Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 204.1 sasarja vīryaṃ taccāśu babandha taruparṇake /
BhāMañj, 1, 204.2 śyenasya tadgale baddhvā preyasyai prāhiṇodatha //
BhāMañj, 1, 500.2 babandha ca supaṭṭena nayane vinayāvaniḥ //
BhāMañj, 1, 602.1 pramāṇakoṭyā suptaṃ taṃ baddhvā kṛtvoragāvṛtam /
BhāMañj, 1, 682.2 praṇanāma tataḥ karṇo baddhābhinavaśekharaḥ //
BhāMañj, 1, 701.2 tūrṇaṃ baddhvā samānīya droṇāyaitya nyavedayan //
BhāMañj, 1, 703.2 babandha tatpratīkāre putrajanmamanoratham //
BhāMañj, 1, 719.2 visṛjya svāṃ śriyaṃ kartuṃ baddhamūlāṃ tvamarhasi //
BhāMañj, 1, 870.1 tato 'gnimadhyāduttasthau mukuṭī baddhakaṅkaṭaḥ /
BhāMañj, 1, 978.1 viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām /
BhāMañj, 1, 980.1 pāśaiśca dṛḍhamātmānaṃ baddhvā nadyāmapātayat /
BhāMañj, 1, 983.2 babandha dhṛtimālambya sthitiṃ sthitimatāṃ varaḥ //
BhāMañj, 1, 1197.1 te baddharatnamukuṭāścārukeyūrakuṇḍalāḥ /
BhāMañj, 5, 57.2 baddhapratijñaṃ sārathye pṛthvīlābhamamanyata //
BhāMañj, 5, 247.1 pāśabaddhau khagau pūrvaṃ paśyataḥ pāśajīvinaḥ /
BhāMañj, 5, 306.2 baddhvainaṃ tānsameṣyāmi gūḍho 'yaṃ me manorathaḥ //
BhāMañj, 6, 170.1 sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
BhāMañj, 7, 151.2 kāntaḥ kanakasaṃnāho baddhakhaḍgo vibhūṣitaḥ //
BhāMañj, 7, 313.2 badhnāmi brahmasūtreṇa tava śatrunibarhaṇam //
BhāMañj, 7, 314.2 prasthitasyārjunaṃ jetuṃ babandha kurubhūpateḥ //
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 765.2 badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī //
BhāMañj, 10, 64.1 atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam /
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
BhāMañj, 13, 531.2 lomaśaṃ nāma mārjāraṃ jālabaddhaṃ vyalokayat //
BhāMañj, 13, 532.1 baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ /
BhāMañj, 13, 617.2 kapotī tacca śuśrāva baddhā vyādhena pañjare //
BhāMañj, 13, 843.1 sa galajjātinirbandhaḥ karmabaddho 'pyavāsanaḥ /
BhāMañj, 13, 1041.1 āśālatāvalayitaṃ baddhamūlamavidyayā /
BhāMañj, 13, 1226.2 baddhvā taṃ sarpamādāya jagādābhyetya gautamīm //
BhāMañj, 13, 1227.1 ayaṃ putrasya te hantā mayā baddho bhujaṅgamaḥ /
BhāMañj, 13, 1696.1 kīṭikāpremabaddhasya sūkṣmakīṭakaputriṇaḥ /
BhāMañj, 14, 9.2 etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ //