Occurrences

Kauśikasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Kṛṣiparāśara
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 27, 18.0 niyamātikramaṇam anyaṃ vā rahasi bandhayet //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
Arthaśāstra
ArthaŚ, 2, 1, 20.1 sahodakam āhāryodakaṃ vā setuṃ bandhayet //
Mahābhārata
MBh, 1, 57, 40.4 aśokastabakaistāmraiḥ pallavaiścāpyabandhayat /
MBh, 12, 159, 60.1 pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase /
MBh, 13, 133, 52.1 paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ /
Rāmāyaṇa
Rām, Ay, 78, 3.2 bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 44.2 bandhayāmāsa rājānaṃ rājaputraḥ priyaprajaḥ //
BKŚS, 2, 68.2 bandhayitvā ca śāṇḍilyaṃ mahākālaṃ yayau nṛpaḥ //
BKŚS, 3, 22.1 bandhayitvā gajaṃ stambhe prāsādatalavartinam /
BKŚS, 19, 25.1 rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām /
Daśakumāracarita
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
Kātyāyanasmṛti
KātySmṛ, 1, 118.2 śūdrādīn pratibhūhīnān bandhayen nigaḍena tu //
Kūrmapurāṇa
KūPur, 1, 15, 99.2 goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā //
KūPur, 2, 22, 18.1 tilān pravikiret tatra sarvato bandhayedajān /
Liṅgapurāṇa
LiPur, 1, 85, 76.2 itthamaṅgāni vinyasya tato vai bandhayeddiśaḥ //
LiPur, 2, 28, 32.1 agre mūle ca madhye ca hemapaṭṭena bandhayet /
LiPur, 2, 28, 34.2 raśmibhistoraṇāgre vā bandhayecca vidhānataḥ //
LiPur, 2, 38, 2.2 tāsāṃ śṛṅgāṇi hemnātha pratiniṣkeṇa bandhayet //
LiPur, 2, 38, 3.1 khurāṃśca rajatenaiva bandhayet kaṇṭhadeśataḥ /
Matsyapurāṇa
MPur, 154, 436.2 kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 18.0 bandhayitavyāḥ //
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
Kṛṣiparāśara
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Rasahṛdayatantra
RHT, 16, 11.1 kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /
Rasamañjarī
RMañj, 3, 8.1 sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RMañj, 6, 8.1 ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /
Rasaratnākara
RRĀ, R.kh., 4, 3.1 ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 4, 11.1 kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /
RRĀ, R.kh., 4, 18.2 sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet //
RRĀ, R.kh., 5, 5.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RRĀ, Ras.kh., 2, 92.2 tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet //
RRĀ, Ras.kh., 3, 42.1 tadgolaṃ bandhayedvastre paced gokṣīrapūrite /
RRĀ, Ras.kh., 3, 46.1 tadgolaṃ bandhayed vasrais takraciñcāmlapūrite /
RRĀ, Ras.kh., 3, 184.1 jāritair bandhitais tais tai rasarājaiḥ pṛthakpṛthak /
RRĀ, Ras.kh., 4, 9.2 tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet //
RRĀ, Ras.kh., 5, 40.1 kāravallyā dalairveṣṭya tato vastreṇa bandhayet /
RRĀ, Ras.kh., 6, 39.1 tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet /
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, Ras.kh., 8, 16.2 ciñcāvṛkṣasya pattrāṇi samyagvastreṇa bandhayet //
RRĀ, Ras.kh., 8, 22.1 āmrākārāḥ supāṣāṇā grāhyā vastreṇa bandhayet /
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, V.kh., 5, 54.1 aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /
RRĀ, V.kh., 7, 9.1 kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /
RRĀ, V.kh., 7, 36.1 mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /
RRĀ, V.kh., 7, 82.2 golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //
RRĀ, V.kh., 9, 66.1 tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /
RRĀ, V.kh., 11, 34.1 dinānte bandhayedvastre dolāyantre tryahaṃ pacet /
RRĀ, V.kh., 12, 58.1 cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /
RRĀ, V.kh., 12, 69.1 ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /
RRĀ, V.kh., 14, 68.2 pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet //
RRĀ, V.kh., 15, 71.1 tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /
RRĀ, V.kh., 15, 93.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 111.1 saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /
RRĀ, V.kh., 15, 113.2 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 15, 127.1 ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 26.2 sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //
RRĀ, V.kh., 16, 36.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 83.2 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 16, 97.1 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 61.1 mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 79.3 tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 84.1 catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 116.2 triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 142.2 tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 149.2 sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 180.1 kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 19, 31.2 ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //
RRĀ, V.kh., 19, 61.2 tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /
Rasendracintāmaṇi
RCint, 3, 196.1 nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /
Rasendrasārasaṃgraha
RSS, 1, 120.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
Rasārṇava
RArṇ, 12, 5.2 āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //
RArṇ, 12, 85.2 vajrabhasma hemabhasma tadvai ekatra bandhayet //
RArṇ, 12, 181.2 mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca //
RArṇ, 12, 243.1 oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /
RArṇ, 12, 243.1 oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /
RArṇ, 12, 323.2 jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //
RArṇ, 15, 143.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
RArṇ, 15, 176.0 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //
RArṇ, 16, 94.1 piṣṭikāṃ kārayettena nigalena ca bandhayet /
Ānandakanda
ĀK, 1, 3, 60.1 tatropaveśya śiṣyaṃ ca bandhayitvā vilocane /
ĀK, 1, 12, 31.2 gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet //
ĀK, 1, 12, 67.1 golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ /
ĀK, 1, 12, 72.1 vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret /
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 14, 26.1 raktasarṣapatailena lipte vastre ca bandhayet /
ĀK, 1, 16, 64.2 eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet //
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 20, 89.2 ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā //
ĀK, 1, 22, 11.2 sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ //
ĀK, 1, 22, 13.1 sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam /
ĀK, 1, 22, 17.2 bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam //
ĀK, 1, 22, 25.2 tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 44.1 bandhayeddakṣiṇe haste vyāghrādibhayanāśanam /
ĀK, 1, 22, 59.2 dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam //
ĀK, 1, 22, 63.1 bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 23, 183.2 stanākāre lohamaye saṃpuṭe vastrabandhitām //
ĀK, 1, 23, 214.1 ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet /
ĀK, 1, 23, 222.1 kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet /
ĀK, 1, 23, 229.1 sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet /
ĀK, 1, 23, 246.2 āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet //
ĀK, 1, 23, 252.2 tattāraṃ jārayetsūte tatsūtaṃ bandhitaṃ bhavet //
ĀK, 1, 23, 296.1 kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet /
ĀK, 1, 23, 315.1 vajrabhasma hemabhasma tadvā ekatra bandhayet /
ĀK, 1, 23, 400.2 mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca //
ĀK, 1, 23, 454.1 oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ /
ĀK, 1, 23, 454.1 oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ /
ĀK, 1, 23, 524.1 jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ /
ĀK, 1, 23, 611.1 evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā /
ĀK, 1, 24, 133.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
ĀK, 1, 24, 150.2 vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet //
ĀK, 1, 24, 165.1 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet /
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
Śukasaptati
Śusa, 6, 12.4 vināyako 'pi dvāvapi mayūrabandhairbandhayāmāsa /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 291.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
Haribhaktivilāsa
HBhVil, 5, 65.1 vāmahastaṃ tathottānam adho dakṣiṇabandhitam /
Mugdhāvabodhinī
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
Rasārṇavakalpa
RAK, 1, 128.1 kāñcanaṃ jārayet sāpi rasendramapi bandhayet /
RAK, 1, 207.2 drāvayetsarvalohāni pāradaṃ caiva bandhayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //
Uḍḍāmareśvaratantra
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
Yogaratnākara
YRā, Dh., 356.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /