Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 16.0 abodhy agniḥ samidhā janānām iti kīrtikāmaḥ //
AĀ, 5, 3, 2, 13.1 iti vācayaty adhvaryum abuddhaṃ ced asya bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 87, 4.1 yeneyathus tena pathā paretaṃ stāyad eyathuḥ prati vām abhutsi /
AVP, 4, 32, 6.2 manyo vajrinn upa na ā vavṛtsva hanāva dasyūṁ uta bodhy āpeḥ //
AVP, 12, 14, 10.1 yaḥ śaśvato mahy eno dadhānān abudhyamānāñ charvā jaghāna /
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 6.2 manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 7, 48, 1.1 rākām ahaṃ suhavā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
AVŚ, 8, 7, 19.1 sarvāḥ samagrā oṣadhīr bodhantu vacaso mama /
AVŚ, 9, 1, 24.2 tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti /
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 13, 2, 46.1 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam /
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 14, 2, 43.1 syonād yoner adhi budhyamānau hasāmudau mahasā modamānau /
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.2 asmākam indra ubhayaṃ jujoṣati yat saumyasyāndhaso bubodhati iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho mā hiṃsīḥ /
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
Kauśikasūtra
KauśS, 10, 3, 13.0 pra budhyasveti suptāṃ prabodhayet //
Kaṭhopaniṣad
KaṭhUp, 6, 4.1 iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 1.0 chandasy arthān buddhvā snāsyan gāṃ kārayed ācāryam arhayet //
Kāṭhakasaṃhitā
KS, 19, 12, 54.0 bodhā me asya vacaso yaviṣṭheti tasmāt prajās suṣupuṣīḥ prabudhyante //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 5.2 sa no bodhi śrudhī havam uruṣyā no aghāyataḥ samasmāt //
MS, 2, 7, 10, 10.3 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 7, 3.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
Mānavagṛhyasūtra
MānGS, 1, 2, 8.1 chandasy arthān buddhvā snāsyan gāṃ kārayet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 6, 13.1 utpale buddhe priyaṅgukā āvapet /
Taittirīyasaṃhitā
TS, 5, 2, 2, 56.1 bodhā sa bodhīty upatiṣṭhate //
TS, 5, 2, 2, 56.1 bodhā sa bodhīty upatiṣṭhate //
TS, 7, 1, 6, 9.8 anv enaṃ devā budhyante //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.6 pitā no 'si pitā no bodhety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
Vaitānasūtra
VaitS, 5, 2, 8.2 abodhy agnir iti traiṣṭubhīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 26.2 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt //
VSM, 12, 42.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
Vārāhagṛhyasūtra
VārGS, 9, 7.0 chandasy arthān buddhvā snāsyan gāṃ kārayet //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 2, 1, 3, 36.2 saha rayyeti nivṛtya bodhā me asyety upatiṣṭhate //
VārŚS, 3, 3, 3, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu /
VārŚS, 3, 3, 3, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu /
Āpastambadharmasūtra
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
ĀpDhS, 2, 21, 5.0 buddhvā karmāṇi yat kāmayeta tad ārabheta //
ĀpDhS, 2, 21, 14.0 buddhe kṣemaprāpaṇam //
ĀpDhS, 2, 21, 16.0 buddhe cet kṣemaprāpaṇam ihaiva na duḥkham upalabheta //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.3 bodhā stotre vayovṛdhaḥ /
ĀpŚS, 16, 13, 1.1 bodhā sa bodhīti bodhavatībhyām upatiṣṭhate //
ĀpŚS, 16, 13, 1.1 bodhā sa bodhīti bodhavatībhyām upatiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 6.3 buddhavatyetyāyai hy enam etad bodhayati //
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
Ṛgveda
ṚV, 1, 29, 3.1 ni ṣvāpayā mithūdṛśā sastām abudhyamāne /
ṚV, 1, 29, 4.1 sasantu tyā arātayo bodhantu śūra rātayaḥ /
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa cā bodhāti manasā yajāti //
ṚV, 1, 92, 11.1 vyūrṇvatī divo antāṁ abodhy apa svasāraṃ sanutar yuyoti /
ṚV, 1, 123, 2.1 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī /
ṚV, 1, 124, 10.1 pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu /
ṚV, 1, 147, 2.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 161, 13.1 suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat /
ṚV, 2, 25, 2.1 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā /
ṚV, 2, 32, 4.1 rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
ṚV, 2, 36, 6.1 juṣethāṃ yajñam bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu /
ṚV, 3, 5, 1.1 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām /
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 56, 4.1 abhīka āsām padavīr abodhy ādityānām ahve cāru nāma /
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 4, 1, 18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam /
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 15, 7.1 bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ /
ṚV, 4, 19, 3.1 atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra /
ṚV, 4, 19, 3.1 atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra /
ṚV, 4, 23, 8.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ //
ṚV, 4, 51, 3.2 acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye //
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 4, 52, 4.2 prati stomair abhutsmahi //
ṚV, 5, 1, 1.1 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam /
ṚV, 5, 1, 2.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
ṚV, 5, 3, 6.1 vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ /
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 24, 3.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt //
ṚV, 5, 30, 2.2 apṛccham anyāṁ uta te ma āhur indraṃ naro bubudhānā aśema //
ṚV, 6, 21, 5.2 ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi //
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 7, 9, 1.1 abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ /
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 21, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu //
ṚV, 7, 21, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu //
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 22, 4.1 śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām /
ṚV, 7, 37, 6.1 vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ /
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 68, 9.1 eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā /
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 7, 73, 3.2 śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ //
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 80, 1.1 prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran /
ṚV, 7, 80, 2.1 eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi /
ṚV, 7, 81, 3.1 prati tvā duhitar diva uṣo jīrā abhutsmahi /
ṚV, 8, 9, 3.2 evet kāṇvasya bodhatam //
ṚV, 8, 9, 9.2 yad vā vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 9, 16.1 abhutsy u pra devyā sākaṃ vācāham aśvinoḥ /
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 35, 4.1 juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam /
ṚV, 8, 38, 1.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 2.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 3.2 indrāgnī tasya bodhatam //
ṚV, 8, 43, 27.2 agne sa bodhi me vacaḥ //
ṚV, 8, 44, 22.2 agne sakhyasya bodhi naḥ //
ṚV, 8, 74, 12.2 sa bodhi vṛtratūrye //
ṚV, 10, 32, 1.2 asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati //
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 64, 13.1 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha /
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
ṚV, 10, 92, 12.2 sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam //
ṚV, 10, 101, 1.1 ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḍāḥ /
ṚV, 10, 156, 5.2 bodhā stotre vayo dadhat //
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
Ṛgvedakhilāni
ṚVKh, 1, 2, 11.2 iyaṃ hitvā dayamānaṃ pṛñcadbhir māṃ vāyaso doṣād dayamāno abūbudhat //
Arthaśāstra
ArthaŚ, 1, 12, 24.1 parasya caite boddhavyāstādṛśair eva tādṛśāḥ /
ArthaŚ, 1, 19, 12.1 pañcame mantripariṣadā pattrasampreṣaṇena mantrayeta cāraguhyabodhanīyāni ca budhyeta //
ArthaŚ, 1, 19, 12.1 pañcame mantripariṣadā pattrasampreṣaṇena mantrayeta cāraguhyabodhanīyāni ca budhyeta //
ArthaŚ, 2, 13, 58.1 tīkṣṇatāmrasaṃskāraṃ ca budhyeta //
Aṣṭasāhasrikā
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 1, 22.3 evaṃ māradoṣā boddhavyāḥ ime māradoṣāḥ /
ASāh, 1, 22.4 evaṃ mārakarmāṇi boddhavyāni imāni mārakarmāṇi /
ASāh, 1, 22.5 tāni tvayā buddhvā vivarjayitavyānīti /
ASāh, 2, 1.5 yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.11 apaśyanto na budhyante /
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 10, 20.2 sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 11, 3.2 tatra bodhisattvena mahāsattvena mārakarmāṇi boddhavyāni /
ASāh, 11, 3.3 buddhvā ca vivarjayitavyāni /
ASāh, 11, 4.3 etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni buddhvā ca vivarjayitavyāni //
ASāh, 11, 4.3 etāni taiḥ sarvāṇi mārakarmāṇi boddhavyāni buddhvā ca vivarjayitavyāni //
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //
ASāh, 11, 16.2 tāni bodhisattvena mahāsattvena boddhavyāni /
ASāh, 11, 16.3 buddhvā ca vivarjayitavyāni /
Buddhacarita
BCar, 1, 49.1 atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā /
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
BCar, 3, 52.1 snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣān avicintya kāṃścit /
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 8, 47.2 tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām //
BCar, 12, 19.1 vikāra iti budhyasva viṣayānindriyāṇi ca /
Carakasaṃhitā
Ca, Sū., 1, 3.2 indramugratapā buddhvā śaraṇyamamareśvaram //
Ca, Sū., 1, 23.2 padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye //
Ca, Sū., 1, 24.2 trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ //
Ca, Sū., 1, 25.2 yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ //
Ca, Sū., 7, 43.2 malāyanānāṃ budhyeta saṅgotsargādatīva ca //
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Sū., 13, 77.2 prati prati vyādhibalaṃ buddhvā sraṃsanameva ca //
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca, Sū., 17, 110.1 tā buddhvā mārutādīnāṃ yathāsvairhetulakṣaṇaiḥ /
Ca, Sū., 18, 46.2 samutthānaviśeṣāṃśca buddhvā karma samācaret //
Ca, Sū., 18, 55.1 vidhibhedaṃ vikārāṇāṃ trividhaṃ bodhyasaṃgraham /
Ca, Sū., 21, 49.2 tasmāddhitāhitaṃ svapnaṃ buddhvā svapyāt sukhaṃ budhaḥ //
Ca, Sū., 26, 37.1 ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca /
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Śār., 1, 132.2 sukhaduḥkhaṃ yathā yacca boddhavyaṃ tattathocyate //
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Indr., 4, 19.1 aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate /
Ca, Indr., 9, 24.2 viśanti vinaśiṣyantaṃ tasmādbodhyāni sarvataḥ //
Ca, Indr., 11, 25.2 vaśagāḥ sarva evaite boddhavyāḥ samavartinaḥ //
Ca, Indr., 12, 32.2 imāmapi ca budhyeta gṛhāvasthāṃ mumūrṣatām //
Ca, Cik., 3, 19.1 athottīrṇavrato devo buddhvā dakṣavyatikramam /
Ca, Cik., 3, 47.2 ādāvante ca madhye ca buddhvā doṣabalābalam //
Ca, Cik., 3, 60.2 iti buddhvā jvaraṃ vaidya upakrāmettu saṃtatam //
Ca, Cik., 3, 147.1 buddhvā jvarakarān kāle vamyānāṃ vamanairharet /
Ca, Cik., 3, 285.2 saṃsṛṣṭān saṃnipatitān buddhvā taratamaiḥ samaiḥ //
Ca, Cik., 5, 56.2 doṣaprakṛtigulmartuyogaṃ buddhvā kapholbaṇe //
Ca, Cik., 5, 114.1 bhiṣagātyayikaṃ buddhvā pittagulmamupācaret /
Ca, Si., 12, 53.1 rogāṃsteṣāṃ cikitsāṃ ca sa kimarthaṃ na budhyate /
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Lalitavistara
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
Mahābhārata
MBh, 1, 1, 158.2 buddhvā cāhaṃ buddhihīno 'dya sūta saṃtapye 'haṃ putrapautraiśca hīnaḥ /
MBh, 1, 1, 193.2 tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi /
MBh, 1, 2, 198.2 yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt /
MBh, 1, 27, 15.1 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ /
MBh, 1, 33, 14.1 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ /
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 46, 29.3 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau //
MBh, 1, 71, 25.2 tatrātīyur atho buddhvā dānavāstaṃ tataḥ kacam //
MBh, 1, 73, 19.3 tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate /
MBh, 1, 78, 17.2 buddhvā ca tattvato devī śarmiṣṭhām idam abravīt /
MBh, 1, 79, 23.9 na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ /
MBh, 1, 84, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam /
MBh, 1, 92, 42.2 saṃvatsarān ṛtūn māsān na bubodha bahūn gatān //
MBh, 1, 98, 13.6 śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ /
MBh, 1, 111, 13.1 etāni tu yathākālaṃ yo na budhyati mānavaḥ /
MBh, 1, 122, 11.13 astrāṇi śikṣayāmāsa nābudhyanta ca taṃ janāḥ /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 133, 28.2 viṣād agneśca boddhavyam iti māṃ viduro 'bravīt /
MBh, 1, 134, 17.1 te vayaṃ bodhitāstena buddhavanto 'śivaṃ gṛham /
MBh, 1, 134, 28.1 vasato 'tra yathā cāsmān na budhyeta purocanaḥ /
MBh, 1, 136, 10.2 prādurāsīt tadā tena bubudhe sa janavrajaḥ /
MBh, 1, 142, 18.1 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 149, 6.1 ātmanastu mayā śreyo boddhavyam iti rocaye /
MBh, 1, 150, 1.5 bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam /
MBh, 1, 155, 9.1 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare /
MBh, 1, 160, 29.2 na cacāla tato deśād bubudhe na ca kiṃcana //
MBh, 1, 166, 14.1 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 196, 25.2 duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam //
MBh, 1, 210, 14.2 prabodhyamāno bubudhe stutibhir maṅgalaistathā //
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 2, 35, 26.1 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate /
MBh, 2, 36, 11.2 kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā //
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 59, 10.1 dvāraṃ sughoraṃ narakasya jihmaṃ na budhyase dhṛtarāṣṭrasya putra /
MBh, 2, 60, 44.1 sa śuddhabhāvo nikṛtipravṛttim abudhyamānaḥ kurupāṇḍavāgryaḥ /
MBh, 2, 63, 16.2 paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt /
MBh, 2, 66, 4.2 śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ //
MBh, 2, 67, 14.3 buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ //
MBh, 2, 67, 14.3 buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ //
MBh, 3, 2, 62.1 hriyate budhyamāno 'pi naro hāribhir indriyaiḥ /
MBh, 3, 13, 88.1 tām abudhyad ameyātmā balavān satyavikramaḥ /
MBh, 3, 33, 44.2 viprakarṣeṇa budhyeta kṛtakarmā yathā phalam //
MBh, 3, 34, 59.1 evaṃ balavataḥ sarvam iti buddhvā mahīpate /
MBh, 3, 34, 65.2 bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ //
MBh, 3, 59, 15.1 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā /
MBh, 3, 59, 20.2 unmatteva varārohā kathaṃ buddhvā bhaviṣyati //
MBh, 3, 60, 1.3 abudhyata varārohā saṃtrastā vijane vane //
MBh, 3, 60, 33.2 sāntvayāmāsa kāmārtas tad abudhyata bhāminī //
MBh, 3, 72, 4.2 prativākyaṃ ca suśroṇi budhyethāstvam anindite //
MBh, 3, 77, 21.2 kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase /
MBh, 3, 149, 25.2 svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca //
MBh, 3, 149, 40.2 nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā //
MBh, 3, 157, 60.1 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān /
MBh, 3, 178, 38.2 prapatan bubudha ātmānaṃ vyālībhūtam adhomukham //
MBh, 3, 181, 31.2 svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ /
MBh, 3, 187, 40.2 aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate //
MBh, 3, 187, 45.1 yāvat sa bhagavān brahmā na budhyati mahātapāḥ /
MBh, 3, 194, 17.3 akampayat padmanālaṃ tato 'budhyata keśavaḥ //
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 203, 8.2 yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate //
MBh, 3, 203, 8.2 yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate //
MBh, 3, 234, 11.1 tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṃjayaḥ /
MBh, 3, 239, 18.1 atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ /
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 3, 253, 13.3 na budhyate nāthavatīm ihādya bahiścaraṃ hṛdayaṃ pāṇḍavānām //
MBh, 3, 255, 25.1 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā /
MBh, 3, 259, 2.1 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ /
MBh, 3, 262, 20.2 cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ //
MBh, 3, 292, 2.2 dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ //
MBh, 3, 294, 1.3 dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam //
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 4, 7, 11.3 uvāsa rājanna ca taṃ pṛthagjano bubodha tatrānucaraśca kaścana //
MBh, 4, 18, 29.2 sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsvapi //
MBh, 4, 28, 9.1 tāta manyāmi tat sarvaṃ budhyasva balam ātmanaḥ /
MBh, 5, 20, 20.2 buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ //
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 5, 27, 21.2 prajñāvān vā budhyamāno 'pi dharmaṃ saṃrambhād vā so 'pi bhūter apaiti //
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 33, 54.1 nyāyāgatasya dravyasya boddhavyau dvāvatikramau /
MBh, 5, 33, 77.2 etān doṣānnaraḥ prājño buddhyā buddhvā vivarjayet //
MBh, 5, 35, 12.3 bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase //
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 37, 45.2 tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā //
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 86, 15.1 atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ /
MBh, 5, 118, 17.1 tatastaṃ bubudhe devaḥ śakro balaniṣūdanaḥ /
MBh, 5, 122, 41.1 amarṣavaśam āpanno na kiṃcid budhyate naraḥ /
MBh, 5, 128, 38.2 na soḍhuṃ samare śakyastaṃ na budhyasi keśavam //
MBh, 5, 128, 51.1 taṃ na budhyasi govindaṃ ghoravikramam acyutam /
MBh, 5, 145, 18.2 tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham //
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 6, BhaGī 3, 43.1 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
MBh, 6, BhaGī 4, 17.1 karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
MBh, 6, BhaGī 4, 17.1 karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
MBh, 6, BhaGī 4, 17.2 akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ //
MBh, 6, BhaGī 15, 20.2 etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 62, 30.3 mā pāṇḍavaiḥ sārdham iti tacca mohānna budhyase //
MBh, 6, 84, 33.2 na budhyase purā yat tat tathyam uktaṃ vaco mahat //
MBh, 6, 84, 39.2 gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān //
MBh, 6, 85, 6.1 na hi duryodhano mandaḥ purā proktam abudhyata /
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 41, 17.2 evam astviti deveśam uktvābudhyata pārthivaḥ //
MBh, 7, 49, 11.1 na lubdho budhyate doṣānmohāl lobhaḥ pravartate /
MBh, 7, 75, 26.1 vilayaṃ samanuprāptā tacca rājā na budhyate /
MBh, 7, 108, 9.2 na ca tad budhyate mandaḥ putro duryodhano mama //
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 7, 133, 20.2 niṣphalo dṛśyase karṇa tacca rājā na budhyate //
MBh, 7, 159, 17.1 nidrāndhā no bubudhire kāṃcicceṣṭāṃ narādhipāḥ /
MBh, 7, 159, 48.2 bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi //
MBh, 7, 163, 3.2 hṛtottamāṅgam āśutvāt sahadevena buddhavān //
MBh, 7, 163, 4.2 tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam //
MBh, 7, 165, 113.2 aśvatthāmā hata iti taccābudhyata te pitā //
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 8, 28, 5.1 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam /
MBh, 9, 30, 29.2 amartya iva saṃmohāt tvam ātmānaṃ na buddhavān //
MBh, 9, 35, 36.2 āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate //
MBh, 9, 57, 42.1 abudhyad bhīmasenastad rājñastasya cikīrṣitam /
MBh, 9, 62, 22.1 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava /
MBh, 10, 8, 15.1 sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ /
MBh, 10, 8, 22.2 abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ //
MBh, 10, 8, 98.2 tān buddhvā raṇamatto 'sau droṇaputro vyapothayat //
MBh, 10, 14, 1.3 drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata //
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 11, 16.1 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ /
MBh, 11, 18, 25.1 na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam /
MBh, 12, 3, 10.2 tadābudhyata tejasvī saṃtaptaścedam abravīt //
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 20, 8.2 dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate //
MBh, 12, 21, 6.2 tadā tadā prapaśyanti tasmād budhyasva bhārata //
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 31, 25.2 bubudhe tacca devendro varadānaṃ mahātmanoḥ //
MBh, 12, 83, 10.1 sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ /
MBh, 12, 83, 10.2 rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ //
MBh, 12, 83, 33.3 hitāhitāṃstu budhyethā mā parokṣamatir bhava //
MBh, 12, 84, 50.1 teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra /
MBh, 12, 90, 11.1 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira /
MBh, 12, 91, 23.2 tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī //
MBh, 12, 91, 25.1 rājarṣayaśca bahavastasmād budhyasva pārthiva /
MBh, 12, 92, 14.1 durbalāṃstāta budhyethā nityam evāvimānitān /
MBh, 12, 94, 30.1 agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate /
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 104, 50.1 etānyevaṃ yathoktāni budhyethāstridaśādhipa /
MBh, 12, 113, 13.1 yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ /
MBh, 12, 123, 8.2 buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā //
MBh, 12, 135, 5.1 prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame /
MBh, 12, 136, 130.1 veditavyāni mitrāṇi boddhavyāścāpi śatravaḥ /
MBh, 12, 136, 131.2 sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ //
MBh, 12, 136, 142.2 pūrvaṃ niviṣṭam unmāthaṃ capalatvānna buddhavān //
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 137, 38.2 vairaṃ pañcasamutthānaṃ tacca budhyanti paṇḍitāḥ /
MBh, 12, 137, 39.2 prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam //
MBh, 12, 138, 39.2 ātmanaścāpi boddhavyāścārāḥ praṇihitāḥ paraiḥ //
MBh, 12, 138, 42.2 samāgacchanti tān buddhvā niyacchecchamayed api //
MBh, 12, 139, 48.2 svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm //
MBh, 12, 140, 10.2 tad vai yathātathaṃ buddhvā jñānam ādadate satām //
MBh, 12, 141, 14.2 agamat sumahān kālo na cādharmam abudhyata //
MBh, 12, 152, 19.3 etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān //
MBh, 12, 152, 31.2 samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvam avasthitānām //
MBh, 12, 154, 33.1 jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ /
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 12, 171, 41.1 atikleśān sahāmīha nāhaṃ budhyāmyabuddhimān /
MBh, 12, 187, 15.1 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim /
MBh, 12, 187, 54.1 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 197, 20.1 indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ /
MBh, 12, 197, 20.2 na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati //
MBh, 12, 203, 33.2 sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān //
MBh, 12, 206, 7.2 saṃsāratantravāhinyastatra budhyeta yoṣitaḥ //
MBh, 12, 208, 13.2 pratilomāṃ diśaṃ buddhvā saṃsāram abudhāstathā //
MBh, 12, 210, 24.1 yathāgamaṃ ca tat sarvaṃ buddhyā tannaiva budhyate /
MBh, 12, 211, 12.2 kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ //
MBh, 12, 215, 14.1 pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate /
MBh, 12, 215, 27.2 budhyamānasya darpo vā māno vā kiṃ kariṣyati //
MBh, 12, 220, 101.2 aham āsaṃ purā ceti manasāpi na budhyase //
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
MBh, 12, 220, 109.1 nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane /
MBh, 12, 221, 26.2 viparītāṃstu tān buddhvā tvayi vāsam arocayam //
MBh, 12, 225, 15.2 bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ //
MBh, 12, 228, 31.2 vyaktam avyaktajaṃ caiva tathā buddham athetarat /
MBh, 12, 232, 3.2 ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā //
MBh, 12, 232, 3.2 ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā //
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 250, 37.2 sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā //
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 253, 24.2 tānyabudhyata tejasvī sa vipraḥ saṃśitavrataḥ //
MBh, 12, 253, 25.1 buddhvā ca sa mahātejā na cacālaiva jājaliḥ /
MBh, 12, 253, 29.2 bubudhe tāṃśca sa munir jātapakṣāñ śakuntakān //
MBh, 12, 258, 14.2 vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam //
MBh, 12, 261, 31.1 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā /
MBh, 12, 261, 48.1 śāstraṃ hy abuddhvā tattvena kecid vādabalā janāḥ /
MBh, 12, 266, 13.1 tad etad upaśāntena boddhavyaṃ śucikarmaṇā /
MBh, 12, 267, 2.1 āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ /
MBh, 12, 267, 15.2 indriyāṇi na budhyante kṣetrajñastaistu budhyate //
MBh, 12, 267, 15.2 indriyāṇi na budhyante kṣetrajñastaistu budhyate //
MBh, 12, 277, 20.2 kṛte 'pi yatne mahati tatra boddhavyam ātmanā //
MBh, 12, 277, 22.2 sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā //
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 277, 45.1 śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ /
MBh, 12, 278, 15.1 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ /
MBh, 12, 287, 9.1 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate /
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 25.2 jātyandha iva panthānam āvṛtātmā na budhyate //
MBh, 12, 290, 3.3 vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ //
MBh, 12, 290, 80.3 buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha /
MBh, 12, 290, 81.2 indriyāṇyapi budhyante svadehaṃ dehino nṛpa /
MBh, 12, 290, 84.2 budhyamāno yathāpūrvam akhileneha bhārata //
MBh, 12, 293, 10.2 abuddhasevanāccāpi buddho 'pyabudhatāṃ vrajet //
MBh, 12, 293, 42.2 budhyamānaṃ mahāprājñam abuddhaparivarjanāt //
MBh, 12, 293, 44.2 sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ //
MBh, 12, 293, 45.2 budhyamānaṃ prabudhyanti gamayanti samaṃ tadā //
MBh, 12, 293, 46.2 budhyamānāprabuddhābhyāṃ pṛthak pṛthag ariṃdama //
MBh, 12, 294, 2.1 tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha /
MBh, 12, 294, 2.1 tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha /
MBh, 12, 294, 4.2 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ //
MBh, 12, 294, 4.2 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ //
MBh, 12, 294, 17.1 na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat /
MBh, 12, 294, 43.1 pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ /
MBh, 12, 294, 43.2 yadā tu budhyate 'tmānaṃ tadā bhavati kevalaḥ //
MBh, 12, 295, 20.2 anyo 'ham anyeyam iti yadā budhyati buddhimān //
MBh, 12, 295, 30.1 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān /
MBh, 12, 295, 36.3 idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ //
MBh, 12, 295, 46.1 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ /
MBh, 12, 295, 46.1 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ /
MBh, 12, 295, 46.2 budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam //
MBh, 12, 295, 46.2 budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam //
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 296, 3.2 avyaktabodhanāccaiva budhyamānaṃ vadantyapi //
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 5.1 budhyate yadi vāvyaktam etad vai pañcaviṃśakam /
MBh, 12, 296, 5.2 budhyamāno bhavatyeṣa saṅgātmaka iti śrutiḥ //
MBh, 12, 296, 6.2 avyaktabodhanāccaiva budhyamānaṃ vadantyuta //
MBh, 12, 296, 7.1 pañcaviṃśaṃ mahātmānaṃ na cāsāvapi budhyate /
MBh, 12, 296, 7.2 ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam //
MBh, 12, 296, 8.1 satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate /
MBh, 12, 296, 9.1 avyaktaṃ na tu tad brahma budhyate tāta kevalam /
MBh, 12, 296, 10.1 budhyamāno yadātmānam anyo 'ham iti manyate /
MBh, 12, 296, 11.1 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā /
MBh, 12, 296, 11.2 ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet //
MBh, 12, 296, 15.2 eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam //
MBh, 12, 296, 17.1 ṣaḍviṃśena prabuddhena budhyamāno 'pyabuddhimān /
MBh, 12, 296, 18.2 ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate //
MBh, 12, 296, 19.1 budhyamāno 'prabuddhena samatāṃ yāti maithila /
MBh, 12, 296, 21.1 eṣa hyapratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 296, 21.2 prokto buddhaśca tattvena yathāśrutinidarśanāt /
MBh, 12, 296, 26.1 viśuddhadharmā śuddhena buddhena ca sa buddhimān /
MBh, 12, 296, 42.2 nāvabudhyati tattvena budhyamāno 'jarāmaraḥ //
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 12, 301, 13.2 boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam //
MBh, 12, 304, 12.2 ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśayaḥ //
MBh, 12, 306, 66.1 niḥsaṃdigdhaṃ prabuddhastvaṃ budhyamānaścarācaram /
MBh, 12, 306, 68.1 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ /
MBh, 12, 306, 68.1 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ /
MBh, 12, 306, 68.2 na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam //
MBh, 12, 306, 72.2 yathaiva budhyate matsyastathaiṣo 'pyanubudhyate /
MBh, 12, 306, 73.1 sa nimajjati kālasya yadaikatvaṃ na budhyate /
MBh, 12, 306, 78.1 evam apratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 306, 78.2 buddhaścokto yathātattvaṃ mayā śrutinidarśanāt //
MBh, 12, 308, 103.2 yena saṃśayapūrveṣu boddhavyeṣu vyavasyati //
MBh, 12, 309, 32.2 cirasya mṛtyukārikām anāgatāṃ na budhyase //
MBh, 12, 316, 48.2 pārāśaryeha boddhavyaṃ jñānānāṃ yacca kiṃcana //
MBh, 12, 317, 23.1 bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param /
MBh, 12, 339, 16.1 yat tat kṛtsnaṃ lokatantrasya dhāma vedyaṃ paraṃ bodhanīyaṃ saboddhṛ /
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 37, 14.2 boddhavyastādṛśastāta naraśvānaṃ hi taṃ viduḥ //
MBh, 13, 40, 58.2 uvāsa rakṣaṇe yukto na ca sā tam abudhyata //
MBh, 13, 59, 7.2 bhasmacchannān ivāgnīṃstān budhyethāstvaṃ prayatnataḥ //
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 84, 27.1 hutāśanastu bubudhe maṇḍūkasyātha paiśunam /
MBh, 13, 84, 56.1 abuddhāpatitenātha nādena vipulena sā /
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 105, 55.1 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā /
MBh, 13, 105, 60.3 teṣāṃ tvayaikena mahātmanāsmi buddhastasmāt prītimāṃste 'ham adya //
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 130, 33.2 cāritraparamo buddho brahmabhūyāya kalpate //
MBh, 13, 133, 36.2 eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu //
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 16, 43.2 yenāhaṃ bhavatā buddho medhāvī hyasi kāśyapa //
MBh, 14, 17, 35.3 tacchrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt //
MBh, 14, 20, 20.2 mantavyam atha boddhavyaṃ tāḥ sapta samidho mama //
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 22, 15.1 na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃcana /
MBh, 14, 25, 5.2 mantavyam atha boddhavyaṃ saptaite karmahetavaḥ //
MBh, 14, 25, 8.1 viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi /
MBh, 14, 31, 8.2 tṛṣṇārta iva nimnāni dhāvamāno na budhyate //
MBh, 14, 35, 14.2 buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ //
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 50, 30.2 ye tu buddhā mahātmāno na praśaṃsanti karma te //
MBh, 14, 85, 15.1 ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān /
MBh, 14, 96, 10.2 pitaras te mahābhāgās tebhyo budhyasva gamyatām //
MBh, 15, 11, 1.2 maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā /
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 12, 10.1 āpadaścāpi boddhavyā bahurūpā narādhipa /
MBh, 15, 38, 8.3 sthitāhaṃ bālabhāvena tatra doṣam abudhyatī //
MBh, 16, 7, 15.2 yad brūyāt tat tathā kāryam iti budhyasva mādhava //
MBh, 18, 2, 39.1 abudhyamānastā vāco dharmaputro yudhiṣṭhiraḥ /
Manusmṛti
ManuS, 4, 92.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
ManuS, 7, 68.1 buddhvā ca sarvaṃ tattvena pararājacikīrṣitam /
ManuS, 7, 104.2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
ManuS, 7, 197.1 upajapyān upajaped budhyetaiva ca tatkṛtam /
ManuS, 8, 24.1 arthānarthāv ubhau buddhvā dharmādharmau ca kevalau /
Rāmāyaṇa
Rām, Bā, 1, 7.2 mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ //
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Ay, 7, 10.2 upaplutamahaughena kim ātmānaṃ na budhyase //
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 9, 19.2 mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ //
Rām, Ay, 13, 18.2 budhyasva nṛpaśārdūla kuru kāryam anantaram //
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 20, 8.2 santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase //
Rām, Ay, 37, 13.2 nagarāntam anuprāptaṃ buddhvā putram athābravīt //
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 84, 5.2 abudhyata mahātejāḥ sutaṃ daśarathasya tam //
Rām, Ay, 94, 16.2 tvayā vā tava vāmātyair budhyate tāta mantritam //
Rām, Ār, 13, 4.1 sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ /
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 31, 2.2 samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase //
Rām, Ār, 32, 24.2 kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi //
Rām, Ār, 33, 1.2 sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha //
Rām, Ār, 35, 3.1 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam /
Rām, Ār, 52, 3.2 sambhramāt tu daśagrīvas tat karma na ca buddhavān //
Rām, Ār, 64, 13.1 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat /
Rām, Ki, 24, 35.2 pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase //
Rām, Ki, 29, 3.2 buddhvā kālam atītaṃ ca mumoha paramāturaḥ //
Rām, Ki, 29, 9.2 budhyate cārusarvāṅgī sādya me budhyate katham //
Rām, Ki, 29, 9.2 budhyate cārusarvāṅgī sādya me budhyate katham //
Rām, Ki, 30, 28.2 buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ //
Rām, Ki, 52, 20.2 māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate //
Rām, Ki, 62, 6.1 budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ /
Rām, Ki, 65, 7.2 viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase //
Rām, Su, 1, 96.2 buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca //
Rām, Su, 1, 172.1 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ /
Rām, Su, 13, 37.1 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām /
Rām, Su, 32, 26.1 sītāyāścintitaṃ buddhvā hanūmānmārutātmajaḥ /
Rām, Su, 33, 66.2 sugrīvasacivaṃ devi budhyasva pavanātmajam //
Rām, Su, 44, 1.1 hatānmantrisutān buddhvā vānareṇa mahātmanā /
Rām, Su, 46, 12.2 avaśyam eva boddhavyaṃ kāmyaśca vijayo raṇe //
Rām, Su, 46, 37.1 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ /
Rām, Su, 49, 29.1 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā /
Rām, Su, 49, 29.1 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā /
Rām, Su, 49, 29.2 rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ //
Rām, Su, 56, 12.1 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ /
Rām, Su, 56, 40.2 na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam //
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Yu, 48, 32.1 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ /
Rām, Yu, 48, 47.2 kumbhakarṇastato buddhaḥ sparśaṃ param abudhyata //
Rām, Yu, 48, 47.2 kumbhakarṇastato buddhaḥ sparśaṃ param abudhyata //
Rām, Yu, 51, 8.2 budhyate sacivān buddhyā suhṛdaścānupaśyati //
Rām, Yu, 52, 4.2 ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha //
Rām, Yu, 55, 59.1 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ /
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Utt, 15, 16.2 yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase //
Rām, Utt, 24, 13.2 aho durvṛttam ātmānaṃ svayam eva na budhyate //
Saundarānanda
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 7, 20.1 buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ /
SaundĀ, 8, 25.2 śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate //
SaundĀ, 12, 23.2 atyantaduḥkhoparamaṃ sukhaṃ tacca na budhyate //
SaundĀ, 14, 10.2 avijñāte yathāhāre boddhavyaṃ tatra kāraṇam //
SaundĀ, 15, 29.1 tad buddhvā pratipakṣeṇa vitarkaṃ kṣeptumarhasi /
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Agnipurāṇa
AgniPur, 6, 42.1 prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ /
AgniPur, 8, 7.2 sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 66.2 buddhvā hetuviśeṣāṃś ca śīghraṃ kuryād upakramam //
AHS, Sū., 29, 15.2 na mūrchatyannasaṃyogān mattaḥ śastraṃ na budhyate //
AHS, Nidānasthāna, 6, 34.1 tamaścirācca budhyeta sahṛllāsaḥ prasekavān /
AHS, Utt., 38, 11.2 anenānye 'pi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ //
Bhallaṭaśataka
BhallŚ, 1, 73.1 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān /
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
Bodhicaryāvatāra
BoCA, 5, 38.2 evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret //
BoCA, 5, 43.1 yadbuddhvā kartumārabdhaṃ tato'nyan na vicintayet /
BoCA, 5, 84.1 evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ /
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
BKŚS, 5, 86.2 śvaśrūs tasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām //
BKŚS, 7, 61.1 adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ /
BKŚS, 7, 61.1 adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ /
BKŚS, 10, 20.1 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase /
BKŚS, 10, 36.2 mā sma budhyata sā bālam acetasyaṃ ca mām iti //
BKŚS, 10, 230.1 taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata /
BKŚS, 11, 73.1 atha buddhvānukūlaṃ mām iyam anvarthavedinam /
BKŚS, 16, 27.2 agrato bhāvitaṃ deśaṃ nābuddhvā samprapadyate //
BKŚS, 18, 9.1 praśnādigranthasārajñaś cittaṃ buddhvā tayor asau /
BKŚS, 18, 243.1 sthirasattvaṃ sa buddhvā mām ālāpair evamādibhiḥ /
BKŚS, 18, 344.1 śāṭakānte ca tā buddhvā dṛḍhayā granthimālayā /
BKŚS, 18, 379.2 ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ //
BKŚS, 19, 184.1 gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ /
BKŚS, 20, 171.2 madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti //
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
BKŚS, 22, 68.2 buddhaṃ tad bhavataḥ sarvaṃ sahadūtasamāgamam //
BKŚS, 22, 156.1 yajñaguptas tayor buddhvā tat kālocitam iṅgitam /
BKŚS, 25, 16.1 niravagrahatāṃ buddhvā cittasyātha mamābhavat /
BKŚS, 25, 94.1 yātāyām atha yāminyāṃ buddhvā vṛttāntam īdṛśam /
BKŚS, 27, 27.2 ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ //
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
Divyāvadāna
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 18, 71.1 tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ //
Harivaṃśa
HV, 2, 38.1 drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu /
HV, 10, 9.2 na ca satyavratas tasya tam upāṃśum abudhyata //
HV, 12, 31.2 devāś ca pitaraś caiva tad budhyadhvaṃ divaukasaḥ //
HV, 18, 3.1 sa tān abudhyat khacarān yogadharmātmakān budhaḥ /
HV, 20, 4.2 somatvaṃ tanur āpede mahābuddhasya bhārata //
HV, 28, 17.2 prārthanāṃ tāṃ maṇer buddhvā sarva eva śaśaṅkire //
Kirātārjunīya
Kir, 1, 6.2 tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām //
Kir, 8, 40.2 nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam //
Kir, 15, 51.2 calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //
Kir, 16, 34.1 pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te /
Kumārasaṃbhava
KumSaṃ, 6, 55.1 mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam /
Kāmasūtra
KāSū, 1, 2, 37.1 boddhavyaṃ tu doṣeṣviva /
KāSū, 3, 3, 3.2 paricayāṃśca budhyeta /
KāSū, 4, 1, 23.1 svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam //
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 6, 9.4 rājapraṇidhīṃśca budhyeta /
KāSū, 7, 2, 29.0 tāṃstāṃśca yogān āptebhyo budhyeteti vardhanayogāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 75.2 te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ //
KātySmṛ, 1, 479.1 dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet /
KātySmṛ, 1, 623.2 etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.2 buddhvā vakti priyaṃ dṛṣṭvā kiṃ cireṇāgato bhavān //
Kūrmapurāṇa
KūPur, 1, 1, 44.2 macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ //
KūPur, 1, 6, 15.2 namo buddhāya śuddhāya namaste jñānarūpiṇe //
KūPur, 1, 9, 64.2 bubudhe parameśānaṃ purataḥ samavasthitam //
KūPur, 1, 10, 48.1 namo buddhāya śuddhāya yogināṃ gurave namaḥ /
KūPur, 1, 25, 103.2 etad budhyanti yogajñā na devā na ca dānavāḥ //
KūPur, 2, 2, 18.2 pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ //
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 18, 113.2 dadyādatithaye nityaṃ budhyeta parameśvaram //
KūPur, 2, 44, 61.1 namo buddhāya śuddhāya namo yuktāya hetave /
Laṅkāvatārasūtra
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 2, 7.2 buddhaboddhavyarahitaṃ sadasatpakṣavarjitam //
LAS, 2, 27.2 kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram //
LAS, 2, 49.2 tathatā jñānabuddhā vai kathaṃ kena vadāhi me //
LAS, 2, 50.2 akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase //
LAS, 2, 93.2 uhoḍimā narā yoge kāmadhātau na budhyase //
LAS, 2, 95.2 tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet //
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.14 eṣā mahāmate niṣyandabuddhadeśanā /
LAS, 2, 132.15 dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
LAS, 2, 132.18 dharmatābuddhaḥ punarmahāmate nirālambaḥ /
LAS, 2, 170.21 tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante /
Liṅgapurāṇa
LiPur, 1, 6, 15.2 hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ //
LiPur, 1, 8, 74.2 arthaṃ bodhayate yacca budhyate buddhirucyate //
LiPur, 1, 9, 17.1 buddhirvivecanā vedyaṃ budhyate buddhirucyate /
LiPur, 1, 12, 4.1 paraṃ dhyānaṃ samāśritya bubudhe devamīśvaram /
LiPur, 1, 21, 40.2 namo buddhāya śuddhāya vistṛtāya matāya ca //
LiPur, 1, 21, 80.2 boddhavyo bodhitā netā durdharṣo duṣprakampanaḥ //
LiPur, 1, 28, 4.2 smarettannānyathā jātu budhyate puruṣasya ha //
LiPur, 1, 28, 13.1 nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ /
LiPur, 1, 32, 9.2 etad icchāmahe boddhuṃ prasīda parameśvara //
LiPur, 1, 44, 3.1 daṃṣṭrākarālavadanā nityā buddhāś ca nirmalāḥ /
LiPur, 1, 61, 49.1 ete tārā grahāścāpi boddhavyā bhārgavādayaḥ /
LiPur, 1, 64, 56.2 jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca //
LiPur, 1, 70, 18.1 budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā /
LiPur, 1, 85, 142.1 rājapratigraho ghoro buddhvā cādau viṣopamaḥ /
LiPur, 1, 86, 76.1 mantavyaṃ caiva boddhavyam ahaṃkartavyameva ca /
LiPur, 1, 86, 125.2 na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ //
LiPur, 1, 88, 74.2 caturdaśavidhaṃ hyetad buddhvā saṃsāramaṇḍalam //
LiPur, 1, 92, 115.1 tatastvadṛṣṭamākāraṃ buddhvā sā prakṛtisthitam /
LiPur, 1, 92, 142.2 parātparataraṃ devī budhyasveti mayoditam //
LiPur, 1, 96, 47.1 harahāralatāmadhye mugdha kasmānna budhyase /
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
LiPur, 1, 102, 41.1 sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ /
LiPur, 1, 102, 48.1 mūḍhāstha devatāḥ sarvā naiva budhyata śaṅkaram /
LiPur, 2, 10, 6.2 nityaśuddhasvabhāvena nityabuddho nisargataḥ //
LiPur, 2, 11, 30.1 boddhavyaṃ vastu rūpaṃ ca bibharti bhavavallabhā /
LiPur, 2, 13, 26.1 mahādevasya sā mūrtirboddhavyā tattvacintakaiḥ /
Matsyapurāṇa
MPur, 25, 30.2 tattattīvraṃ vrataṃ buddhvā dānavāstaṃ tataḥ kacam //
MPur, 27, 19.3 tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase //
MPur, 32, 18.2 buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt //
MPur, 38, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam /
MPur, 47, 85.1 tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ /
MPur, 47, 180.2 lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam //
MPur, 47, 182.1 buddhvā tadantaraṃ so 'pi daityānāmindranoditaḥ /
MPur, 120, 25.2 kurvāṇā naiva bubudhe manmathāviṣṭacetanā //
MPur, 134, 33.1 mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ /
MPur, 148, 73.2 evaṃ me budhyate buddhiryūyamatra vyavasyata //
MPur, 150, 161.1 kālanemī ruṣāviṣṭasteṣāṃ rūpaṃ na buddhavān /
MPur, 153, 206.1 so'surasyāpatanmūrdhni daityastaṃ ca na buddhavān /
MPur, 154, 11.1 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam /
MPur, 154, 238.1 vaśitvena bubodheśo vikṛtiṃ madanātmikām /
MPur, 156, 31.2 na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ //
MPur, 156, 36.2 abudhyaddānavīṃ māyāmākāraṃ gūhayaṃstataḥ //
MPur, 156, 37.2 abudhyadvīrako naiva dānavendraṃ niṣūditam //
MPur, 166, 22.0 kariṣyatīti bhagavāniti kaścin na budhyate //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 51.2 evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 2, 3.3 kriyamāṇairna budhyeta etad yuktasya lakṣaṇam //
PABh zu PāśupSūtra, 5, 7, 16.0 evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi //
PABh zu PāśupSūtra, 5, 29, 11.3 yastu budhyati pañcārthe sa vidvān nātra saṃśayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 88.1 uktaṃ ca hriyate budhyamāno 'pi ityādi //
Saṃvitsiddhi
SaṃSi, 1, 44.1 ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat /
Suśrutasaṃhitā
Su, Sū., 29, 21.2 etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajettu tat //
Su, Sū., 29, 23.1 vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ /
Su, Sū., 32, 7.1 etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /
Su, Cik., 38, 23.1 āvasthikaṃ kramaṃ cāpi buddhvā kāryaṃ nirūhaṇam /
Su, Utt., 1, 23.2 dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.5 śabdasparśarūparasagandhān pañca viṣayān budhyante 'vagacchantīti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 30.2, 1.15 yathā rūpe tathā śabdādiṣvapi boddhavyā /
SKBh zu SāṃKār, 32.2, 1.1 karaṇaṃ mahadādi trayodaśavidhaṃ boddhavyam /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
Viṣṇupurāṇa
ViPur, 1, 19, 23.1 tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ /
ViPur, 3, 18, 18.2 budhyadhvaṃ me vacaḥ samyagbudhairevamudīritam //
ViPur, 3, 18, 20.2 evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
ViPur, 3, 18, 20.2 evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
ViPur, 3, 18, 20.2 evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
Śatakatraya
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
Acintyastava
Acintyastava, 1, 50.2 yatrobhayam anutpannam iti buddhaṃ tadāsti kim //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.2 śuddhabuddhasvarūpas tvaṃ mā gamaḥ kṣudracittatām //
Aṣṭāvakragīta, 12, 6.2 buddhvā samyag idaṃ tattvam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 18, 35.1 śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 11.3 apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata //
BhāgPur, 1, 8, 46.2 prabodhito 'pītihāsairnābudhyata śucārpitaḥ //
BhāgPur, 2, 5, 8.2 vijānīhi yathaivedam ahaṃ budhye 'nuśāsitaḥ //
BhāgPur, 3, 6, 23.2 bodhenāṃśena boddhavyam pratipattir yato bhavet //
BhāgPur, 3, 23, 45.2 na cābudhyata taṃ kālaṃ patyāpīcyena saṃgatā //
BhāgPur, 3, 25, 30.2 sukhaṃ budhyeya durbodhaṃ yoṣā bhavadanugrahāt //
BhāgPur, 3, 33, 29.2 daivaguptaṃ na bubudhe vāsudevapraviṣṭadhīḥ //
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
BhāgPur, 10, 3, 53.1 yaśodā nandapatnī ca jātaṃ paramabudhyata /
BhāgPur, 11, 7, 51.1 budhyate sve na bhedena vyaktistha iva tadgataḥ /
BhāgPur, 11, 13, 24.2 aham eva na matto 'nyad iti budhyadhvam añjasā //
BhāgPur, 11, 20, 16.1 ahorātraiś chidyamānaṃ buddhvāyur bhayavepathuḥ /
BhāgPur, 11, 20, 16.2 muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati //
Bhāratamañjarī
BhāMañj, 5, 457.1 duryodhanahitaṃ vākyaṃ budhyasva svakulaśriye /
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 11, 47.2 tasminhate tadvimardaśabdena bubudhe janaḥ //
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 157.2 svasrīyaḥ parvataḥ kṣipraṃ bubudhe jñānacakṣuṣā //
BhāMañj, 13, 345.2 saṃcaranbubudhe sarvaṃ svavṛttaṃ rājajīvinām //
BhāMañj, 13, 407.2 bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ //
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 1476.2 abhyetya devaśarmātha sarvaṃ tadbubudhe muniḥ //
BhāMañj, 13, 1728.1 taddṛṣṭvā nāradamukhāddivyaṃ bubudhire param /
BhāMañj, 15, 8.2 jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ //
BhāMañj, 15, 22.1 iti tenārthyamāno 'pi bubudhe na yadā sa tat /
Garuḍapurāṇa
GarPur, 1, 14, 10.2 mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ //
GarPur, 1, 44, 4.2 nityaṃ śuddhaṃ buddhamṛddhaṃ satyamānandamadvayam //
GarPur, 1, 49, 40.1 nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam /
GarPur, 1, 114, 8.2 śakyate prasaro boddhuṃ na hy araktasya cetasaḥ //
GarPur, 1, 114, 54.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate //
GarPur, 1, 168, 25.2 dehasattvabalavyādhīnbuddhvā karma samācaret //
GarPur, 1, 168, 30.1 sthairyavyāyāmasantoṣairboddhavyaṃ yatnato balam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
Hitopadeśa
Hitop, 1, 4.3 utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam /
Hitop, 1, 100.3 paṭutvaṃ satyavāditvaṃ kathāyogena budhyate /
Kathāsaritsāgara
KSS, 1, 2, 73.2 vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām //
KSS, 1, 3, 44.2 mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ //
KSS, 1, 4, 15.2 gurubhiryadi budhyeta tatkadācicchivaṃ bhavet //
KSS, 1, 4, 86.1 varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām /
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
KSS, 1, 5, 17.1 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
KSS, 1, 5, 60.2 tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ //
KSS, 1, 5, 67.1 ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
KSS, 1, 6, 99.1 tacca tadbāndhavā buddhvā tāṃ ca māṃ cāśapan krudhā /
KSS, 1, 6, 154.1 tacca cāramukhādbuddhvā mayā prātarniveditam /
KSS, 1, 7, 68.1 tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
KSS, 1, 7, 86.1 tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 1, 87.1 tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam /
KSS, 2, 2, 148.1 tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
KSS, 2, 2, 159.1 tataś cāham ihāyāto buddhvā tvannāma tanmukhāt /
KSS, 2, 2, 197.2 bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ //
KSS, 2, 4, 34.2 āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe //
KSS, 2, 4, 73.1 taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ /
KSS, 2, 4, 86.1 tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā /
KSS, 2, 4, 105.1 athāgatā rūpaṇikā tadbuddhvā śokavihvalā /
KSS, 2, 5, 27.2 hṛtavāsavadattaṃ taṃ vatsarājamabudhyata //
KSS, 2, 5, 171.2 bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata //
KSS, 2, 5, 177.1 tadbuddhvā yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
KSS, 3, 1, 53.1 prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
KSS, 3, 1, 73.2 rājānaṃ tena mārgeṇa buddhvātmānam adarśayat //
KSS, 3, 1, 91.1 tadbuddhvā ca vaṇikputraḥ pratyāvṛtya ca tatkṣaṇam /
KSS, 3, 2, 59.1 sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
KSS, 3, 2, 83.2 nirdugdharatnarikteva pṛthivī bubudhe yathā //
KSS, 3, 3, 97.1 tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ /
KSS, 3, 3, 139.2 tacca prabhāvato buddhvā tatrāgādgautamo muniḥ //
KSS, 3, 3, 153.2 buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ //
KSS, 3, 4, 225.2 buddhvā rājāpi tatraitya paramākulatāmagāt //
KSS, 3, 4, 246.1 buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ /
KSS, 3, 4, 396.1 tato vismitavitraste jane buddhvātra bhūpatiḥ /
KSS, 3, 5, 8.1 tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
KSS, 3, 5, 84.1 yaugandharāyaṇo 'pyetad buddhvā pratipadaṃ pathi /
KSS, 3, 5, 86.1 tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham /
KSS, 3, 6, 42.2 buddhvā praveśayāmāsa phalabhūtiṃ kutūhalī //
KSS, 3, 6, 91.1 tad buddhvā hāritaṃ matvā rājyam indro 'tha cukṣubhe /
KSS, 3, 6, 133.2 buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ //
KSS, 3, 6, 181.2 buddhvā tatra svayaṃ rājā kautukāt tam upāyayau //
KSS, 4, 1, 47.1 rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
KSS, 4, 1, 91.2 buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat //
KSS, 4, 1, 95.2 tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam //
KSS, 4, 1, 123.2 kutra tiṣṭhati deśe 'sāviti nādyāpi budhyate //
KSS, 4, 2, 100.1 prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam /
KSS, 4, 2, 148.1 rājāpi tat tathā buddhvā tatratyastasya sanmateḥ /
KSS, 4, 2, 185.1 tad buddhvāgatya vinatātanayo garuḍastadā /
KSS, 4, 2, 219.2 tattrāṇāyātmadānena bubudhe labdham antaram //
KSS, 4, 2, 238.2 buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata //
KSS, 4, 2, 251.2 buddhvābhyanandat taṃ bandhujano jīmūtavāhanam //
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 4, 3, 47.2 buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ //
KSS, 5, 1, 6.1 vidyāprabhāvād etacca buddhvā vidyādharādhipāḥ /
KSS, 5, 1, 174.2 svayaṃ cāpyakarod buddhvā tad dhanaṃ svadhanādhikam //
KSS, 5, 2, 66.1 tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam /
KSS, 5, 2, 160.1 sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram /
KSS, 5, 2, 166.1 tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye /
KSS, 5, 2, 182.2 upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam //
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 236.1 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
KSS, 5, 2, 251.1 sa tad buddhvaiva kupitastatra rakṣaḥpatiḥ svayam /
KSS, 5, 2, 268.1 tatastatraiva tad buddhvā pratāpamukuṭo 'pi saḥ /
KSS, 5, 2, 283.2 buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ //
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
KSS, 5, 3, 59.1 tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 2, 10.1 buddhena ca parasyārthe karuṇākulacetasā /
KSS, 6, 2, 11.2 samprāptadivyavijñāno buddho buddhatvam āgataḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 67.1 buddhyā buddhvā vadasvainaṃ harir ity akṣaradvayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 2.0 svayaṃ draṣṭum aśaknuvanniti viśeṣaṇabhāvena hetūpanyāsaḥ svayaṃ boddhum asamarthatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 2.0 ete ca sāttvikā boddhavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
Narmamālā
KṣNarm, 1, 67.2 devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ //
KṣNarm, 2, 48.1 sa bhāṣāṃ budhyamāno 'pi tattatstrībhirudāhṛtām /
KṣNarm, 2, 50.1 nāyaṃ kiṃcinmahābhāgo jānāti na ca budhyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 2.0 trividhaṃ punarjantoḥ lakṣaṇīyāni iti ātmā sāsya ṛtuḥ ityucyate boddhavyam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
Rasaratnākara
RRĀ, V.kh., 1, 8.2 raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //
Rasendracintāmaṇi
RCint, 8, 115.1 triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /
RCint, 8, 127.1 vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /
Rājanighaṇṭu
RājNigh, Guḍ, 8.1 sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ /
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Pipp., 260.2 vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt //
RājNigh, Kṣīrādivarga, 129.2 vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet //
RājNigh, Siṃhādivarga, 62.2 anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ //
RājNigh, Rogādivarga, 25.2 ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ //
RājNigh, Miśrakādivarga, 47.2 grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 16, 20.1, 2.2 iti tantrāntaroktyā rasaśabdena māṃsaraso'tra bodhyaḥ //
Skandapurāṇa
SkPur, 13, 39.3 bubudhe devadeveśamumotsaṅgasamāsthitam //
SkPur, 13, 40.1 sa buddhvā parameśānaṃ śīghramutthāya sādaram /
SkPur, 13, 47.1 mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram /
SkPur, 20, 64.2 na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja //
SkPur, 21, 39.1 budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ /
SkPur, 21, 39.1 budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
Tantrāloka
TĀ, 1, 197.2 niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām //
TĀ, 3, 113.1 boddhavyo layabhedena bindurvimalatārakaḥ /
TĀ, 4, 263.1 nirmaryādaṃ svasaṃbodhaṃ sampūrṇaṃ budhyatāmiti /
TĀ, 5, 130.2 guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam //
TĀ, 6, 18.2 buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam //
TĀ, 6, 89.2 śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ //
TĀ, 8, 331.2 suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ //
TĀ, 11, 101.2 svasaṃvidaḥ svasiddhāyāstathā sarvatra budhyatām //
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 19, 40.2 sa tu vastusvabhāvena galitākṣo 'pi budhyate //
TĀ, 26, 25.2 yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 9.0 antarāya iti dharmādisādhane boddhavyaḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 8.0 pitāmaho'pi yaṃ trisūtraṃ bubudhe tamindraḥ provāca //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 24.2, 12.0 bubudha iti na kṛtavān //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 19.0 evaṃ balaharaṇabalakaraṇādiṣvapi boddhavyam //
ĀVDīp zu Ca, Sū., 6, 8.3, 4.0 anena nyāyena varṣāsu daurbalyaṃ vasantaśaradośca madhyamaṃ balaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 5.0 tayormiśrībhāvāditi karmaṇor amūrtayor miśrībhāvānupapattau tadādhārayor dravyayor miśrībhāvāditi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 8.0 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 6.0 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 1.0 abhiprāyapṛthaktve sati yathā grantho boddhavyas tadāha ataś cetyādi //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 37.2, 5.0 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 27, 15.2, 1.0 ṣaṣṭikaguṇe 'kārapraśleṣād agururiti boddhavyaṃ mātrāśitīye ṣaṣṭiko laghuḥ paṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 56.1, 4.0 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 16.2, 1.2 śūlam iti asthiśūlameva boddhavyam //
ĀVDīp zu Ca, Vim., 1, 3.3, 4.0 anupraviśyeti buddhvā //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Śār., 1, 131.2, 6.0 ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.3 vyāyāmaśrāntadehasya samyaṅ nāḍī na budhyate /
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 8.0 cakārāt kuṭilā cordhvādhogamanaśīlāpi prāṇanāśinī boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 viśeṣeṇa sapta dhātavo boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 8.0 lāṅgalī kalihārī athavā jvālāmukhīprakāramapi kāñcanāraprakāravadboddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 13.0 yathā guruvacastathātra boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 60.0 vikhyātaṃ lavaṇapūraṇaṃ sampradāyadarśanād boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 5.0 piṣṭīvidhānaṃ tu pūrvavadboddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 6.0 jambīraphalamajjārdrakaraso'pi doṣāpekṣayā boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 9.0 ekonatriṃśadūṣaṇairiti athavā ekahīnatriṃśatsaṃkhyākamaricaiḥ sakṣaudraiścāvaleho boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
Bhāvaprakāśa
BhPr, 6, 2, 257.2 suvarcikā svarjikāvad boddhavyā guṇato janaiḥ //
BhPr, 7, 3, 80.2 vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 9.1 athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha /
Haribhaktivilāsa
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
Janmamaraṇavicāra
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
Kokilasaṃdeśa
KokSam, 1, 1.2 citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma //
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.3 atidīpte bhavedbuddhā aṅgārāḥ kṣayamāgatāḥ //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 4, 16.1, 3.0 atra jalaśabdena muktāphalagatataralacchāyā bodhyā //
RRSBoṬ zu RRS, 5, 78.2, 2.0 tritvaṃ cātra pogaram apekṣya bodhyaṃ tena aṅgakṣayā vaṅgaṃ pogaraṃ ca ityekārtham //
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
RRSBoṬ zu RRS, 5, 229.2, 1.0 khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam //
RRSBoṬ zu RRS, 8, 10.2, 5.0 svarṇaraupyayoḥ sā kriyā kṛṣṭīti bodhyam //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 97.2, 4.0 atra uṣṇavīryaiḥ kṣārāmlaiḥ saha bhūmyadhaḥsthāpanena taduṣmaṇā anagnisvedo bodhyaḥ //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 56.3, 2.0 sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ //
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam //
RRSBoṬ zu RRS, 10, 28.2, 4.0 madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā //
RRSBoṬ zu RRS, 10, 31.2, 2.0 vartulā mūlād ūrdhvamiti bodhyam //
RRSBoṬ zu RRS, 11, 76.2, 6.0 vahniyoge'pi nirgamanāsāmarthyāt asya nirjīvatvaṃ bodhyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 7.0 evam evārthastrimukhādau bodhyaḥ //
RRSṬīkā zu RRS, 8, 5.2, 7.0 kajjalyupayogaśca rasasindūrādividhānārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 8, 12, 10.0 evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ //
RRSṬīkā zu RRS, 8, 31.2, 3.0 ekībhāvaśca raupyamānavṛddhyā bodhyaḥ //
RRSṬīkā zu RRS, 8, 32.2, 20.0 evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam //
RRSṬīkā zu RRS, 8, 40.2, 4.0 raṅgasya tāmrātpṛthagbhūtvā vināśārthaṃ tadupayogo bodhyaḥ //
RRSṬīkā zu RRS, 8, 41.2, 11.0 sattvānāṃ hi sthirīkaraṇe nāgasyānupayogāditi bodhyam //
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 8, 64.2, 4.0 tacca mardanapākābhyāṃ bhavatīti mardanottaraṃ yantrapuṭānyatareṇa pāko'pyaṅgatvena bodhya iti dvau yaugikau //
RRSṬīkā zu RRS, 8, 64.2, 5.0 bhūjaśabdena bhūjadoṣaprabhṛtītyartho bodhyaḥ //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 8.3 iti krāmaṇalakṣaṇapārthakyena bodhyam //
RRSṬīkā zu RRS, 9, 13.2, 3.0 nāgajāraṇārthasya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 25.2, 12.0 asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 9, 35.3, 16.0 kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam //
RRSṬīkā zu RRS, 9, 41.2, 6.0 iti trayāṇāṃ yantrapuṭānāṃ viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 49.2, 5.0 ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 9, 64.3, 7.0 yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 25.2, 4.0 dvaṃdvitabījamelāpādividhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 10, 54.3, 3.0 tanmitaṃ nimnaṃ gambhīraṃ tanmitavistāraṃ ca gartaṃ bodhyaṃ //
RRSṬīkā zu RRS, 10, 62.2, 3.0 jayasundarādirasavidhāvasyā upayogo bodhyaḥ //
RRSṬīkā zu RRS, 11, 71.2, 5.0 sa ca khoṭabandho bodhyaḥ //
RRSṬīkā zu RRS, 11, 81.2, 5.0 asyopayogaḥ pattralepe'pi bodhyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 4, 141.1 tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam /
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 8, 109.1 tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 7.2 jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase //
SkPur (Rkh), Revākhaṇḍa, 20, 37.2 nāpaśyata hi māṃ caiṣa supto 'pi na ca budhyate //
SkPur (Rkh), Revākhaṇḍa, 67, 39.2 īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava //
SkPur (Rkh), Revākhaṇḍa, 67, 44.3 nidhanaṃ yānti tatrasthā yad budhyer annasūrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 209, 77.2 avadhāraya deveśa budhyasva yadanantaram //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.6 asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.18 evam anyeṣv api boddhavyam /