpayiṣyāmi paśyataste śatakratum /
MBh, 13, 137, 17.2 ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe //
MBh, 14, 6, 28.2 kuṇapaṃ sthāpayāmāsa nāradasya vacaḥ smaran //
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 67, 6.3 dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ //
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 11.1 ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā /
MBh, 14, 96, 4.1 tat kṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau /
MBh, 15, 19, 6.2 anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca //
Manusmṛti
ManuS, 7, 44.2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
ManuS, 7, 141.2 sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṝṇām //
ManuS, 7, 190.1 gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 8, 157.2 sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati //
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
Pāśupatasūtra
PāśupSūtra, 5, 37.0 sthāpayitvā ca rudre //
Rāmāyaṇa
Rām, Bā, 1, 75.1 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ /
Rām, Bā, 65, 15.2 vīryaśulketi me kanyā sthāpiteyam ayonijā //
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 8, 15.2 sthāpayanty anavadyāṅgi guṇavatsv itareṣv api //
Rām, Ay, 12, 14.1 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
Rām, Ay, 46, 25.2 āgataś cāpi bharataḥ sthāpyo nṛpamate pade //
Rām, Ay, 74, 16.2 niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ //
Rām, Ay, 104, 13.1 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
Rām, Ār, 46, 15.1 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
Rām, Ki, 2, 16.2 laghucittatayātmānaṃ na sthāpayasi yo matau //
Rām, Ki, 24, 43.1 tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ /
Rām, Ki, 25, 29.1 prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane /
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Ki, 39, 47.2 sthāpitaḥ parvatasyāgre virājati savedikaḥ //
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 53, 19.2 ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati //
Rām, Ki, 56, 10.1 rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm /
Rām, Ki, 56, 14.1 sa rājye sthāpitas tena sugrīvo vānareśvaraḥ /
Rām, Su, 49, 10.2 sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ //
Rām, Yu, 27, 20.2 madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ //
Rām, Yu, 39, 31.1 tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ /
Rām, Yu, 60, 19.2 sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ //
Rām, Yu, 68, 5.1 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā /
Rām, Yu, 82, 18.2 sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam //
Rām, Yu, 84, 16.2 sthāpayāmāsa codvignān rākṣasān saṃpraharṣayan //
Rām, Yu, 107, 5.2 ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala //
Rām, Yu, 114, 31.1 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ /
Rām, Utt, 6, 34.2 āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ //
Rām, Utt, 9, 7.2 kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 23, 4.2 sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm //
Rām, Utt, 25, 32.1 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram /
Rām, Utt, 27, 11.2 tvayāhaṃ sthāpitaścaiva devarājye sanātane //
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 31, 39.1 vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ /
Rām, Utt, 56, 12.1 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ /
Rām, Utt, 98, 10.2 dhanadhānyasamāyuktau sthāpayāmāsa pārthivau //
Saundarānanda
SaundĀ, 1, 46.2 arhato 'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ //
SaundĀ, 2, 38.1 vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat /
Saṅghabhedavastu
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
Śira'upaniṣad
ŚiraUpan, 1, 36.7 kṣamāṃ hitvā hetujālasya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudro rudram ekatvam āhuḥ /
ŚiraUpan, 1, 38.2 buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 8.1 trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā saṃniveśya /
Abhidharmakośa
AbhidhKo, 5, 22.2 sthāpyaṃ ca maraṇotpattiviśiṣṭātmānyatādivat //
Agnipurāṇa
AgniPur, 11, 8.2 takṣaṃ ca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ //
AgniPur, 14, 27.3 rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān //
AgniPur, 15, 11.2 tacchrutvā dharmarājastu rājye sthāpya parīkṣitam //
AgniPur, 16, 9.1 sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām /
AgniPur, 248, 21.2 dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca //
AgniPur, 250, 10.2 tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍhaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 46.2 anyatrānyatra tāḥ sthāpyā ghaṭe mṛtsnāmbugarbhiṇi //
AHS, Sū., 27, 20.1 mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ /
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Cikitsitasthāna, 3, 116.2 khajenāmathya ca sthāpyaṃ tan nihantyupayojitam //
AHS, Cikitsitasthāna, 8, 66.2 dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane //
AHS, Cikitsitasthāna, 20, 7.1 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram /
AHS, Utt., 34, 24.2 snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām //
AHS, Utt., 39, 24.2 taruṇapalāśakṣāradravīkṛtaṃ sthāpayed bhāṇḍe //
AHS, Utt., 39, 77.2 ekībhūtaṃ tat khajakṣobhaṇena sthāpyaṃ dhānye saptarātraṃ suguptam //
AHS, Utt., 39, 145.2 triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ //
AHS, Utt., 39, 150.1 lauhaṃ rajo vellabhavaṃ ca sarpiḥkṣaudradrutaṃ sthāpitam abdamātram /
Bodhicaryāvatāra
BoCA, 8, 1.1 vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ /
BoCA, 8, 166.2 sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 44.2 rājopacāracaturāḥ sthāpayāmāsur anyathā //
BKŚS, 2, 64.1 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ /
BKŚS, 2, 86.2 avantivardhano 'nyatra sthāpayāmāsa nirvyathaḥ //
BKŚS, 3, 66.1 vidyādharādirājena vyavasthā sthāpitā yathā /
BKŚS, 5, 52.1 evaṃ ca sthāpite svapne rājakīye dvijanmanā /
BKŚS, 5, 60.1 eṣo 'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā /
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 7, 11.1 acirasthāpitasphītabhaṅgurasnigdhamūrdhajā /
BKŚS, 16, 69.2 mahāsāramusārasthe sthāpite madhusarpiṣī //
BKŚS, 17, 17.1 mayā tu sā viparyaksthā sthāpitāṅke yadā tadā /
BKŚS, 25, 44.2 sthāpitāhaṃ pitṛṣvasrā duhiteva ca lālitā //
Daśakumāracarita
DKCar, 1, 4, 9.2 tatastau kasyacidāśrame munerasthāpayam /
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
DKCar, 2, 8, 202.0 sa khalu bālo mayā vyāghrīrūpayā tiraskṛtya sthāpitaḥ //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
Divyāvadāna
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 330.0 sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ //
Divyāv, 1, 362.0 sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 494.0 taiḥ sa dvāre baddhvā sthāpitaḥ //
Divyāv, 2, 640.0 tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau samprasthitau //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 7, 155.0 sa kathayati sthāpayitvā gacchasveti //
Divyāv, 7, 156.0 sā sthāpayitvā prakrāntā //
Divyāv, 9, 80.0 upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 97.0 sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 252.1 gaṇḍakenārāmikenottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ //
Divyāv, 12, 253.1 ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ //
Divyāv, 13, 118.1 tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau //
Divyāv, 13, 136.1 tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti //
Divyāv, 13, 140.1 sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya //
Divyāv, 13, 141.1 tatra yaṃ bhūmau sthāpayati sa śṛgālairanyaiścatuṣpadairbhakṣyate //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Divyāv, 13, 422.1 sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 397.1 dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham //
Divyāv, 18, 230.1 yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ //
Divyāv, 19, 120.1 tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam //
Divyāv, 19, 228.1 tena taddīrghe stambhe āropya sthāpitam //
Divyāv, 19, 350.1 sthāpayata //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 40.1 ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Harivaṃśa
HV, 4, 10.2 diśāṃ pālān atha tataḥ sthāpayāmāsa bhārata //
HV, 5, 4.1 maryādāṃ sthāpayāmāsa dharmāpetāṃ sa pārthivaḥ /
HV, 18, 8.1 vibhrājas tv aṇuhaṃ rājye sthāpayitvā nareśvaraḥ /
HV, 30, 9.2 sthāpitā jagato mārgās trivargaprabhavās trayaḥ //
Kāmasūtra
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 3, 1, 13.1 tasmāt pradānasamaye kanyām udāraveṣāṃ sthāpayeyuḥ /
KāSū, 3, 1, 14.3 daivaṃ parīkṣaṇaṃ cāvadhiṃ sthāpayeyuḥ /
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
Kātyāyanasmṛti
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 120.2 tasya vā tat samarpyaṃ syāt sthāpayed vā parasya tat //
KātySmṛ, 1, 181.1 balābalena caitena sāhasaṃ sthāpitaṃ purā /
KātySmṛ, 1, 295.2 atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt /
KātySmṛ, 1, 489.2 tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ //
KātySmṛ, 1, 583.2 sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ //
KātySmṛ, 1, 603.2 tadūrdhvaṃ sthāpayecchilpī dāpyo daivahate 'pi tat //
KātySmṛ, 1, 759.1 dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ /
KātySmṛ, 1, 829.2 tau ubhau coradaṇḍena vinīya sthāpayet pathi //
KātySmṛ, 1, 969.1 nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
Kūrmapurāṇa
KūPur, 1, 2, 39.1 tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān /
KūPur, 1, 11, 39.2 kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
KūPur, 1, 11, 283.2 sthāpayanti mamādeśād yāvadābhūtasaṃplavam //
KūPur, 1, 20, 47.2 sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ //
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 23, 27.1 sthāpayāmāsa deveśīṃ tatra bhaktisamanvitaḥ /
KūPur, 1, 24, 21.1 nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ /
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 1, 33, 10.2 tadānīṃ sthāpayāmāsa viṣṇustalliṅgamaiśvaram //
KūPur, 1, 33, 11.2 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavānasi //
KūPur, 1, 46, 59.1 siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
KūPur, 1, 49, 41.2 jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā //
KūPur, 2, 30, 25.2 kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 31, 1.3 kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi //
KūPur, 2, 31, 103.2 gaṇānāmagrato devaḥ sthāpayāmāsa śaṅkaraḥ //
KūPur, 2, 31, 104.1 sthāpayitvā mahādevo dadau tacca kalevaram /
KūPur, 2, 33, 147.1 sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
KūPur, 2, 34, 66.1 evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
KūPur, 2, 37, 148.1 sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
KūPur, 2, 39, 81.2 mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
Laṅkāvatārasūtra
LAS, 1, 26.2 jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ //
LAS, 2, 41.2 kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me //
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
Liṅgapurāṇa
LiPur, 1, 4, 61.1 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ /
LiPur, 1, 10, 15.2 svayamācarate yasmādācāre sthāpayatyapi //
LiPur, 1, 24, 19.2 prāpya yogaṃ tathā dhyānaṃ sthāpya brahma ca bhūtale //
LiPur, 1, 27, 10.2 sthāpayed vidhinā dhīmān avaguṇṭhya yathāvidhi //
LiPur, 1, 27, 30.1 vāmadevena mantreṇa sthāpayedāsanopari /
LiPur, 1, 31, 17.2 kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ //
LiPur, 1, 38, 7.2 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ //
LiPur, 1, 41, 22.1 tatpadmakarṇikāmadhye sthāpayāmāsa ceśvaram /
LiPur, 1, 41, 51.2 mayeha sthāpitāḥ prāṇāstasmāduttiṣṭha vai prabho //
LiPur, 1, 47, 22.1 sarvātmanātmani sthāpya paramātmānamīśvaram /
LiPur, 1, 49, 49.1 rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ /
LiPur, 1, 72, 31.1 vṛṣendrarūpī cotthāpya sthāpayāmāsa vai kṣaṇam /
LiPur, 1, 72, 32.2 sthāpayāmāsa devasya vacanādvai rathaṃ śubham //
LiPur, 1, 74, 22.1 mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham /
LiPur, 1, 74, 26.2 mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ //
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 76, 50.2 śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam //
LiPur, 1, 77, 75.2 maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet //
LiPur, 1, 79, 11.2 kalpite cāsane sthāpya dharmajñānamaye śubhe //
LiPur, 1, 81, 48.2 sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā //
LiPur, 1, 84, 29.2 pratiṣṭhāpya samabhyarcya sthāpayecchaṅkarālaye //
LiPur, 1, 84, 33.2 sthāpayetparameśasya bhavasyāyatane śubhe //
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 69.1 lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ /
LiPur, 1, 86, 125.2 na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ //
LiPur, 1, 88, 2.3 pañcadhā saṃsmaredādau sthāpya citte sanātanam //
LiPur, 1, 92, 67.1 goprekṣakam idaṃ kṣetraṃ brahmaṇā sthāpitaṃ purā /
LiPur, 1, 92, 72.2 atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā //
LiPur, 1, 92, 73.1 brahmaṇā cāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ /
LiPur, 1, 92, 74.1 mayānītamidaṃ liṅgaṃ kasmāt sthāpitavān asi /
LiPur, 1, 92, 75.2 mayaiva sthāpitaṃ liṅgaṃ tava nāmnā bhaviṣyati //
LiPur, 1, 92, 77.2 sthāpayāmāsa vidhivadbhaktyā paramayā yutaḥ //
LiPur, 1, 92, 84.1 devaiḥ samantād etāni liṅgāni sthāpitānyataḥ /
LiPur, 1, 92, 88.1 sthāpitaṃ brahmaṇā cāpi saṃgame liṅgamuttamam /
LiPur, 1, 92, 93.1 sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā /
LiPur, 1, 92, 97.2 grahaiḥ śukrapurogaiś ca etāni sthāpitāni ha //
LiPur, 1, 92, 158.2 uttare sthāpitaṃ caiva viṣṇunā caiva śailajam //
LiPur, 1, 92, 162.2 devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane //
LiPur, 1, 92, 165.1 tatra pitrā suśailena sthāpitaṃ tvacaleśvaram /
LiPur, 1, 97, 38.2 sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai //
LiPur, 1, 98, 21.2 liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe //
LiPur, 1, 102, 61.1 pādayoḥ sthāpayāmāsa mālāṃ divyāṃ sugandhinīm /
LiPur, 2, 8, 14.2 tasyāṃ vai sthāpito garbhaḥ kāmāsaktena cetasā //
LiPur, 2, 11, 38.2 sthāpitaṃ vidhivadbhaktyā liṅgaṃ tīre nadīpateḥ //
LiPur, 2, 17, 6.1 varṇāśramavyavasthāśca sthāpayāmāsa vai virāṭ /
LiPur, 2, 18, 40.2 tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyā cintyaṃ sthāpayitvā ca rudre //
LiPur, 2, 18, 44.2 sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret //
LiPur, 2, 20, 20.1 svayamācarate yastu ācāre sthāpayatyapi /
LiPur, 2, 21, 59.1 sthāpyātmānam amuṃ jīvaṃ tāḍanaṃ dvāradarśanam /
LiPur, 2, 22, 34.2 ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ //
LiPur, 2, 22, 37.2 turīyeṇāvaguṇṭhyaiva sthāpayed ātmanopari //
LiPur, 2, 22, 38.2 aṃbhasā śodhite pātre sthāpayet pūrvavat pṛthak /
LiPur, 2, 22, 46.1 madhyato varadāṃ devīṃ sthāpayetsarvatomukhīm /
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 25, 15.2 prādeśamātrau tu kuśau sthāpayedudakopari //
LiPur, 2, 26, 9.2 nāsāgrakamale sthāpya dagdhākṣaḥ kṣubhikāgninā //
LiPur, 2, 27, 13.1 navadhā sthāpayed vahniṃ brāhmaṇo vedapāragaḥ /
LiPur, 2, 27, 21.2 āgneyādiṣu koṇeṣu sthāpayetpraṇavena tu //
LiPur, 2, 27, 45.2 sthāpayecchivakuṃbhāḍhyaṃ vardhanīṃ ca vidhānataḥ //
LiPur, 2, 27, 47.2 śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca //
LiPur, 2, 27, 52.2 aindravyūhasya madhye tu subhadrāṃ sthāpya pūjayet //
LiPur, 2, 27, 58.1 vitteśānilayormadhye īśitvaṃ sthāpya pūjayet /
LiPur, 2, 27, 58.2 vitteśeśānayormadhye vaśitvaṃ sthāpya pūjayet //
LiPur, 2, 27, 62.2 pitāmahāyīṃ pūrvādyaṃ vidhinā sthāpya pūjayet //
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 28, 45.2 dvihastamātramavaṭe sthāpanīyau prayatnataḥ //
LiPur, 2, 33, 7.1 tanmūle sthāpayelliṅgaṃ lokapālaiḥ samāvṛtam /
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 41, 6.1 vṛṣendraṃ sthāpayettatra paścimāmukham agrataḥ /
LiPur, 2, 46, 13.2 tasmātsarvaṃ parityajya sthāpayetpūjayecca tat //
LiPur, 2, 46, 15.2 tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram //
LiPur, 2, 46, 21.1 tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam /
LiPur, 2, 46, 21.2 yatnena sthāpitaṃ sarvaṃ pūjitaṃ pūjayedyadi //
LiPur, 2, 47, 8.1 viśodhya sthāpayedbhaktyā savedikamanuttamam /
LiPur, 2, 47, 10.1 tasmātsavedikaṃ liṅgaṃ sthāpayetsthāpakottamaḥ //
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 47, 13.1 tasmādbhaktyopacāreṇa sthāpayetparameśvaram /
LiPur, 2, 47, 14.1 samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane /
LiPur, 2, 47, 26.2 prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram //
LiPur, 2, 47, 30.1 sthāpayedbrahmaliṅgaṃ hi śivagāyatrisaṃyutam /
LiPur, 2, 47, 30.2 kevalaṃ praṇavenāpi sthāpayecchivamavyayam //
LiPur, 2, 47, 33.2 sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ //
LiPur, 2, 47, 38.1 vardhanyāṃ sthāpayeddevīṃ gandhatoyena pūrya ca /
LiPur, 2, 47, 49.1 ya evaṃ sthāpayelliṅgaṃ sa eva parameśvaraḥ /
LiPur, 2, 47, 50.1 sthāpitāḥ pūjitāścaiva trailokyaṃ sacarācaram //
LiPur, 2, 48, 2.1 sthāpayedutsavaṃ kṛtvā pūjayecca vidhānataḥ /
LiPur, 2, 48, 27.2 pūjayet sthāpayetteṣāmāsanaṃ praṇavaṃ smṛtam //
LiPur, 2, 48, 29.1 sthāpayeddevagāyatryā parikalpya vidhānataḥ /
LiPur, 2, 48, 33.1 teṣāmapi ca gāyatrīṃ kṛtvā sthāpya ca pūjayet /
LiPur, 2, 48, 37.1 ekamekena mantreṇa sthāpayetparameśvaram /
LiPur, 2, 48, 46.1 prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam /
LiPur, 2, 48, 48.2 sthāpayeccaiva yatnena kṣetreśaṃ veśagocare //
LiPur, 2, 48, 49.2 sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje //
LiPur, 2, 50, 28.1 sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe /
LiPur, 2, 50, 33.2 tatrāgniṃ sthāpayettūṣṇīṃ brahmacaryaparāyaṇaḥ //
Matsyapurāṇa
MPur, 7, 10.2 sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam //
MPur, 17, 15.1 pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam /
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 44, 29.1 parighaṃ ca hariṃ caiva videhe'sthāpayatpitā /
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 58, 24.2 brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ //
MPur, 58, 28.1 bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau /
MPur, 59, 9.1 kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara /
MPur, 60, 27.2 sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam //
MPur, 60, 42.2 sthāpayitvātha śayane brāhmaṇāya nivedayet //
MPur, 61, 45.1 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam /
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 68, 20.2 sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān //
MPur, 68, 21.2 sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam //
MPur, 69, 42.1 jalakumbhān mahāvīrya sthāpayitvā trayodaśa /
MPur, 77, 4.1 sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam /
MPur, 92, 4.2 merorupari tadvacca sthāpyaṃ hematarutrayam //
MPur, 93, 4.2 grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet //
MPur, 93, 9.2 devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā //
MPur, 93, 12.3 paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ //
MPur, 93, 18.3 śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam //
MPur, 93, 22.2 sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset //
MPur, 93, 98.2 sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ //
MPur, 93, 129.2 atharvavedinaṃ tadvaduttare sthāpayedbudhaḥ //
MPur, 95, 29.2 sthāpya viprāya śāntāya vedavrataparāya ca //
MPur, 99, 10.2 udakumbhasamāyuktamagrataḥ sthāpayedbudhaḥ //
MPur, 124, 100.1 calitaṃ te punardharmaṃ sthāpayanti yuge yuge /
MPur, 128, 83.1 kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā /
MPur, 145, 36.1 taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge /
MPur, 154, 140.2 ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā //
MPur, 163, 106.1 nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat /
Meghadūta
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 6.2 taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi //
NāSmṛ, 2, 20, 11.2 tasmin evaṃ kṛte sā cet kakṣe sthāpya suniścalā //
Nāṭyaśāstra
NāṭŚ, 1, 88.2 sthāpitau dvārapatreṣu nāgamukhyau mahābalau //
NāṭŚ, 1, 90.2 sthāpitā mattavāraṇyāṃ vidyuddaityaniṣūdanī //
NāṭŚ, 1, 91.1 stambheṣu mattavāraṇyāḥ sthāpitāḥ paripālane /
NāṭŚ, 1, 94.2 evaṃ vighnavināśāya sthāpitā jarjare surāḥ //
NāṭŚ, 1, 99.2 sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā //
NāṭŚ, 2, 97.1 vidhinā sthāpayettajjño dṛḍhānmaṇḍapadhāraṇe /
NāṭŚ, 2, 98.1 sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
NāṭŚ, 3, 73.2 sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet //
NāṭŚ, 4, 125.1 tilake ca karaḥ sthāpyas tannistambhitamucyate /
NāṭŚ, 6, 13.1 sthāpito 'rtho bhavedyatra samāsenārthasūcakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 18.0 sthāpyā ca kāryamaryādā //
PABh zu PāśupSūtra, 5, 25, 4.0 yo 'rtho yatra milati sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ //
PABh zu PāśupSūtra, 5, 25, 21.0 niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 35, 2.0 tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 37, 5.0 na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 16.2 ācāre sthāpayan śiṣyān yasmād ācarati svayam /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 25, 20.1 tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam /
Su, Sū., 46, 438.2 tadādau karśayetpītaṃ sthāpayenmadhyasevitam //
Su, Sū., 46, 457.2 purastāt sthāpayet prājño dvayorapi ca madhyataḥ //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Cik., 2, 31.1 karṇaṃ sthānādapahṛtaṃ sthāpayitvā yathāsthitam /
Su, Cik., 3, 19.2 etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak //
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 27, 6.2 triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ //
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 22.2 avaśyaṃ sthāpanīyāste nānuvāsyāḥ kathaṃcana //
Su, Cik., 37, 110.2 tataḥ samaṃ sthāpayitvā nālamasya praharṣitam //
Su, Utt., 10, 11.2 yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca //
Su, Utt., 18, 8.1 ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu /
Su, Utt., 58, 61.2 tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthena saṃyutam //
Tantrākhyāyikā
TAkhy, 1, 165.1 suvarṇasūtram ādāyātrāvāsake sthāpyatām //
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
TAkhy, 1, 418.1 tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 574.1 iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 6.1 evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati //
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
Viṣṇupurāṇa
ViPur, 1, 6, 32.2 maryādāṃ sthāpayāmāsa yathāsthānaṃ yathāguṇam //
ViPur, 1, 22, 8.2 prajāpatipatir brahmā sthāpayāmāsa sarvataḥ //
ViPur, 2, 8, 87.1 calitaṃ te punarbrahma sthāpayanti yuge yuge /
ViPur, 3, 2, 59.2 kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 24, 62.1 kaivartabaṭupulindabrāhmaṇān rājye sthāpayiṣyati //
ViPur, 5, 20, 22.1 sthāpyaḥ kuvalayāpīḍastena tau gopadārakau /
ViPur, 5, 31, 10.2 niṣkuṭe sthāpayāmāsa pārijātaṃ mahātarum //
Viṣṇusmṛti
ViSmṛ, 1, 13.1 uddhṛtya niścale sthāne sthāpayitvā tathā svake /
ViSmṛ, 1, 45.2 svasthāne sthāpitā viṣṇo lokānāṃ hitakāmyayā //
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 280.2 carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ //
YāSmṛ, 1, 362.2 svadharmāc calitān rājā vinīya sthāpayet pathi //
YāSmṛ, 2, 44.2 madhyasthasthāpitaṃ cet syād vardhate na tataḥ param //
YāSmṛ, 2, 251.1 rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ /
YāSmṛ, 3, 17.1 jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 42.2 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ //
BhāgPur, 3, 3, 16.1 evaṃ saṃcintya bhagavān svarājye sthāpya dharmajam /
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
Bhāratamañjarī
BhāMañj, 1, 993.1 parāsuḥ sthāpito dhṛtyā yasmāttena pitāmahaḥ /
BhāMañj, 17, 4.1 nije parikṣitaṃ rājye sthāpayitvābhimanyujam /
Garuḍapurāṇa
GarPur, 1, 17, 2.2 khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm //
GarPur, 1, 17, 2.2 khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm //
GarPur, 1, 17, 3.1 āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva /
GarPur, 1, 17, 3.2 aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām //
GarPur, 1, 17, 5.1 aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam /
GarPur, 1, 42, 17.1 mantritāni pavitrāṇi sthāpayeddevapārśvataḥ /
GarPur, 1, 43, 24.1 devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā /
GarPur, 1, 45, 34.1 ete 'rcitāḥ sthāpitāśca prāsāde vāstupūjite /
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 48, 67.2 dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu //
GarPur, 1, 48, 69.2 darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam //
GarPur, 1, 48, 92.1 na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet /
GarPur, 1, 100, 6.1 carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā /
GarPur, 1, 101, 5.1 sthāpayed grahavarṇāni homārthaṃ pralikhetpaṭe /
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 145, 38.1 rājye parīkṣitaṃ sthāpya yādavānāṃ vināśanam /
Hitopadeśa
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 4, 61.9 tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ /
Kathāsaritsāgara
KSS, 1, 3, 39.1 vadhakān sthāpayitvā ca devīgarbhagṛhāntare /
KSS, 1, 4, 44.2 bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 5, 124.2 cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām //
KSS, 2, 2, 28.2 ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn //
KSS, 2, 2, 41.2 praveśarodhakṛttatra siṃhaśca sthāpito 'ntare //
KSS, 2, 2, 66.1 pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe /
KSS, 2, 2, 106.2 anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ //
KSS, 2, 2, 108.1 sa gacchansthāpayāmāsa vāhanāni pade pade /
KSS, 2, 2, 129.1 sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ /
KSS, 2, 2, 158.1 tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ /
KSS, 2, 2, 161.2 yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti //
KSS, 2, 2, 163.2 tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā //
KSS, 2, 4, 46.1 taṃ sajjaṃ sthāpayitvā ca pathā tenāgamiṣyataḥ /
KSS, 2, 4, 149.2 sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam //
KSS, 2, 5, 8.2 sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā //
KSS, 2, 5, 154.2 sthāpayitvāpi niryāto muṣitastaskarairiti //
KSS, 2, 5, 167.2 sthāpyate so 'sya yakṣasya garbhāgāre tayā samam //
KSS, 2, 6, 10.1 ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
KSS, 3, 1, 21.1 channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ /
KSS, 3, 1, 99.1 pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te /
KSS, 3, 1, 121.1 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
KSS, 3, 2, 22.1 tad etāṃ sthāpayāmy adya tava haste yaśasvini /
KSS, 3, 3, 70.2 guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ //
KSS, 3, 5, 33.2 kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi //
KSS, 3, 6, 146.1 sthāpayitvā yathāsthānaṃ tacca govāṭavāhanam /
KSS, 3, 6, 164.2 viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā //
KSS, 3, 6, 195.2 naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api //
KSS, 4, 2, 195.1 bhayaṃ cet sthāpayāmyetad ahaṃ vo darbhasaṃstare /
KSS, 5, 1, 7.2 etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ //
KSS, 5, 1, 92.2 dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām //
KSS, 5, 1, 133.2 bhāṇḍaṃ ca sthāpayāmāsa tadīye koṣaveśmani //
KSS, 5, 1, 167.2 nītvā sa sthāpayāmāsa tannije koṣaveśmani //
KSS, 5, 2, 228.2 hemābjaṃ sthāpayāmāsa sadraupyakalaśopari //
KSS, 5, 2, 232.2 asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat //
KSS, 5, 3, 250.1 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
KSS, 6, 1, 176.1 tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
KSS, 6, 1, 204.1 dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā /
Kālikāpurāṇa
KālPur, 53, 16.1 śabdena sahitaṃ jīvamākāśe sthāpayet tataḥ /
KālPur, 54, 13.2 sthāpayetpadmamadhye tu taddhastaṃ na viyojayet //
KālPur, 55, 37.2 sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam //
Kṛṣiparāśara
KṛṣiPar, 1, 209.2 praviśya sthāpayettatra pūrvabhāge supūjitam //
Mahācīnatantra
Mahācīnatantra, 7, 40.2 svarṇādipātre purataḥ sthāpayitvā tataḥ kramāt //
Maṇimāhātmya
MaṇiMāh, 1, 8.2 indreṇa sthāpito devi sarvadevasukhaṃkaraḥ //
MaṇiMāh, 1, 13.1 garutmatsthāpitaṃ liṅgaṃ sarvapāpavimocakam /
MaṇiMāh, 1, 16.1 indreṇa sthāpitaṃ vajraṃ kośaś ca dhanadena tu /
MaṇiMāh, 1, 16.2 mayāpi sthāpitā mantrāḥ kathitaṃ te varānane //
Mātṛkābhedatantra
MBhT, 3, 7.2 śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ //
MBhT, 5, 17.2 ānīya pāradaṃ devi sthāpayet prastaropari /
MBhT, 5, 22.1 athavā parameśāni mṛtpātre sthāpayed rasam /
MBhT, 5, 34.1 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ /
MBhT, 7, 63.1 tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet /
MBhT, 8, 33.2 svapuṣpasaṃyute vastre sthāpayet pārthive punaḥ //
MBhT, 9, 14.1 etadanyataraṃ kumbhaṃ sthāpayed vedikopari /
MBhT, 9, 22.2 tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ //
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 4.0 atrānyat sthāpayatītyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.1 savye mṛdaṃ gṛhītvāsmin sthāpayedbhūriti bruvan /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 299.0 vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ //
Rasahṛdayatantra
RHT, 6, 16.2 tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //
RHT, 16, 18.2 nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //
Rasamañjarī
RMañj, 2, 3.2 saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //
RMañj, 2, 21.1 sthāpayedvālukāyantre kācakūpyāṃ vipācayet /
RMañj, 3, 40.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //
RMañj, 5, 53.1 yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /
RMañj, 6, 186.2 mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //
RMañj, 6, 247.2 caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //
RMañj, 6, 247.2 caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //
RMañj, 6, 248.1 paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /
RMañj, 9, 20.1 sthāpayedghaṭikāṃ tisro haste vā dhārayettataḥ /
RMañj, 9, 25.1 śubhanakṣatrasaṃyoge sthāpitaṃ madhuni dhruvam /
Rasaprakāśasudhākara
RPSudh, 1, 54.3 garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //
RPSudh, 1, 108.1 sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /
RPSudh, 1, 155.1 tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /
RPSudh, 2, 62.1 kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /
RPSudh, 2, 87.1 nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /
RPSudh, 4, 51.1 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /
RPSudh, 4, 51.2 madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //
RPSudh, 4, 76.1 piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /
RPSudh, 5, 98.2 saṃgālya yatnato vastrātsthāpayetkūpikāntare //
RPSudh, 5, 124.1 kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
RPSudh, 8, 27.2 cūrṇairetaiḥ śaṃkhamāpūritaṃ vai bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt //
RPSudh, 10, 37.1 kharparaṃ sthāpayettatra madhyagartopari dṛḍham /
RPSudh, 10, 51.1 mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /
RPSudh, 11, 63.1 gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari /
Rasaratnasamuccaya
RRS, 6, 29.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRS, 7, 3.1 śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /
RRS, 9, 9.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RRS, 9, 10.2 tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //
RRS, 11, 96.2 sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ //
RRS, 12, 61.1 parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham /
RRS, 12, 64.1 sthāpayetkhallitaṃ kalkaṃ yojayed guñjamātrayā /
RRS, 13, 31.2 ramye karaṇḍake kṣiptvā sthāpayet tadanantaram //
RRS, 14, 93.2 īṣatprasvedanaṃ kṛtvā sthāpayedatiyatnataḥ //
RRS, 15, 26.1 bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
RRS, 16, 114.1 cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane /
Rasaratnākara
RRĀ, R.kh., 6, 9.1 dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /
RRĀ, R.kh., 6, 36.1 dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /
RRĀ, R.kh., 6, 37.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
RRĀ, R.kh., 6, 37.2 evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 9, 33.1 tindūphalasya majjābhirliptvā sthāpyātape khare /
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, R.kh., 10, 38.1 anena mantreṇa mardayedbhūmau na sthāpayet /
RRĀ, V.kh., 1, 41.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRĀ, V.kh., 4, 18.1 tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam /
RRĀ, V.kh., 6, 18.1 mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /
RRĀ, V.kh., 14, 31.2 rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 15.2 sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 25.2 chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //
Rasendracintāmaṇi
RCint, 3, 175.1 viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
RCint, 6, 42.2 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
RCint, 8, 13.0 vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //
RCint, 8, 31.2 dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //
RCint, 8, 42.1 vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
RCint, 8, 109.1 tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RCint, 8, 154.2 godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //
RCint, 8, 162.2 maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //
Rasendracūḍāmaṇi
RCūM, 3, 3.1 śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam /
RCūM, 14, 49.2 yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //
RCūM, 14, 54.1 tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
RCūM, 15, 55.1 aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /
Rasendrasārasaṃgraha
RSS, 1, 147.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayeddṛḍham //
RSS, 1, 183.2 tataḥ śarāvakaṃ pātre sthāpayetkuśalo bhiṣak //
RSS, 1, 223.1 bhūgartte ca same śuddhe pattanaṃ sthāpayet sudhīḥ /
RSS, 1, 275.1 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RSS, 1, 307.2 guṇānāṃ sthāpyate toyaṃ śeṣayedayasā samam //
RSS, 1, 340.1 yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /
RSS, 1, 361.2 madhye'pi takrasahitaṃ sthāpayettāṃ nirodhayet /
Rasādhyāya
RAdhy, 1, 58.1 sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /
RAdhy, 1, 278.1 chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam /
RAdhy, 1, 281.1 bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 2, 78.2 kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam //
RArṇ, 6, 19.1 agnijāraṃ nave kumbhe sthāpayitvā dharottaram /
RArṇ, 6, 25.2 sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //
RArṇ, 6, 62.1 trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /
RArṇ, 6, 111.2 bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //
RArṇ, 11, 100.2 vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //
RArṇ, 11, 129.2 tanmadhye sthāpayet sūtam adhovātena dhāmayet //
RArṇ, 11, 171.2 kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //
RArṇ, 12, 60.2 medinīyantramadhye tu sthāpayettu varānane //
RArṇ, 12, 204.1 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /
RArṇ, 12, 221.1 sthāpayeddhānyarāśau tu divasānekaviṃśatim /
RArṇ, 12, 226.1 sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /
RArṇ, 15, 89.3 ātape sthāpayeddevi kanakasya rasena tat //
RArṇ, 17, 29.2 saptāhaṃ sthāpayettāre niṣekād raktivardhanam //
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 156.2 bījasaṃyuktamāvartya sthāpayenmatimān sadā //
RArṇ, 17, 157.2 rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 1.0 abhayāmalakānāṃ sahasraṃ dṛḍhaṃ kaṇāsahasrānvitam ajīrṇapalāśakṣāradravīkṛtaṃ bhājane sthāpayet //
SarvSund zu AHS, Utt., 39, 78.2, 4.0 tacca khajaloḍanenaikībhūtaṃ dhānyamadhye saptarātraṃ suguptaṃ sthāpyam //
Skandapurāṇa
SkPur, 7, 14.2 sthāpayāmāsa dīptārcir gaṇānāmagrataḥ prabhuḥ //
SkPur, 7, 15.1 tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ /
SkPur, 7, 24.1 kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā /
SkPur, 7, 25.1 sthāpitasya kapālasya yathoktamabhavattadā /
SkPur, 8, 26.2 maheśvare manaḥ sthāpya niścalopalavatsthitāḥ //
SkPur, 13, 56.2 pādayoḥ sthāpayāmāsa sraṅmālām amitadyuteḥ //
SkPur, 23, 64.1 yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ /
Tantrasāra
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 8, 349.1 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
Ānandakanda
ĀK, 1, 2, 101.2 melayitvā dvādaśānte sthāpayetparameśvari //
ĀK, 1, 2, 135.1 sthāpayet punarādāya hyuparisthaṃ malaṃ haret /
ĀK, 1, 2, 259.1 hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam /
ĀK, 1, 3, 72.1 pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
ĀK, 1, 3, 84.1 viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam /
ĀK, 1, 4, 164.2 tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam //
ĀK, 1, 4, 339.1 kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare /
ĀK, 1, 5, 11.2 vajramūṣāmukhe caiva tanmadhye sthāpayed rasam //
ĀK, 1, 5, 37.2 tanmadhye sthāpayetsūtamadhovātena dhāmayet //
ĀK, 1, 9, 24.2 dharāyāṃ gomayaṃ devi sthāpayitvā tata upari //
ĀK, 1, 11, 12.2 teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak //
ĀK, 1, 12, 67.2 chāyācchatre sthāpayettatkālīmantreṇa mantrayet //
ĀK, 1, 13, 20.2 tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 15, 129.2 snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ //
ĀK, 1, 15, 154.1 adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam /
ĀK, 1, 15, 374.2 ātape pakṣaparyantaṃ sthāpayet pratitāpayet //
ĀK, 1, 15, 460.2 ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet //
ĀK, 1, 16, 3.1 tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam /
ĀK, 1, 16, 8.2 tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham //
ĀK, 1, 16, 10.1 tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam /
ĀK, 1, 16, 95.2 gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ //
ĀK, 1, 17, 12.1 tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ /
ĀK, 1, 19, 81.2 ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi //
ĀK, 1, 19, 120.1 elayā vāsitaṃ śuddhaṃ mṛdbhāṇḍe sthāpite nave /
ĀK, 1, 21, 3.1 staṃbhāṃśca kramaśaḥ ṣaṭ ṣaṭ paṅktiśaḥ sthāpayedṛjūn /
ĀK, 1, 21, 4.1 sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet /
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
ĀK, 1, 22, 46.1 sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
ĀK, 1, 22, 72.2 maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam //
ĀK, 1, 23, 134.2 vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive //
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
ĀK, 1, 23, 290.2 medinīyantramadhye tu sthāpayecca varānane //
ĀK, 1, 23, 367.2 sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā //
ĀK, 1, 23, 410.2 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam //
ĀK, 1, 23, 435.2 sthāpayeddhānyamadhye tu divasānekaviṃśatim //
ĀK, 1, 23, 441.2 sthāpayennāgasindūraṃ pātre'lābumaye ca tat //
ĀK, 2, 1, 18.1 lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
ĀK, 2, 1, 176.2 dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //
ĀK, 2, 1, 177.2 evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //
ĀK, 2, 1, 178.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /
ĀK, 2, 7, 30.2 dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi //
ĀK, 2, 7, 72.2 yāmamātraṃ khare gharme sthāpayellohapātragam //
Āryāsaptaśatī
Āsapt, 2, 48.1 anuraktarāmayā punar āgataye sthāpitottarīyasya /
Āsapt, 2, 276.1 dūrasthāpitahṛdayo gūḍharahasyo nikāmam āśaṅkaḥ /
Āsapt, 2, 320.1 nijagātranirviśeṣasthāpitam api sāram akhilam ādāya /
Āsapt, 2, 478.1 rakṣati na khalu nijasthitim alaghuḥ sthāpayati nāyakaḥ sa yathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 6.0 deśena yathā bhasmarāśer adhaḥ sthāpayet ityādau //
Śukasaptati
Śusa, 1, 2.13 madanavinodena śayanamandire svarṇapañjarasthaḥ sthāpitaḥ paripoṣitaśca /
Śusa, 14, 7.8 tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
Śusa, 17, 3.14 ityukte sā kuṭṭinī balīvardadhanaiṣiṇī taṃ sthāpayāmāsa /
Śyainikaśāstra
Śyainikaśāstra, 4, 25.2 sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā //
Śyainikaśāstra, 5, 23.2 naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthak pṛthak //
Śyainikaśāstra, 5, 23.2 naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthak pṛthak //
Śyainikaśāstra, 5, 26.1 snānārthaṃ vāripūrṇāśca sthāpayet kuṇḍikāḥ puraḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
ŚdhSaṃh, 2, 11, 94.2 nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //
ŚdhSaṃh, 2, 11, 95.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
ŚdhSaṃh, 2, 12, 291.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe vā saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.5 trirātraṃ kāṃjike sthāpyaṃ tat klinnaṃ mardayeddṛḍham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.3 marditaṃ sthāpayed gharme yāvacchuṣkataro bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.3 sthāpayitvā rasaṃ tatra navasāraṃ kalāṃśakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.5 sthāpayedbhūdhare yantre vahniṃ kuryāddinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.1 sthāpayedbhūdhare yantre svedayeddinasaptakam /
Abhinavacintāmaṇi
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
ACint, 2, 21.1 khallamadhye tataḥ sthāpya śodhayec ca bhiṣagvaraḥ /
Bhāvaprakāśa
BhPr, 7, 3, 130.2 nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //
BhPr, 7, 3, 131.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
BhPr, 7, 3, 177.0 tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet //
BhPr, 7, 3, 194.2 tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //
BhPr, 7, 3, 215.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //
BhPr, 7, 3, 251.1 gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /
Dhanurveda
DhanV, 1, 222.2 vyūhayitvā parān śūrān sthāpayejjayalipsayā //
Gheraṇḍasaṃhitā
GherS, 2, 7.2 meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam /
GherS, 2, 29.1 dharām avaṣṭabhya karadvayābhyāṃ tat kūrpare sthāpitanābhipārśvam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 83.2 gajāsyaḥ sthāpayāmāsa liṅgaṃ śleṣmātake vane //
GokPurS, 2, 4.2 tatra devāś ca ṛṣayaḥ sthāpayāmāsur uttamam //
GokPurS, 2, 73.1 ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam /
GokPurS, 3, 20.2 svanāmnā tīrtham utpādya sthāpayitvā svavigraham //
GokPurS, 9, 8.1 sanatkumāreṇa vibho gokarṇe sthāpitaṃ śubham /
GokPurS, 12, 21.1 umāmaheśvaraṃ nāma sthāpitaṃ liṅgam uttamam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.10 viṣavatsthāpitaṃ tāmraṃ yatnataḥ sādhyate hi tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.0 punaramle vinikṣipya sthāpayeddinasaptakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 dolāpātre yāmaṃ pacet haṇḍikāyāṃ kāṣṭhaṃ dattvā kāṣṭhe lambamānāṃ poṭṭalikāṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 uttamaśilājatupāṣāṇaṃ sūkṣmakhaṇḍaprakalpitaṃ kṛtam atyuṣṇapānīye nikṣipya yāmaikaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.0 mardayitvā tannīraṃ vastragālitaṃ gṛhṇīyāt mṛtpātre sthāpayitvā ātape dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.1 bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.0 etān kajjalīkṛtya kapitthaphalasvarasairmardya mṛgaśṛṅge sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 2, 91.2 tāmrādipātreṇānīyāgrato 'gniṃ sthāpayecchubhram //
HBhVil, 5, 28.1 svasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ /
HBhVil, 5, 29.2 vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā //
HBhVil, 5, 222.2 pūjayan sthāpayed ādau śaṅkhaṃ satsampradāyataḥ //
HBhVil, 5, 223.2 tatāstrakṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ //
HBhVil, 5, 264.2 nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā //
HBhVil, 5, 273.3 hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ //
HBhVil, 5, 274.3 padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.2 dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ //
HYP, Tṛtīya upadeshaḥ, 70.1 kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 1.0 yayoḥ śākhayoḥ sthāpitā vapā śrapyate te vapāśrapaṇyau //
Kokilasaṃdeśa
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 6.0 viśeṣaścātra vastraiścaturguṇair baddhaḥ sūtaḥ sthāpyaḥ śubhe 'hani //
MuA zu RHT, 2, 16.2, 8.1 chāyāśuṣkaṃ ca tatkṛtvā bhūgarte sthāpayettataḥ /
MuA zu RHT, 2, 16.2, 10.1 svedayet tat prayatnena bhūgarbhe sthāpayettataḥ /
MuA zu RHT, 2, 16.2, 11.1 bhūgarbhe ca tataḥ sthāpyam ekaviṃśaddināvadhi /
MuA zu RHT, 2, 17.2, 6.2 bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam //
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 5, 7.2, 8.0 tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena //
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 5, 12.2, 7.0 tasyāḥ kaṭorikāyā upari ūrdhvabhāge eṣā kaṭorikā ādeyā sthāpyā //
MuA zu RHT, 5, 12.2, 13.0 evaṃvidhe pūrvaṃ nirmite yantre hemapatrāṇi sthāpya vidhūpyante //
MuA zu RHT, 5, 46.2, 4.0 gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 4.0 udaradrutiyuktaḥ sūtaḥ sthāpya ityarthaḥ //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 33.2 pañcagavyam ṛcā pūtaṃ sthāpayed agnisaṃnidhau //
Rasakāmadhenu
RKDh, 1, 1, 57.2 athordhvabhājane liptasthāpitasya jale sudhīḥ //
RKDh, 1, 1, 112.2 tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //
RKDh, 1, 1, 159.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RKDh, 1, 2, 44.2 triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /
RKDh, 1, 2, 49.1 tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.3 trirātraṃ sthāpayennīre tat klinnaṃ mardayeddṛḍham /
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 16.3, 2.0 bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 35.3, 8.0 bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 12.2, 4.0 koṣṭhyāṃ biḍaṃ tanmadhye pāradaṃ ca dattvā sa samyaksthāpyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 9.2 yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ //
RRSṬīkā zu RRS, 9, 35.3, 5.0 evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare pūritavālukāmadhye sthāpitāṃ kuryāt //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 73.2, 4.0 tatra lohaśalākāstiryaṅnidhāya tatra svarṇapatrāṇi vinyaset sthāpayet //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 11, 71.2, 10.2 sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
Rasasaṃketakalikā
RSK, 1, 9.1 vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /
RSK, 1, 37.1 tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /
RSK, 4, 86.1 adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
Rasataraṅgiṇī
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
Rasārṇavakalpa
RAK, 1, 123.2 medinīyantramadhye tu sthāpayecca varānane //
RAK, 1, 390.2 tālakaṃ taṇḍulāṃścaiva sthāpayetkharpare puṭe //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 132.1 tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ //
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 10, 20.1 yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 15, 4.1 atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 137.2 tapas taptvā purā tatra śakreṇa sthāpitaṃ kila //
SkPur (Rkh), Revākhaṇḍa, 29, 45.1 śivena sthāpite pūrvaṃ kāveryādyabhirakṣake /
SkPur (Rkh), Revākhaṇḍa, 32, 20.1 sthāpayāmāsa deveśaṃ tasmiṃs tīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 67.1 samāpte niyame tāta sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 38, 68.1 narmadāyās taṭe tena sthāpitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 17.2 svanāmnātra mahādevaṃ sthāpayitvā yayau gṛham //
SkPur (Rkh), Revākhaṇḍa, 41, 18.2 sthāpayāmāsa deveśaṃ kuṇḍaleśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 42, 68.2 sthāpayitvā mahādevaṃ jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 44, 8.2 tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā //
SkPur (Rkh), Revākhaṇḍa, 51, 18.2 liṅgaṃ tu sthāpitaṃ tena mārkaṇḍeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 62, 4.2 tatra snātvā surāḥ sarve sthāpayitvā umāpatim //
SkPur (Rkh), Revākhaṇḍa, 62, 19.2 viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 6.2 tuṣṭairmarudgaṇaiḥ sarvaiḥ sthāpitaḥ kamalāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 1.3 sthāpitaṃ bhūmiputreṇa lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 69, 7.1 maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 72, 1.4 sthāpitaṃ maṇināgena lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 72, 39.2 sthāpayasva paraṃ liṅgam ājñayā mama pannaga /
SkPur (Rkh), Revākhaṇḍa, 74, 2.1 sthāpitaṃ gautamenaiva lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 76, 9.1 śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 78, 15.2 sthāpayāmāsa rājendra sarvasattvopakārakam //
SkPur (Rkh), Revākhaṇḍa, 83, 32.2 hanūmānīśvaraṃ tatra sthāpayāmāsa bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 24.1 sthāpayāmāsaturliṅge tau tadā rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 85, 25.2 sthāpitaṃ paramaṃ liṅgaṃ kāmadaṃ prāṇināṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 85, 95.2 ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 86, 1.4 havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 2.2 havyavāhena bhagavannīśvaraḥ sthāpitaḥ katham /
SkPur (Rkh), Revākhaṇḍa, 86, 11.2 sthāpayāmāsa deveśaṃ sa vahniḥ piṅgaleśvaram //
SkPur (Rkh), Revākhaṇḍa, 86, 13.1 havyavāhena bhūpaivaṃ sthāpitaḥ piṅgaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 1.3 sthāpitaṃ kapilenaiva sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 89, 2.1 sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 89, 4.1 tena tatsthāpitaṃ liṅgaṃ pūtikeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 90, 98.1 śrīkhaṇḍamurasi sthāpyaṃ tābhyāṃ caiva tu kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 91, 1.3 caṇḍādityaṃ nṛpaśreṣṭha sthāpitaṃ caṇḍamuṇḍayoḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 7.1 sthāpitaḥ parayā bhaktyā taṃ gacchedātmasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 92, 9.1 sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 95, 6.1 sthāpitaḥ śaṅkarastatra lokānugrahakāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 95, 6.2 trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam //
SkPur (Rkh), Revākhaṇḍa, 96, 3.1 sthāpitaḥ śaṅkarastatra kāraṇaṃ bandhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 97, 81.2 svāntarhṛtkamale sthāpya dhyāyate parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 98, 15.3 ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca //
SkPur (Rkh), Revākhaṇḍa, 98, 16.2 sarvadevamayaṃ liṅgaṃ sthāpitaṃ tatra pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 99, 1.3 sthāpitaṃ vāsukīśaṃ tu samastāghaughanāśanam //
SkPur (Rkh), Revākhaṇḍa, 99, 2.3 vāsukīśasthāpito vai vistarādvada me guro //
SkPur (Rkh), Revākhaṇḍa, 99, 16.1 sthāpitaḥ śaṅkarastatra narmadāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 100, 3.1 sthāpitaṃ tu mayā pūrvaṃ svargasopānasaṃnibham /
SkPur (Rkh), Revākhaṇḍa, 101, 4.2 sthāpitaḥ parayā bhaktyā śaṅkaraḥ pāpanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 7.1 kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa /
SkPur (Rkh), Revākhaṇḍa, 111, 35.2 sthāpayitvā mahādevaṃ jagāma surasannidhau //
SkPur (Rkh), Revākhaṇḍa, 112, 9.1 jāte putre'ṅgirās tatra sthāpayāmāsa śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 115, 8.1 bhūmiputrastatastasminsthāpayāmāsa śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 118, 38.2 sthāpayitvā mahādevaṃ jagāma tridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 119, 2.1 hitārthaṃ sarvabhūtānām ṛṣibhiḥ sthāpitaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 120, 19.2 sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam //
SkPur (Rkh), Revākhaṇḍa, 120, 20.1 tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 15.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 121, 16.1 tena devānvidhānoktānsthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 125, 17.2 lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim //
SkPur (Rkh), Revākhaṇḍa, 125, 18.1 narmadātaṭamāśritya sthāpayitvātmanas tanum /
SkPur (Rkh), Revākhaṇḍa, 131, 34.2 sthāpayitvā tathā jagmurdevadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 136, 20.2 ahalyā tu gate deve sthāpayitvā jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 141, 6.4 gate cādarśanaṃ deve sthāpayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 146, 39.2 maryādā sthāpitā loke yathā dharmo na naśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 41.2 maryādā sthāpitā tena śāstraṃ vīkṣya maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 108.2 brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram //
SkPur (Rkh), Revākhaṇḍa, 148, 13.2 sthāpayet tāmrake pātre guḍapīṭhasamanvite //
SkPur (Rkh), Revākhaṇḍa, 148, 14.2 īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 148, 15.1 kāsāreṇa tathāgneyyāṃ sthāpayet karakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 148, 16.1 sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 2.1 kāmena sthāpito devaḥ kusumeśvarasaṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 40.2 sthāpayāmāsa rājendra kusumeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 151, 13.2 sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 167, 14.1 ahaṃ ca sthāpayitvā tau śaṅkaraṃ kṛṣṇamavyayam /
SkPur (Rkh), Revākhaṇḍa, 167, 27.2 liṅgasya dakṣiṇe pārśve sthāpayet kalaśaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 168, 28.2 sthāpayāmāsa rājendra hyaṅkūreśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 168, 31.2 saudarye sthāpito bhāve so 'vātsītparayāmudā //
SkPur (Rkh), Revākhaṇḍa, 172, 34.1 gateṣu teṣu sarveṣu sthāpayāmāsa cācyutam /
SkPur (Rkh), Revākhaṇḍa, 179, 3.1 praṇamya śirasā tatra sthāpitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 3.2 sthāpito gautameneśo gautameśvara ucyate //
SkPur (Rkh), Revākhaṇḍa, 184, 11.1 tatra dhauteśvarīṃ devīṃ sthāpitāṃ vṛṣabheṇa tu /
SkPur (Rkh), Revākhaṇḍa, 186, 8.1 tenaiva sthāpitaścendrastrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 186, 35.2 yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 190, 16.1 sthāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 190, 17.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 190, 18.1 tena devān vidhānoktān sthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 191, 10.2 sthāpitaśca jagaddhātā tasmiṃstīrthe divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 60.2 marīcyādayaḥ surendreṇa sthāpitā garuḍadhvaja //
SkPur (Rkh), Revākhaṇḍa, 194, 61.3 tān ahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja //
SkPur (Rkh), Revākhaṇḍa, 197, 1.3 mūlasthānamiti khyātaṃ padmajasthāpitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 197, 2.1 mūlaśrīpatinā devī proktā sthāpaya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 197, 2.2 śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 203, 2.1 tapaḥ kṛtvā suvipulamṛṣibhiḥ sthāpitaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 3.2 tīrthakoṭīḥ samāhūya munibhiḥ sthāpitaḥ śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 3.1 sthāpitaśca mahādevastatra koṭīśvaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 221, 18.2 revāsevāṃ kuru snātvā sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 221, 19.2 gosvarṇakoṭidānaiśca tatphalaṃ sthāpite śive //
SkPur (Rkh), Revākhaṇḍa, 221, 20.2 revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 21.1 tasmādbhargasarittīre sthāpayitvā triyambakam /
SkPur (Rkh), Revākhaṇḍa, 221, 23.1 tapastaptvā kiyatkālaṃ sthāpayāmāsa śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 222, 10.1 tena sa sthāpito devaḥ svanāmnā bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 223, 1.3 vasubhiḥ sthāpitaṃ tatra sthitvā vai dvādaśābdakam //
SkPur (Rkh), Revākhaṇḍa, 225, 14.3 svanāmnā sthāpayitveha māṃ tataḥ svargameṣyasi //
Sātvatatantra
SātT, 1, 41.2 viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat //
SātT, 5, 40.1 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 65.1 daśāhaṃ sthāpayed bhūmyāṃ paścād uddhṛtya lepayet /
UḍḍT, 5, 3.3 etāni samabhāgāni sthāpayet tāmrabhājane //
UḍḍT, 8, 6.2 nirvraṇamaṇḍalasyāgre kamalaṃ sthāpayed budhaḥ //
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 9, 27.2 tena sthāpitamātreṇa traimāsikajvaraṃ haret //
Yogaratnākara
YRā, Dh., 59.2 tataḥ sūtreṇa sambadhya sthāpayettāmrasaṃpuṭe //
YRā, Dh., 122.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ //
YRā, Dh., 299.1 vallamātraṃ tālapiṣṭaṃ śarāve sthāpayettataḥ /
YRā, Dh., 300.2 puṣpāṇi māṣamātrāṇi paritaḥ sthāpayettataḥ //
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /
YRā, Dh., 356.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //