Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 84, 18.2 dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MBh, 1, 98, 20.1 so 'nusrotastadā rājan plavamāna ṛṣistataḥ /
MBh, 1, 151, 1.24 tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam /
MBh, 2, 10, 4.2 sitābhraśikharākārā plavamāneva dṛśyate /
MBh, 2, 59, 11.1 majjantyalābūni śilāḥ plavante muhyanti nāvo 'mbhasi śaśvad eva /
MBh, 3, 148, 3.2 yat te tadāsīt plavataḥ sāgaraṃ makarālayam /
MBh, 3, 156, 15.1 abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā /
MBh, 3, 166, 5.1 tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta /
MBh, 3, 185, 34.2 bījānyādāya sarvāṇi sāgaraṃ pupluve tadā /
MBh, 3, 186, 80.1 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa /
MBh, 3, 266, 57.2 tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam /
MBh, 3, 267, 12.1 utpatantaḥ patantaś ca plavamānāś ca vānarāḥ /
MBh, 3, 295, 9.2 āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ //
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 62, 11.2 plavamānau hi khacarau padātir anudhāvasi //
MBh, 5, 74, 3.2 uta vā māṃ na jānāsi plavan hrada ivālpavaḥ /
MBh, 5, 94, 40.1 svapante ca plavante ca chardayanti ca mānavāḥ /
MBh, 6, 50, 104.2 bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha //
MBh, 7, 46, 2.2 plavamānam ivākāśe ke śūrāḥ samavārayan //
MBh, 8, 1, 43.2 plavamānān hate droṇe sannanaukān ivārṇave //
MBh, 8, 27, 17.1 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham /
MBh, 8, 31, 45.2 plavamānān darśanīyān ākāśe garuḍān iva //
MBh, 8, 33, 63.2 gādhena ca plavantaś ca nimajyonmajjya cāpare //
MBh, 10, 7, 32.2 laṅghayantaḥ plavantaśca valgantaśca mahābalāḥ //
MBh, 13, 1, 15.1 plavante dharmalaghavo loke 'mbhasi yathā plavāḥ /
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 14, 10, 13.2 āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā bibhas tvam //
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //