Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 4, 3.2 buddhānubhāvena ca ratnadvīpaṃ samprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛham anuprāptaḥ /
AvŚat, 6, 5.3 tato bhagavāṃs tasya dvārakoṣṭhakam anuprāptaḥ /
AvŚat, 7, 3.3 sa kretukāmo yāvad anāthapiṇḍado gṛhapatis taṃ pradeśam anuprāptaḥ //
AvŚat, 8, 3.2 anupūrveṇa cārikāṃ caran vārāṇasīm anuprāpto vārāṇasyāṃ viharati ṛṣipatane mṛgadāve /
AvŚat, 8, 3.3 yāvat tayor viditaṃ bhagavān asmadvijitam anuprāpta iti /
AvŚat, 11, 4.2 sa dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 5.2 atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 12, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann asmākaṃ vijitam anuprāpta iti /
AvŚat, 13, 1.3 te mārgāt paribhraṣṭā vālukāsthalam anuprāptāḥ /
AvŚat, 13, 4.2 tataś cakṣuḥsaṃpreṣaṇamātreṇa jetavane 'ntarhito bhikṣugaṇaparivṛtas taṃ pradeśam anuprāptaḥ /
AvŚat, 13, 4.8 bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīm anuprāptāḥ //
AvŚat, 13, 7.2 atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 14, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 15, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 15, 5.4 aśrauṣīd anyatamo rājā kṣatriyo mūrdhābhiṣiktaḥ indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 16, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 17, 1.5 sa ṣaṇmahānagarāṇy apaṭukāny udghoṣayamāṇaḥ śrāvastīm anuprāptaḥ /
AvŚat, 17, 16.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 18, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 19, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 12.2 atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 32.12 atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā anuprāpsyate anuprāpyate ca //
ASāh, 1, 32.12 atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā anuprāpsyate anuprāpyate ca //
ASāh, 1, 32.12 atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā anuprāpsyate anuprāpyate ca //
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
Carakasaṃhitā
Ca, Indr., 12, 18.1 āturārthamanuprāptaṃ kharoṣṭrarathavāhanam /
Lalitavistara
LalVis, 3, 4.10 adhyāvasatu deva svakaṃ vijitamanuprāptam /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 1, 4.1 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ /
MBh, 1, 16, 27.13 tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca /
MBh, 1, 17, 5.1 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā /
MBh, 1, 22, 5.3 rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam /
MBh, 1, 24, 6.10 yaste kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā /
MBh, 1, 25, 1.2 tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā /
MBh, 1, 26, 36.2 hartuṃ somam anuprāpto balavān kāmarūpavān //
MBh, 1, 57, 36.2 ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ //
MBh, 1, 57, 47.2 mīnabhāvam anuprāptā babhūva yamunācarī //
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 1, 68, 53.1 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam /
MBh, 1, 69, 43.16 divyān bhogān anuprāptā bhava tvaṃ varavarṇini /
MBh, 1, 100, 24.1 dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca /
MBh, 1, 110, 3.2 jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam //
MBh, 1, 119, 38.9 niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata /
MBh, 1, 135, 15.1 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā /
MBh, 1, 137, 16.52 martyadharmam anuprāptau yamāvarinibarhaṇau /
MBh, 1, 137, 17.2 nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ /
MBh, 1, 143, 6.2 tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe //
MBh, 1, 148, 14.1 so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ /
MBh, 1, 157, 15.2 sukhinastām anuprāpya bhaviṣyatha na saṃśayaḥ /
MBh, 1, 173, 19.2 patnīm ṛtāvanuprāpya sadyastyakṣyasi jīvitam /
MBh, 1, 187, 4.1 kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ /
MBh, 1, 195, 7.2 te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ //
MBh, 1, 213, 12.26 rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam /
MBh, 2, 71, 42.2 nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ //
MBh, 3, 11, 14.1 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā /
MBh, 3, 13, 108.1 kacagraham anuprāptā sāsmi kṛṣṇa varā satī /
MBh, 3, 14, 1.2 nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa /
MBh, 3, 14, 17.1 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha /
MBh, 3, 42, 36.2 parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ //
MBh, 3, 94, 13.2 gartam etam anuprāptā lambāmaḥ prasavārthinaḥ //
MBh, 3, 96, 4.2 vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate /
MBh, 3, 131, 3.3 matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ //
MBh, 3, 138, 14.1 putraśokam anuprāpya eṣa raibhyasya karmaṇā /
MBh, 3, 183, 18.2 vivādināvanuprāptau tāvubhau pratyavedayat //
MBh, 3, 190, 20.2 svanagaram anuprāpya rahasi tayā saha ramann āste /
MBh, 3, 221, 67.2 skandahastam anuprāptā dṛśyate devadānavaiḥ //
MBh, 3, 245, 18.2 kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ //
MBh, 3, 246, 13.2 annārthinam anuprāptaṃ viddhi māṃ munisattama //
MBh, 3, 287, 25.2 sukhāt sukham anuprāptā hradāddhradam ivāgatā //
MBh, 3, 294, 1.2 devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ /
MBh, 3, 298, 6.3 tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha //
MBh, 4, 15, 1.3 svāminī tvam anuprāptā prakuruṣva mama priyam //
MBh, 4, 48, 3.2 mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam //
MBh, 5, 16, 21.3 devarājyam anuprāptaḥ sarvānno bādhate bhṛśam //
MBh, 5, 18, 10.1 evaṃ duḥkham anuprāptam indreṇa saha bhāryayā /
MBh, 5, 33, 4.2 viduro 'yam anuprāpto rājendra tava śāsanāt /
MBh, 5, 56, 8.2 pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau //
MBh, 5, 62, 13.2 tau vivādam anuprāptau śakunau mṛtyusaṃdhitau /
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 5, 113, 4.2 matsakāśam anuprāptāvetau buddhim avekṣya ca //
MBh, 5, 162, 6.2 senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa /
MBh, 5, 191, 10.2 bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ //
MBh, 6, 46, 30.2 senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ /
MBh, 6, 78, 39.2 vijayād yad anuprāptaṃ mādhavena yaśasvinā //
MBh, 6, 82, 3.2 mṛtyor āsyam anuprāptaṃ menire ca yudhiṣṭhiram //
MBh, 6, 85, 11.2 tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam //
MBh, 6, 98, 31.1 gajamadhyam anuprāptaḥ pāṇḍavaśca vyarājata /
MBh, 7, 12, 25.1 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ /
MBh, 7, 15, 48.1 sūrye cāstam anuprāpte rajasā cābhisaṃvṛte /
MBh, 7, 26, 20.1 yadā moham anuprāptaḥ sasvedaśca janārdanaḥ /
MBh, 7, 28, 27.1 taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā /
MBh, 7, 39, 5.2 tat tvām idam anuprāptaṃ tat kopād vai mahātmanām //
MBh, 7, 81, 31.3 droṇāntikam anuprāptā dīptāsyā pannagī yathā //
MBh, 7, 85, 24.2 madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho //
MBh, 7, 85, 79.3 sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam //
MBh, 7, 102, 26.1 bhīmasenam anuprāpya prāptakālam anusmaran /
MBh, 7, 113, 1.3 sa idānīm anuprāpto manye saṃjaya śocataḥ //
MBh, 7, 143, 26.2 madhyaṃdinam anuprāpto gharmāṃśur iva bhārata //
MBh, 7, 145, 28.2 mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi //
MBh, 8, 17, 92.2 pariveṣam anuprāpto yathā syād vyomni candramāḥ /
MBh, 8, 17, 120.2 madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ //
MBh, 8, 35, 54.2 ekībhāvam anuprāpte nadyāv iva samāgame //
MBh, 8, 40, 60.2 tathā karṇam anuprāpya na jīvanti mahārathāḥ //
MBh, 8, 42, 41.2 drauṇer āsyam anuprāptaṃ mṛtyor āsyagataṃ yathā //
MBh, 8, 46, 9.3 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau //
MBh, 9, 15, 42.1 tasminmoham anuprāpte punar eva vṛkodaraḥ /
MBh, 9, 47, 30.2 anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī //
MBh, 9, 49, 38.2 salokatām anuprāptam apaśyata tato 'sitaḥ //
MBh, 9, 50, 34.2 anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī //
MBh, 9, 50, 48.2 tasmād vedān anuprāpya punar dharmaṃ pracakrire //
MBh, 10, 1, 24.1 tato 'staṃ parvataśreṣṭham anuprāpte divākare /
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 11, 11, 26.1 yathāntakam anuprāpya jīvan kaścinna mucyate /
MBh, 12, 45, 18.2 vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā //
MBh, 12, 114, 1.2 rājā rājyam anuprāpya durbalo bharatarṣabha /
MBh, 12, 216, 13.2 kharayonim anuprāptastuṣabhakṣo 'si dānava /
MBh, 12, 219, 12.1 bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama /
MBh, 12, 221, 80.1 tāṃ māṃ svayam anuprāptām abhinanda śacīpate /
MBh, 12, 273, 42.1 iyam indrād anuprāptā brahmahatyā varāṅganāḥ /
MBh, 12, 273, 49.2 iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā /
MBh, 12, 323, 57.3 parāṃ gatim anuprāpta iti naiṣṭhikam añjasā //
MBh, 12, 326, 11.2 imaṃ deśam anuprāptā mama darśanalālasāḥ //
MBh, 13, 4, 3.2 duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ //
MBh, 13, 4, 34.2 atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira //
MBh, 13, 4, 35.1 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ /
MBh, 13, 20, 39.2 atithiṃ mām anuprāptam anujānantu ye 'tra vai //
MBh, 13, 35, 18.2 vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt //
MBh, 13, 52, 10.1 cyavanastam anuprāpya kuśikaṃ vākyam abravīt /
MBh, 13, 69, 27.2 tiryagyonim anuprāptaṃ na tu mām ajahāt smṛtiḥ //
MBh, 13, 102, 4.2 devarājyam anuprāptaḥ sukṛteneha karmaṇā //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 112, 49.1 kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati /
MBh, 13, 112, 85.1 mṛto duḥkham anuprāpya bahuvarṣagaṇān iha /
MBh, 13, 112, 105.1 matsyayonim anuprāpya mṛto jāyati mānuṣaḥ /
MBh, 13, 112, 105.2 mānuṣatvam anuprāpya kṣīṇāyur upapadyate //
MBh, 13, 120, 1.2 kṣatradharmam anuprāptaḥ smarann eva sa vīryavān /
MBh, 13, 124, 6.2 imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me //
MBh, 13, 131, 7.2 jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ //
MBh, 13, 141, 25.2 timer āsyam anuprāptā yathā matsyā mahārṇave //
MBh, 13, 142, 2.1 madasyāsyam anuprāptā yadā sendrā divaukasaḥ /
MBh, 13, 154, 28.2 manuṣyatām anuprāpto nainaṃ śocitum arhasi //
MBh, 14, 76, 22.1 tasminmoham anuprāpte śarajālaṃ mahattaram /
MBh, 15, 6, 15.1 bhavitavyam anuprāptaṃ manye tvāṃ tajjanādhipa /
MBh, 15, 13, 2.1 bhīṣme svargam anuprāpte gate ca madhusūdane /
MBh, 15, 46, 6.2 patilokam anuprāptāṃ tathā bhartṛvrate sthitām //
MBh, 16, 3, 20.1 idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ /
MBh, 18, 3, 16.3 sarve svargam anuprāptāstān paśya puruṣarṣabha //
MBh, 18, 3, 19.2 svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ //
Rāmāyaṇa
Rām, Bā, 1, 26.2 citrakūṭam anuprāpya bharadvājasya śāsanāt //
Rām, Bā, 1, 70.2 rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān //
Rām, Bā, 17, 35.2 brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā //
Rām, Bā, 33, 12.2 siddhāśramam anuprāpya siddho 'smi tava tejasā //
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Bā, 74, 2.2 tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham //
Rām, Ay, 37, 13.2 nagarāntam anuprāptaṃ buddhvā putram athābravīt //
Rām, Ay, 51, 25.2 vanavāsād anuprāptaṃ kasmān na pratibhāṣase //
Rām, Ay, 57, 10.2 tataḥ prāvṛḍ anuprāptā madakāmavivardhinī //
Rām, Ay, 66, 2.1 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam /
Rām, Ay, 93, 13.2 mandākinīm anuprāptas taṃ janaṃ cedam abravīt //
Rām, Ay, 97, 9.2 tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi //
Rām, Ay, 98, 34.2 daivīm ṛddhim anuprāpto brahmalokavihāriṇīm //
Rām, Ār, 8, 16.1 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
Rām, Ār, 65, 26.1 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ /
Rām, Ki, 26, 22.2 varṣārātram anuprāptam atikrāmaya rāghava //
Rām, Ki, 37, 15.1 sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam /
Rām, Ki, 38, 28.1 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ /
Rām, Ki, 43, 12.2 matsakāśād anuprāptam anudvignānupaśyati //
Rām, Ki, 52, 18.1 te vasantam anuprāptaṃ prativedya parasparam /
Rām, Ki, 55, 7.2 imaṃ deśam anuprāpto vānarāṇāṃ vipattaye //
Rām, Ki, 64, 11.2 te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam //
Rām, Su, 8, 37.2 nidrāvaśam anuprāptā sahakānteva bhāminī //
Rām, Su, 16, 17.2 dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ //
Rām, Su, 35, 13.1 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat /
Rām, Su, 49, 8.2 ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ //
Rām, Yu, 4, 68.1 ete vayam anuprāptāḥ sugrīva varuṇālayam /
Rām, Yu, 20, 23.2 punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ //
Rām, Yu, 23, 34.2 nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim //
Rām, Yu, 56, 16.1 tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham /
Rām, Yu, 114, 39.2 jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ //
Rām, Utt, 1, 19.2 dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ //
Rām, Utt, 4, 19.1 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ /
Rām, Utt, 17, 31.2 tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ /
Rām, Utt, 31, 10.1 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 7, 16.2 duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti //
BKŚS, 20, 411.2 tāvad āvām anuprāptāv āsthānaṃ bhavatām iti //
Daśakumāracarita
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
Divyāvadāna
Divyāv, 1, 91.0 so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ //
Divyāv, 1, 93.0 so 'nuguṇena vāyunā ratnadvīpamanuprāptaḥ //
Divyāv, 1, 95.0 so 'nuguṇena vāyunā śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ //
Divyāv, 1, 452.0 yāvadanupūrveṇa śrāvastīmanuprāptaḥ //
Divyāv, 1, 498.0 uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprāptaḥ //
Divyāv, 2, 228.0 yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni //
Divyāv, 2, 234.0 tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti //
Divyāv, 2, 331.0 anupūrveṇa śrāvastīmanuprāptaḥ //
Divyāv, 2, 391.0 yathāparibhuktaśayanāsanaṃ pratisamayya samādāya pātracīvaram yena śroṇāparāntakā janapadāstena cārikāṃ carañ śroṇāparāntakāñ janapadānanuprāptaḥ //
Divyāv, 2, 461.0 anupūrveṇa sūrpārakaṃ nagaramanuprāptāḥ //
Divyāv, 2, 578.0 tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuśatair ardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ //
Divyāv, 2, 591.0 tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ //
Divyāv, 2, 641.0 saptame divase marīcikaṃ lokadhātumanuprāptaḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 4, 1.0 bhagavān nyagrodhikāmanuprāptaḥ //
Divyāv, 5, 1.0 atha bhagavān hastināpuramanuprāptaḥ //
Divyāv, 6, 1.0 bhagavāñśrughnāmanuprāptaḥ //
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 6, 5.0 aśrauṣīdindro nāma brāhmaṇaḥ śramaṇo gautamaḥ śrughnāmanuprāpta iti //
Divyāv, 6, 35.0 atha bhagavāṃstoyikāmanuprāptaḥ //
Divyāv, 7, 1.0 atha bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 7, 3.0 aśrauṣīdanāthapiṇḍado gṛhapatiḥ bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 7, 65.0 athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ //
Divyāv, 7, 158.0 yāvadanyatamaḥ pratyekabuddhastatpradeśamanuprāptaḥ //
Divyāv, 8, 51.0 anupūrveṇa bhagavān rājagṛhamanuprāptaḥ //
Divyāv, 8, 66.0 atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 424.0 evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 9, 71.0 tato janapadacārikāṃ caran bhadraṃkaraṃ nagaramanuprāptaḥ //
Divyāv, 10, 30.1 yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ //
Divyāv, 10, 33.1 sa ca pratyekabuddho 'nupūrveṇa piṇḍapātamaṭaṃs tasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 11, 94.1 sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni //
Divyāv, 12, 82.1 anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 12, 185.1 pūraṇādayaśca nirgranthāstaṃ pradeśamanuprāptāḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 145.1 sa kṛcchreṇa śrāvastīmanuprāptaḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 321.1 anupūrveṇa cārikāṃ carañ śuśumāragirimanuprāptaḥ //
Divyāv, 13, 323.1 aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhiṣaṇikāvane mṛgadāva iti //
Divyāv, 13, 423.1 sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ //
Divyāv, 13, 434.1 anupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 13, 436.1 aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām carañ śrāvastīmanuprāptaḥ ihaiva viharatyasmākamevārāma iti //
Divyāv, 13, 444.1 aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti //
Divyāv, 13, 471.1 anupūrveṇa tatpradeśam anuprāptaḥ //
Divyāv, 13, 485.1 yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ //
Divyāv, 16, 7.0 yāvadapareṇa samayenāyuṣmāñ śāriputro 'nāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 16, 11.0 yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 356.1 rājā ca māndhātastatsthānamanuprāptaḥ //
Divyāv, 17, 363.1 rājā ca mūrdhātastatsthānamanuprāptaḥ //
Divyāv, 17, 499.1 atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 22.1 yāvadratnadvīpamanuprāptaḥ //
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 18, 76.1 paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Divyāv, 18, 247.1 ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ //
Divyāv, 18, 259.1 tato 'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṃ darśanāya //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 359.1 atha dīpaṃkaraḥ samyaksambuddho janapadeṣu cārikāṃ caran dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 446.1 atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ //
Divyāv, 18, 589.1 sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ //
Divyāv, 18, 593.1 yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caraṃs tamadhiṣṭhānamanuprāptaḥ //
Divyāv, 19, 239.1 yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ //
Divyāv, 19, 275.1 so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ //
Divyāv, 19, 307.1 anupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 19, 454.1 dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve //
Divyāv, 19, 468.1 aśrauṣīdbandhumān rājā vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti //
Divyāv, 20, 47.1 tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva //
Harivaṃśa
HV, 6, 40.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate //
HV, 14, 1.3 yogadharmam anuprāpya bhraṣṭā duścaritena vai //
HV, 14, 2.1 apabhraṃśam anuprāptā yogadharmāpacāriṇaḥ /
HV, 14, 8.2 bhūyaḥ siddhim anuprāptāḥ sthānaṃ prāpsyanti śāśvatam //
HV, 18, 32.2 yogadharmam anuprāpya paramāṃ nirvṛtiṃ yayuḥ //
Harṣacarita
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Kūrmapurāṇa
KūPur, 1, 14, 78.2 adarśanamanuprāpto dakṣasyāmitatejasaḥ //
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ //
KūPur, 1, 19, 12.2 sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān //
KūPur, 2, 26, 27.1 amāvasyāmanuprāpya brāhmaṇāya tapasvine /
Laṅkāvatārasūtra
LAS, 1, 44.45 upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
Liṅgapurāṇa
LiPur, 1, 33, 8.1 rudralokamanuprāpya na nivartanti te punaḥ /
LiPur, 1, 36, 77.2 sthāneśvaram anuprāpya śivasāyujyam āpnuyāt //
LiPur, 1, 37, 1.2 bhavānkathamanuprāpto mahādevamumāpatim /
LiPur, 1, 40, 71.2 evaṃ kaṣṭamanuprāptā alpaśeṣāḥ prajāstadā //
LiPur, 1, 41, 4.1 ahaṅkāramanuprāpya pralīnāstatkṣaṇādaho /
LiPur, 1, 65, 47.1 gaṇaiśvaryamanuprāpto bhavabhaktaḥ pratāpavān /
LiPur, 1, 69, 8.1 ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi /
LiPur, 1, 72, 109.1 puṣyayoge tvanuprāpte puraṃ dagdhumihārhasi /
LiPur, 1, 77, 14.2 śivalokamanuprāpya śivavanmodate ciram //
LiPur, 1, 77, 19.1 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate /
LiPur, 1, 79, 9.2 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate //
LiPur, 1, 83, 43.1 yakṣalokamanuprāpya yakṣarājo bhavennaraḥ /
LiPur, 1, 83, 51.2 somalokamanuprāpya somena saha modate //
LiPur, 1, 84, 65.1 mahāmerumanuprāpya mahādevyā pramodate /
LiPur, 1, 86, 151.2 svargalokamanuprāpya bhuktvā bhogānanukramāt //
LiPur, 1, 89, 122.2 brahmalokamanuprāpya brahmaṇā saha modate //
LiPur, 1, 92, 6.1 vārāṇasīmanuprāpya darśayāmāsa śaṅkaraḥ /
LiPur, 1, 92, 147.1 śrīparvatamanuprāpyadevyā deveśvaro haraḥ /
LiPur, 1, 95, 63.2 rudralokamanuprāpya rudreṇa saha modate //
LiPur, 1, 106, 4.1 yamamindramanuprāpya strīvadhya iti cāsuraḥ /
LiPur, 2, 8, 32.2 gāṇapatyam anuprāpya rudrasya dayito 'bhavat //
Matsyapurāṇa
MPur, 47, 261.1 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā /
MPur, 92, 28.1 kāladharmamanuprāptā karmayogeṇa nārada /
MPur, 109, 16.2 tīrtharājam anuprāpya na cānyatkiṃcidarhati //
MPur, 144, 73.2 evaṃ kaṣṭamanuprāptā hyalpaśeṣāḥ prajāstataḥ //
MPur, 154, 526.1 matsamīpamanuprāptā mama hṛdyāḥ śubhānane /
Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Cik., 23, 7.1 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 9, 64.2 śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ //
ViPur, 1, 12, 42.3 varado 'ham anuprāpto varaṃ varaya suvrata //
ViPur, 4, 13, 6.2 ye 'mṛtatvam anuprāptā babhror devāvṛdhād api //
ViPur, 5, 6, 43.2 arthāntaramanuprāptāḥ prajaḍānām ivoktayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 76.1 pañcame māsy anuprāpte jitaśvāso nṛpātmajaḥ /
BhāgPur, 10, 1, 39.2 dehāntaramanuprāpya prāktanaṃ tyajate vapuḥ //
Bhāratamañjarī
BhāMañj, 13, 970.2 paścāttāpamanuprāpto nijāmājñāmavārayat //
Garuḍapurāṇa
GarPur, 1, 111, 24.1 dhīrāḥ kaṣṭamanuprāpya na bhavanti viṣādinaḥ /
Hitopadeśa
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Hitop, 4, 78.3 svāṃ svāṃ yonim anuprāpte tatra kā paridevanā //
Kathāsaritsāgara
KSS, 2, 4, 125.2 brahman katham imāṃ bhūmim anuprāpto bhavān iti //
Rasaratnasamuccaya
RRS, 8, 37.2 mūṣākaṇṭhamanuprāptair ekakolīsako mataḥ //
Rasendracūḍāmaṇi
RCūM, 4, 39.2 mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ //
Skandapurāṇa
SkPur, 7, 13.2 imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata //
Ānandakanda
ĀK, 1, 19, 188.2 pakvāśayamanuprāptamagninā pariśoṣitam //
ĀK, 1, 25, 37.2 mūṣākarṇam anuprāptair ekakolīśako mataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 13.1 tasmāt siddhim anuprāpya tatrovāsa yathāsukham /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 12.2 dehanāśam anuprāptas tithir na jñāyate yadi //
ParDhSmṛti, 5, 14.1 dehanāśam anuprāptas tasyāgnir vasate gṛhe /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 181.1 trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 42.1 mā haivāhamiha vaiṣṭiko vā gṛhyeyānyataraṃ vā doṣamanuprāpnuyām //
SDhPS, 7, 220.3 sarve ca te tathāgatajñānamanuprāpsyanti //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 126.2 svargalokamanuprāpya krīḍate tridaśaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 42, 47.1 śaraṇyaṃ mām anuprāptaṃ viddhi tvaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 38.2 iha lokamanuprāpto mahādhanapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 176, 8.1 śūlabhedamanuprāpya śūlaṃ śuddhaṃ tu śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 10.1 parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 8.2 tamāśramamanuprāptā dasyavo loptrahāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 13.3 parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 209, 15.2 vidyārthinamanuprāptaṃ viddhi māṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 109.2 sa tā yonīranuprāpya dhuryo 'bhūdbhāravāhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 8.2 tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt //
SkPur (Rkh), Revākhaṇḍa, 225, 18.1 gaurīlokamanuprāptasakhitve 'dyāpi modate /