Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 86.2 āsanaṃ svastikaṃ baddhvā padmamardhāsanaṃ tu vā //
LiPur, 1, 17, 19.1 rajasā baddhavairaś ca tamavocaṃ janārdanam /
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 17, 32.2 pralayārṇavamadhye tu rajasā baddhavairayoḥ //
LiPur, 1, 30, 15.2 babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca //
LiPur, 1, 30, 16.1 mayā baddho'si viprarṣe śvetaṃ netuṃ yamālayam /
LiPur, 1, 30, 17.2 kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā //
LiPur, 1, 35, 30.2 prabhāvātparameśasya vajrabaddhaśarīriṇaḥ //
LiPur, 1, 44, 12.1 baddhvendraṃ saha devaiś ca saha viṣṇuṃ ca vāyunā /
LiPur, 1, 71, 146.2 tatrāntarbaddhamālā sā muktāphalamayī śubhā //
LiPur, 1, 82, 34.2 baddho hṛtpuṇḍarīkākhye staṃbhe vṛttiṃ nirudhya ca //
LiPur, 1, 85, 102.1 āsanaṃ ruciraṃ baddhvā maunī caikāgramānasaḥ /
LiPur, 1, 87, 5.1 māyī ca māyayā baddhaḥ karmabhir yujyate tu saḥ /
LiPur, 1, 93, 6.1 bādhitāstāḍitā baddhāḥ pātitāstena te surāḥ /
LiPur, 1, 93, 10.2 jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt //
LiPur, 1, 94, 4.1 devāñjitvātha daityendro baddhvā ca dharaṇīmimām /
LiPur, 1, 94, 5.2 bādhitāstāḍitā baddhvā hiraṇyākṣeṇa tena vai //
LiPur, 1, 96, 20.2 vāmanena balirbaddhastvayā vikramatā punaḥ //
LiPur, 1, 97, 27.2 nārīṇāṃ mama bhṛtyaiś ca vajro baddho divaukasām //
LiPur, 1, 97, 30.1 garuḍo'pi mayā baddho nāgapāśena viṣṇunā /
LiPur, 2, 5, 86.2 nyastāsanā mālyavatī subaddhā tāmāyayuste nararājavargāḥ //
LiPur, 2, 9, 13.2 māyāpāśena badhnāti paśuvatparameśvaraḥ //
LiPur, 2, 9, 14.2 avidyāpāśabaddhānāṃ nānyo mocaka iṣyate //
LiPur, 2, 9, 18.2 indriyārthamayaiḥ pāśair baddhvā viṣayinaḥ prabhuḥ //
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 9, 27.2 tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ //
LiPur, 2, 9, 28.1 pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ /
LiPur, 2, 10, 31.2 majjayatyājñayā tasya pāśairbadhnāti cāsurān //
LiPur, 2, 11, 22.2 tathā vikṛtayastasyā dehabaddhavibhūtayaḥ //
LiPur, 2, 21, 40.1 dukūlādyena vastreṇa netraṃ baddhvā praveśayet /
LiPur, 2, 22, 31.1 baddhvā padmāsanaṃ tīrthe tathā tīrthaṃ samarcayet /
LiPur, 2, 22, 33.2 baddhvā padmāsanaṃ yogī prāṇāyāmaṃ samabhyaset //
LiPur, 2, 23, 8.1 baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 28, 41.2 badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate //
LiPur, 2, 50, 23.1 trinetraṃ nāgapāśena subaddhamukuṭaṃ svayam /