Occurrences

Gobhilagṛhyasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Rasahṛdayatantra
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 1.0 samudre te ity ṛjīṣakumbhaṃ plāvayati //
KātyŚS, 20, 2, 2.0 vetasakaṭenādho 'śvaṃ plāvayati paro marta iti //
Vaitānasūtra
VaitS, 5, 3, 22.1 yad devā iti māsarakumbhaṃ plāvyamānam //
Mahābhārata
MBh, 3, 186, 71.2 sarvataḥ plāvayantyāśu coditāḥ parameṣṭhinā //
MBh, 5, 162, 28.1 sāgarormisamair vegaiḥ plāvayann iva śātravān /
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 286, 24.1 ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam /
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 15, 20, 11.2 annapānarasaughena plāvayāmāsa pārthivaḥ //
MBh, 16, 7, 17.2 prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati //
MBh, 16, 8, 10.2 idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati //
MBh, 16, 8, 40.2 dvārakāṃ ratnasampūrṇāṃ jalenāplāvayat tadā //
Rāmāyaṇa
Rām, Bā, 43, 14.1 plāvayasva tvam ātmānaṃ narottama sadocite /
Agnipurāṇa
AgniPur, 2, 12.1 saptame divase tv abdhiḥ plāvayiṣyati vai jagat /
AgniPur, 15, 6.2 vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 33.2 āpothya vā nave kumbhe plāvayed ikṣugaṇḍikāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 176.1 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā /
Harivaṃśa
HV, 5, 13.1 icchan daheyaṃ pṛthivīṃ plāvayeyaṃ tathā jalaiḥ /
HV, 23, 76.2 necchataḥ plāvayāmāsa tasya gaṅgā ca tat sadaḥ //
HV, 23, 77.1 tayā ca plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ /
Kirātārjunīya
Kir, 11, 36.1 vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā /
Kāmasūtra
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
Kūrmapurāṇa
KūPur, 1, 44, 28.1 viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam /
KūPur, 2, 11, 65.2 plāvayitvātmano dehaṃ tenaiva jñānavāriṇā //
KūPur, 2, 43, 42.2 plāvayanto 'tha bhuvanaṃ mahājalaparisravaiḥ //
Liṅgapurāṇa
LiPur, 1, 26, 24.2 prītyarthaṃ ca ṛcāṃ viprāḥ triḥ pītvā plāvya plāvya ca //
LiPur, 1, 26, 24.2 prītyarthaṃ ca ṛcāṃ viprāḥ triḥ pītvā plāvya plāvya ca //
LiPur, 2, 25, 16.1 plāvayecca kuśāgraṃ tu vasoḥ sūryasya raśmibhiḥ /
Matsyapurāṇa
MPur, 2, 9.1 agniprasvedasambhūtāḥ plāvayiṣyanti medinīm /
MPur, 154, 379.2 gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam //
MPur, 155, 34.1 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ /
MPur, 162, 30.2 kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ //
MPur, 176, 13.2 plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye //
Suśrutasaṃhitā
Su, Utt., 7, 22.1 salilaplāvitānīva parijāḍyāni mānavaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 19, 57.1 bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā /
ViPur, 2, 2, 31.1 viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam /
ViPur, 2, 8, 111.1 vāryoghaiḥ saṃtatairyasyāḥ plāvitaṃ śaśimaṇḍalam /
ViPur, 2, 8, 115.2 plāvayitvā divaṃ ninye yā pāpānsagarātmajān //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 25, 11.2 yatrāste balabhadro 'sau plāvayāmāsa tadvanam //
ViPur, 5, 25, 14.3 bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ //
ViPur, 5, 36, 8.2 plāvayaṃstīrajān grāmān purādīnativegavān //
ViPur, 5, 37, 34.1 dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati //
ViPur, 5, 37, 54.2 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati //
ViPur, 5, 38, 9.1 plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ /
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 6, 3, 38.2 plāvayanto jagat sarvaṃ varṣanti munisattama //
ViPur, 6, 3, 39.1 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam /
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 11, 31.2 plāvayanty utkaṭāṭopacaṇḍavāteritormayaḥ //
BhāgPur, 3, 13, 17.1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
BhāgPur, 4, 10, 27.1 samudra ūrmibhirbhīmaḥ plāvayansarvato bhuvam /
BhāgPur, 11, 7, 3.2 samudraḥ saptame hy enāṃ purīṃ ca plāvayiṣyati //
Garuḍapurāṇa
GarPur, 1, 9, 5.1 āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ /
GarPur, 1, 11, 3.1 lamityanena bījena plāvayetsacarācaram /
Kṛṣiparāśara
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
KṛṣiPar, 1, 76.2 sa eva viparītastu parvatānapi plāvayet //
Rasahṛdayatantra
RHT, 15, 4.1 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /
Rasendracintāmaṇi
RCint, 3, 70.1 plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /
Rasādhyāya
RAdhy, 1, 123.2 yavaciñcikātoyena plāvayitvā puṭe pacet //
Rasārṇava
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 9, 12.1 plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /
RArṇ, 11, 43.2 plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //
Skandapurāṇa
SkPur, 13, 92.1 atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ /
Ānandakanda
ĀK, 1, 4, 149.1 śatadhā plāvayedabhraṃ tāmravāsanayā saha /
ĀK, 1, 4, 357.2 tāmravallīdalarasaiḥ plāvayed gandhasaindhavam //
ĀK, 1, 20, 45.2 sudhātaraṅganikaraplāvyamānamahītalam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 18.0 tacca yāvaccūrṇaṃ plāvitaṃ bhavati tāvaddeyamiti bhāvaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 100.2 tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //
Gheraṇḍasaṃhitā
GherS, 5, 44.2 amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 85.2 dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim //
Haribhaktivilāsa
HBhVil, 4, 89.3 bhāṇḍāni plāvayed adbhiḥ śākamūlaphalāni ca //
HBhVil, 4, 91.2 tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu //
HBhVil, 5, 70.1 tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 53.1 amṛtaiḥ plāvayed deham āpādatalamastakam /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 6.2, 17.2 plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 51.2 bahudāhakare rakte plāvayantī viśeṣataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.2 taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 46.1 daśābhiḥ pañcabhiḥ srotaiḥ plāvayantī diśo daśa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.1 tato mahāghano bhūtvā plāvayāmāsa vāriṇā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.1 plāvayitvā jagatsarvaṃ tasminnekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 16.2 tatastasmāttrikūṭācca plāvayantī mahīṃ yayau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.1 plāvayantī virājantī tena revā iti smṛtā /
SkPur (Rkh), Revākhaṇḍa, 14, 27.1 tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat /
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 172, 17.2 tāṃ vajraśūlikāṃ plāvya pavitrair narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 23.2 plāvyobhayataṭaṃ devī prāpya māmuttarasthitam //
SkPur (Rkh), Revākhaṇḍa, 178, 24.1 plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.1 sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 1.0 plāvayed ākāram āvāhanam //