Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā //
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 2, 2, 7, 5.2 indrāya trātre puroḍāśam ekādaśakapālaṃ nirvaped baddho vā pariyatto vā /
TS, 3, 1, 4, 2.1 imam paśum paśupate te adya badhnāmy agne sukṛtasya madhye /
TS, 3, 1, 4, 6.1 ye badhyamānam anubadhyamānā abhyaikṣanta manasā cakṣuṣā ca /
TS, 6, 1, 7, 10.0 yad abaddham avadadhyād garbhāḥ prajānām parāpātukāḥ syuḥ //
TS, 6, 1, 7, 11.0 baddham avadadhāti garbhāṇāṃ dhṛtyai //
TS, 6, 1, 7, 12.0 niṣṭarkyam badhnāti prajānām prajananāya //
TS, 6, 1, 7, 47.0 yad abaddhā syād ayatā syāt //
TS, 6, 1, 7, 50.0 mitras tvā padi badhnātv ity āha //
TS, 6, 1, 7, 52.0 tenaivainām padi badhnāti //
TS, 6, 2, 9, 1.0 baddham avasyati //
TS, 6, 2, 9, 7.0 varuṇo vā eṣa durvāg ubhayato baddho yad akṣaḥ //