Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Spandakārikānirṇaya
Āyurvedadīpikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 19, 12.1 yām mṛtāyānubadhnanti kūdyaṃ padayopanīm /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 19.0 anubandhyavapāyāṃ hutāyāṃ dakṣiṇe vedyante keśaśmaśrūṇi vāpayet //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 22.0 cakṣur asīty anubadhnīyāt //
Kauśikasūtra
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 8, 5, 22.0 śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
Taittirīyasaṃhitā
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 3, 1, 4, 6.1 ye badhyamānam anubadhyamānā abhyaikṣanta manasā cakṣuṣā ca /
TS, 5, 4, 7, 68.0 rāṣṭra eva viśam anubadhnāti //
TS, 6, 6, 5, 29.0 viśam evāsmā anubadhnāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 4.0 ye badhyamānam anubadhyamānā iti tribhir apāvyaiḥ pratiparyāyaṃ juhoti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 55.0 anubandhyāyā hutāyāṃ vapāyām agreṇa śālāmukhīyaṃ prāgvaṃśe pātnīvataṃ saṃminoti //
VārŚS, 3, 3, 4, 2.1 aindrī sūtavaśānubandhyā //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 4, 1, 27.1 vetasaśākhānubaddhā bhavati //
VārŚS, 3, 4, 5, 14.1 nava saurīr vaśā śvetā anubandhyāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 14.0 gurusamavāye bhikṣāyām utpannāyāṃ yam anubaddhas tadadhīnā bhikṣā //
Āpastambaśrautasūtra
ĀpŚS, 20, 8, 16.1 prajāpatinā sutyāsv avabhṛthodayanīyānubandhyodavasānīyāsv iti //
Arthaśāstra
ArthaŚ, 1, 7, 4.1 samaṃ vā trivargam anyonyānubaddham //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
Aṣṭasāhasrikā
ASāh, 3, 6.13 sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyād anugacched āhārahetorbhakṣayitukāmaḥ /
ASāh, 9, 3.4 bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.7 bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 10, 22.3 anubaddhāstaiḥ paurvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ /
Carakasaṃhitā
Ca, Sū., 16, 24.1 atiyogānubaddhānāṃ sarpiḥpānaṃ praśasyate /
Ca, Sū., 16, 36.2 viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ //
Ca, Sū., 20, 6.0 sarve'pi tu khalvete 'bhipravṛddhāś catvāro rogāḥ parasparamanubadhnanti na cānyonyena saha saṃdehamāpadyante //
Ca, Nid., 1, 30.2 sa kiṃcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate /
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 7, 18.2 tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṃsargāt /
Ca, Vim., 6, 8.0 te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca //
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam /
Ca, Vim., 6, 11.3 anubandhyānubandhaviśeṣakṛtastu bahuvidho doṣabhedaḥ /
Ca, Vim., 8, 74.1 anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṃ kāryanimittaḥ śubho vāpyaśubho bhāvaḥ //
Ca, Vim., 8, 95.3 etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate manuṣyāṇāṃ garbhādipravṛttā /
Ca, Śār., 2, 28.2 dehāt kathaṃ dehamupaiti cānyam ātmā sadā kairanubadhyate ca //
Ca, Śār., 2, 38.1 rajastamobhyāṃ hi mano'nubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Indr., 5, 6.2 ye rogān anubadhnanti mṛtyuryairanubadhyate //
Ca, Indr., 5, 6.2 ye rogān anubadhnanti mṛtyuryairanubadhyate //
Ca, Cik., 4, 24.2 dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate //
Lalitavistara
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
Mahābhārata
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 4, 5, 13.9 snehānubaddhāṃ paśyāmi durārohām imāṃ śamīm /
MBh, 6, 81, 24.1 sa dharmarājasya vaco niśamya rūkṣākṣaraṃ vipralāpānubaddham /
MBh, 12, 101, 33.2 amitrair anubaddhasya dviṣatām astu nastathā //
Rāmāyaṇa
Rām, Bā, 71, 8.1 ubhayor api rājendra sambandhenānubadhyatām /
Rām, Ay, 101, 22.2 svargasthaṃ cānubadhnanti satyam eva bhajeta tat //
Rām, Ki, 19, 7.2 rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ //
Rām, Su, 1, 50.1 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ /
Saundarānanda
SaundĀ, 5, 46.1 varaṃ hitodarkam aniṣṭamannaṃ na svādu yat syādahitānubaddham /
SaundĀ, 8, 42.1 praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ /
SaundĀ, 16, 63.1 mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 28.2 kaphavātānubaddhāmaliṅgā tatsamasādhanā //
AHS, Nidānasthāna, 8, 10.1 abhīkṣṇam guru durgandhaṃ vibaddham anubaddharuk /
AHS, Cikitsitasthāna, 1, 172.2 na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ //
AHS, Cikitsitasthāna, 7, 11.1 paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam /
AHS, Utt., 23, 18.1 pittānubaddhaḥ śaṅkhākṣibhrūlalāṭeṣu mārutaḥ /
AHS, Utt., 31, 33.1 utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate /
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.7 doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravardhate ca /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 19.1 athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ /
BKŚS, 8, 51.2 senānubaddhavartmānaḥ prāptā hariśikhādayaḥ //
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Divyāvadāna
Divyāv, 10, 23.1 samanantarānubaddhaṃ caitat durbhikṣam //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 89.1 aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni //
Harṣacarita
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Kirātārjunīya
Kir, 6, 8.2 sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ //
Kāmasūtra
KāSū, 1, 2, 1.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta //
KāSū, 1, 5, 12.1 niratyayaṃ vāsyā gamanam arthānubaddham /
KāSū, 3, 3, 5.10 tatra kathām avasthānārtham anubadhnāti /
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
KāSū, 5, 6, 9.7 cakṣuranubadhnatyām iṅgitākāranivedanam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 64.2 tam anvety anubadhnāti tacchīlaṃ tanniṣedhati //
Matsyapurāṇa
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
Nāradasmṛti
NāSmṛ, 2, 15/16, 11.1 dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 26.2 etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau /
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 22, 33.3 pratyūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ //
BhāgPur, 4, 27, 10.2 nirūḍhena mamatvena viṣayeṣvanvabadhyata //
BhāgPur, 11, 7, 61.1 snehānubaddhahṛdayāv anyonyaṃ viṣṇumāyayā /
Bhāratamañjarī
BhāMañj, 7, 337.2 droṇānubaddhakavacaḥ kauravendraḥ samāyayau //
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
Hitopadeśa
Hitop, 1, 96.3 bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 6, 1.0 anubadhnanti anugacchanti //
ĀVDīp zu Ca, Śār., 1, 94.2, 8.0 uktaṃ hi prāk saṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti ityanena rogāvasthāyām api pūrvarūpasadbhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 1.0 asukhānubandhamiti rogarūpam asukham anubadhnātītyasukhānubandham //
Śyainikaśāstra
Śyainikaśāstra, 1, 27.2 sa bhogo'ṣṭādaśavidhairvyasanaiścānubadhyate //
Śyainikaśāstra, 3, 45.1 chadmācaraṇamapyatra na doṣāyānubadhyate /
Śyainikaśāstra, 3, 75.2 hiṃsanti na tu caiteṣāṃ artho'nyatrānubadhyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 100.1 antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya //
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 2.0 tatprabhṛtyānubandhyāyāḥ saṃsthānād antareṇa cātvālotkarau tīrtham //