Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.3 vyāyāmaśrāntadehasya samyaṅ nāḍī na budhyate /
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 8.0 cakārāt kuṭilā cordhvādhogamanaśīlāpi prāṇanāśinī boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 viśeṣeṇa sapta dhātavo boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 8.0 lāṅgalī kalihārī athavā jvālāmukhīprakāramapi kāñcanāraprakāravadboddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 13.0 yathā guruvacastathātra boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 60.0 vikhyātaṃ lavaṇapūraṇaṃ sampradāyadarśanād boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 5.0 piṣṭīvidhānaṃ tu pūrvavadboddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 6.0 jambīraphalamajjārdrakaraso'pi doṣāpekṣayā boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 9.0 ekonatriṃśadūṣaṇairiti athavā ekahīnatriṃśatsaṃkhyākamaricaiḥ sakṣaudraiścāvaleho boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //