Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 279.1 abadhye cāhamaribhiḥ //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
DKCar, 2, 2, 373.1 kautukaṃ ca sa kila kṣapāvasāne vivāha ityabadhnāt //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 189.1 so 'bravīt asti baddho matpituḥ kanīyānbhrātā prahāravarmā //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 103.0 śrutvaitad baddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
DKCar, 2, 6, 178.1 tayāpi navavadhvā rahasi rabhasavighnitasuratasukho jhaṭiti dveṣamalpetaraṃ babandha //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //