Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 4, 15.1 athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya /
AVPr, 2, 4, 16.1 utthitām anumantrayata udasthād devy adite devān yajñena bodhaya /
Atharvaveda (Paippalāda)
AVP, 1, 71, 4.2 ṛṣabhaḥ śātamāturaḥ śvetantād avihruto devān yajñena bodhayāt //
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 17.2 kartṝn nivṛtyetaḥ kṛtye 'prajāstvāya bodhaya //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 15.0 sadasyāḥ sarvaprāyaścittāni pratinidhīṃś ca bodhayiṣyantīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.11 yā svapantaṃ bodhayati yasyai vijātāyāṃ manaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 15.7 taṃ pāṇināpeṣaṃ bodhayāṃcakāra /
BĀU, 4, 3, 14.2 taṃ nāyataṃ bodhayed ity āhuḥ /
Kauśikasūtra
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 3.2 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
MS, 2, 12, 5, 2.1 saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
MS, 2, 12, 5, 8.1 bṛhaspate savitar bodhayainaṃ saṃśitaṃ cit saṃtaraṃ saṃśiśādhi /
MS, 2, 13, 19, 14.0 bodhayantīṃ tvā sādayāmi //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.1 ghṛtair bodhayatātithim /
Taittirīyasaṃhitā
TS, 5, 2, 2, 57.1 bodhayaty evainam //
TS, 5, 4, 10, 41.0 yathā vyāghraṃ suptam bodhayati tādṛg eva tat //
TS, 5, 4, 10, 43.0 yathā vasīyāṃsam bhāgadheyena bodhayati tādṛg eva tat //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.7 bodhayaty evainam /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 19.0 kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti //
Vaitānasūtra
VaitS, 2, 1, 9.1 bṛhaspate savita iti svapato bodhayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
VSM, 12, 30.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
Āpastambadharmasūtra
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 16, 7, 6.0 bṛhaspate savitar bodhayainam ity anāmayāvinaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 21.2 so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.3 buddhavatyetyāyai hy enam etad bodhayati //
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
Ṛgveda
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 22, 1.1 prātaryujā vi bodhayāśvināv eha gacchatām /
ṚV, 1, 92, 9.2 viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ //
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 1, 124, 4.2 admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām //
ṚV, 1, 124, 10.1 pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu /
ṚV, 1, 134, 3.2 pra bodhayā purandhiṃ jāra ā sasatīm iva /
ṚV, 5, 14, 1.1 agniṃ stomena bodhaya samidhāno amartyam /
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
ṚV, 5, 79, 1.1 mahe no adya bodhayoṣo rāye divitmatī /
ṚV, 5, 79, 1.2 yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 80, 2.1 eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre /
ṚV, 7, 44, 2.1 dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 7, 79, 1.1 vy uṣā āvaḥ pathyā janānām pañca kṣitīr mānuṣīr bodhayantī /
ṚV, 8, 9, 17.1 pra bodhayoṣo aśvinā pra devi sūnṛte mahi /
ṚV, 8, 44, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /
Aṣṭasāhasrikā
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
Buddhacarita
BCar, 5, 68.1 turagāvacaraṃ sa bodhayitvā javinaṃ chandakamitthamityuvāca /
BCar, 8, 41.1 yadi hyaheṣiṣyata bodhayan janaṃ khuraiḥ kṣitau vāpyakariṣyata dhvanim /
BCar, 12, 116.1 tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ /
Carakasaṃhitā
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Mahābhārata
MBh, 1, 96, 53.95 jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ /
MBh, 1, 104, 17.11 atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama /
MBh, 1, 133, 18.2 bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt /
MBh, 1, 134, 17.1 te vayaṃ bodhitāstena buddhavanto 'śivaṃ gṛham /
MBh, 1, 139, 30.3 na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ //
MBh, 1, 197, 29.25 bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam /
MBh, 2, 67, 14.2 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam /
MBh, 3, 146, 72.2 siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā //
MBh, 3, 165, 16.1 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ /
MBh, 3, 185, 27.2 tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam //
MBh, 3, 225, 31.2 abodhayat karṇam upetya sarvaṃ sa cāpyahṛṣṭo 'bhavad alpacetāḥ //
MBh, 3, 260, 14.2 mantharāṃ bodhayāmāsa yad yat kāryaṃ yathā yathā //
MBh, 3, 270, 20.2 śayānam atinidrāluṃ kumbhakarṇam abodhayat //
MBh, 3, 273, 5.2 bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau //
MBh, 5, 88, 14.2 prāsādāgreṣvabodhyanta rāṅkavājinaśāyinaḥ //
MBh, 5, 88, 17.1 bandimāgadhasūtaiśca stuvadbhir bodhitāḥ katham /
MBh, 6, BhaGī 10, 9.1 maccittā madgataprāṇā bodhayantaḥ parasparam /
MBh, 7, 50, 39.1 yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ /
MBh, 7, 50, 39.2 bodhayantyadya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ //
MBh, 7, 58, 6.2 pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat //
MBh, 7, 121, 42.1 bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam /
MBh, 7, 159, 48.1 bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ /
MBh, 8, 22, 8.2 sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ //
MBh, 12, 330, 1.3 bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak //
MBh, 12, 335, 62.1 ityuccāritavākyau tau bodhayāmāsatur harim /
MBh, 13, 55, 15.2 supto 'smi yadi māṃ kaścid bodhayed iti pārthiva //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
Rāmāyaṇa
Rām, Su, 12, 9.2 sukhaprasuptān vihagān bodhayāmāsa vānaraḥ //
Rām, Su, 65, 5.2 tatastvaṃ bodhitastasyāḥ śoṇitena samukṣitaḥ //
Rām, Yu, 25, 20.2 aviddhena ca vaidehi mantrivṛddhena bodhitaḥ //
Rām, Yu, 48, 12.2 taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 43.2 tad rakṣo bodhayiṣyantaścakrur anye parākramam //
Rām, Yu, 48, 60.1 na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam /
Rām, Yu, 49, 28.1 so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat /
Saundarānanda
SaundĀ, 8, 18.1 śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ /
Agnipurāṇa
AgniPur, 6, 42.1 prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ /
AgniPur, 10, 10.2 rāvaṇaḥ kumbhakarṇaṃ ca bodhayāmāsa duḥkhitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 45.2 sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam //
Bodhicaryāvatāra
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 62.1 mṛdupūrvaṃ tato viprā mahīpālam abodhayan /
BKŚS, 5, 68.2 bodhito jṛmbhaṇair mandrair bherīṇāṃ garjitair iti //
BKŚS, 18, 423.2 madhurair upapannaiś ca vacanair ity abodhayat //
BKŚS, 20, 30.1 yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ /
BKŚS, 20, 344.2 pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ //
BKŚS, 21, 113.1 iti tair bodhitā vṛddhā pratītā tān ayācata /
BKŚS, 22, 126.1 tena sā bodhitāpy evaṃ sadācārakulodbhavā /
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 8, 243.0 sa yadvadiṣyati tadasmi bodhyaḥ iti //
Kumārasaṃbhava
KumSaṃ, 8, 67.2 mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ //
Kāmasūtra
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.2 sparśas tavety atiśayaṃ bodhayantī bahūpamā //
Kāvyālaṃkāra
KāvyAl, 3, 34.2 udayaḥ patanāyeti śrīmato bodhayannarān //
Kūrmapurāṇa
KūPur, 1, 7, 22.1 taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ /
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 15, 236.1 ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
KūPur, 1, 24, 2.2 cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram //
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 11, 62.2 oṅkārabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam //
KūPur, 2, 11, 86.1 madbuddhayo māṃ satataṃ bodhayantaḥ parasparam /
KūPur, 2, 16, 66.2 na dantairnakharomāṇi chindyāt suptaṃ na bodhayet //
Liṅgapurāṇa
LiPur, 1, 8, 74.2 arthaṃ bodhayate yacca budhyate buddhirucyate //
LiPur, 1, 68, 35.1 praśāntaḥ sa vanastho'pi brāhmaṇaireva bodhitaḥ /
LiPur, 1, 70, 18.2 yasmādbodhayate caiva buddhistena nirucyate //
LiPur, 1, 96, 13.2 sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati //
LiPur, 1, 96, 16.2 tatastaṃ bodhayāmāsa vīrabhadro haro harim //
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
Matsyapurāṇa
MPur, 47, 201.2 bodhitā hi mayā yasmānna māṃ bhajatha dānavāḥ //
MPur, 139, 33.2 kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti //
MPur, 150, 164.1 sa tena bodhito daityaḥ sambhramākulacetanaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.33 na ca vākyaṃ vākyārthaṃ bodhayat saṃbandhagraham apekṣate /
Viṣṇupurāṇa
ViPur, 3, 18, 79.3 apāpā sā punaścainaṃ bodhayāmāsa bhāminī //
Viṣṇusmṛti
ViSmṛ, 64, 40.2 pavitrāṇāṃ tathā japye dāne ca vidhibodhite //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
Śikṣāsamuccaya
ŚiSam, 1, 58.16 śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati /
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 1.3 nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 22.1 bodhyamānasya ṛṣibhirātmanastaj jighṛkṣataḥ /
BhāgPur, 10, 1, 46.2 evaṃ sa sāmabhirbhedairbodhyamāno 'pi dāruṇaḥ /
Bhāratamañjarī
BhāMañj, 11, 42.1 bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ /
BhāMañj, 13, 77.1 evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā /
BhāMañj, 13, 171.2 bodhito dharmatanayaḥ śokārtaḥ punarabravīt //
BhāMañj, 13, 1008.1 sa bodhito vasiṣṭhena garvajvaravimohitam /
BhāMañj, 13, 1069.2 iti gandharvabhūpālo viśvāvasumabodhayat //
Devīkālottarāgama
DevīĀgama, 1, 33.2 bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ //
DevīĀgama, 1, 39.1 nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ /
Kathāsaritsāgara
KSS, 1, 1, 58.1 nipatya pādayostābhyāṃ jayayā saha bodhitā /
KSS, 1, 3, 64.2 yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
KSS, 1, 5, 104.2 bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān //
KSS, 2, 1, 54.1 vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ /
KSS, 2, 4, 115.1 tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ /
KSS, 2, 5, 44.2 yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ //
KSS, 3, 2, 56.2 nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ //
KSS, 3, 3, 10.1 tadgatvā mama vākyena bodhayitvā śatakratum /
KSS, 3, 3, 103.1 tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
KSS, 3, 6, 215.1 ityuktvā bodhayitvā ca mantriṇaḥ svān adhomukhān /
KSS, 6, 1, 38.2 bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 15.1 svāpe'pyāste bodhayan bodhayogyān rodhyān rundhan pācayankarmikarma /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
Rasaratnākara
RRĀ, R.kh., 1, 9.2 mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
Tantrāloka
TĀ, 5, 95.1 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
TĀ, 11, 11.2 bodhyatāmānayandevaḥ sphuṭameva vibhāvyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 3.0 athavā ko 'yam ātmeti praṣṭṝn bodhayituṃ śiśūn //
Śukasaptati
Śusa, 1, 6.1 vyādhena bodhitastena sa yayau gṛhamātmanaḥ /
Śusa, 6, 10.3 evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
Śusa, 11, 22.1 tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām /
Śyainikaśāstra
Śyainikaśāstra, 6, 34.2 ityādi madhurālāpairbodhayeyustatheśvaram //
Śāktavijñāna
ŚāktaVij, 1, 15.2 bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 5.0 ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam //
Gheraṇḍasaṃhitā
GherS, 1, 6.1 abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet /
GherS, 5, 58.2 prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī /
GherS, 5, 69.1 bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 70.2 saptakoṭīśvaraṃ jagmur devā nāradabodhitāḥ //
GokPurS, 10, 94.1 tadā tatratya ṛṣibhir bodhito 'gāt tadantikam /
Haribhaktivilāsa
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 115.2 kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet //
HYP, Caturthopadeśaḥ, 19.2 bodhayitvā suṣumṇāyāṃ praviśed anirodhataḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Rasasaṃketakalikā
RSK, 4, 11.2 tatkṣaṇādbodhayeddāhe kuryācchītopacārakān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 4.2 taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 14.1 prasuptaṃ devamīśānaṃ bodhayansamupasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 38.1 kailāsamāśrito yena supto 'haṃ yena bodhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 74.1 rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 85, 67.1 ghṛtena bodhayed dīpaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 81.1 ghṛtena bodhayed dīpamathavā tailapūritam /
SkPur (Rkh), Revākhaṇḍa, 91, 8.2 ghṛtena bodhayeddīpaṃ ṣaṣṭhyāṃ sa ca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 92, 11.1 rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 100, 7.1 ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata /
SkPur (Rkh), Revākhaṇḍa, 197, 9.2 dhūpayed devadeveśaṃ dīpān bodhya diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 198, 114.1 dhūpagugguladānaiśca dīpadānaiḥ subodhitaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 13.0 agniṃ stomena bodhayeti vāgnaye buddhimate //