Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 9.0 indrā yāhi citrabhānav indrā yāhi dhiyeṣita indrā yāhi tūtujāna ity āyāhy āyāhīti śaṃsati //
Atharvaveda (Śaunaka)
AVŚ, 2, 14, 5.1 yadi stha kṣetriyāṇāṃ yadi vā puruṣeṣitāḥ /
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 12, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
AVŚ, 6, 27, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.28 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe /
Ṛgveda
ṚV, 1, 3, 5.1 indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ /
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 11, 8.2 dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni //
ṚV, 3, 4, 3.2 acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān //
ṚV, 3, 32, 4.2 yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma //
ṚV, 3, 32, 16.2 itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam //
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 33, 12.2 pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham //
ṚV, 3, 42, 3.1 indram itthā giro mamācchāgur iṣitā itaḥ /
ṚV, 3, 60, 5.2 dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ //
ṚV, 4, 56, 4.1 nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ /
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 49, 4.1 tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman /
ṚV, 6, 1, 2.1 adhā hotā ny asīdo yajīyān iᄆas pada iṣayann īḍyaḥ san /
ṚV, 6, 1, 8.2 pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām //
ṚV, 6, 5, 6.1 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān /
ṚV, 6, 11, 1.1 yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti /
ṚV, 6, 16, 25.1 vasvī te agne saṃdṛṣṭir iṣayate martyāya /
ṚV, 6, 16, 27.1 te te agne tvotā iṣayanto viśvam āyuḥ /
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 64, 4.2 sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai //
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
ṚV, 7, 39, 1.2 bhejāte adrī rathyeva panthām ṛtaṃ hotā na iṣito yajāti //
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 8, 1, 21.1 madeneṣitam madam ugram ugreṇa śavasā /
ṚV, 8, 5, 5.1 maṃhiṣṭhā vājasātameṣayantā śubhas patī /
ṚV, 8, 26, 3.2 pūrvīr iṣa iṣayantāv ati kṣapaḥ //
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
ṚV, 10, 91, 1.1 saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade /
ṚV, 10, 91, 7.1 vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase /
ṚV, 10, 98, 10.2 tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi //
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 110, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
ṚV, 10, 165, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 27.2 paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ //