Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
Atharvaveda (Paippalāda)
AVP, 4, 39, 6.1 ya uttamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
AVŚ, 10, 1, 19.1 upāhṛtam anubuddhaṃ nikhātaṃ vairaṃ tsāry anv avidāma kartram /
Chāndogyopaniṣad
ChU, 8, 7, 2.1 taddhobhaye devāsurā anububudhire /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 8.1 sa taddha sudakṣiṇo 'nububudhe jābālau hādīkṣiṣātām iti /
Jaiminīyabrāhmaṇa
JB, 1, 125, 8.0 tad indro 'nvabudhyata triśīrṣā vai nau vijayasya vedeti //
JB, 1, 126, 9.0 taddhaivendro 'nubudhya śuko bhūtvotpapāta //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 332, 13.0 sa taṃ sarve devāḥ sarvāṇi bhūtāny anubudhyante //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 351, 1.0 atiriktam anubudhyante //
JB, 2, 249, 3.0 tad yamo 'nvabudhyata sahasram ajyāsiṣṭām iti //
Kauṣītakibrāhmaṇa
KauṣB, 9, 2, 4.0 yathainām āgatām anubudhyerannābhaktāṃ yajñe //
Kāṭhakasaṃhitā
KS, 6, 6, 44.0 na gārham anubudhyate //
KS, 13, 10, 2.0 anubudhyeta //
Taittirīyabrāhmaṇa
TB, 2, 3, 1, 3.10 tasmācchreṣṭham āyantaṃ prathamenaivānubudhyante /
TB, 2, 3, 1, 3.14 atho enaṃ prathamenaivānubudhyante /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 17.3 sarvo hi kṛtam anubudhyate //
Aṣṭasāhasrikā
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
Carakasaṃhitā
Ca, Nid., 1, 13.0 tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta //
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Mahābhārata
MBh, 1, 114, 12.2 nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram //
MBh, 1, 116, 9.1 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata /
MBh, 1, 119, 38.9 niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata /
MBh, 1, 131, 11.1 dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ /
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 212, 1.265 nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt /
MBh, 3, 34, 52.1 anubudhyasva rājendra vettha dharmān sanātanān /
MBh, 3, 100, 7.1 na cainān anvabudhyanta manujā manujottama /
MBh, 3, 116, 8.2 praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata //
MBh, 3, 227, 4.1 atha vāpyanubudhyeta nṛpo 'smākaṃ cikīrṣitam /
MBh, 5, 128, 9.2 iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ //
MBh, 5, 148, 1.3 gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata //
MBh, 7, 58, 1.3 sātyagād rajanī rājann atha rājānvabudhyata //
MBh, 8, 66, 55.2 nānvabudhyata śīghratvāt tad adbhutam ivābhavat //
MBh, 9, 62, 66.2 drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ //
MBh, 12, 105, 18.2 buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi //
MBh, 12, 262, 38.2 tad vidvān anubudhyeta manasā karmaniścayam //
MBh, 12, 295, 38.3 evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān //
MBh, 12, 306, 72.2 yathaiva budhyate matsyastathaiṣo 'pyanubudhyate /
MBh, 14, 55, 7.2 na cānvabudhyata tadā sa munir guruvatsalaḥ //
MBh, 15, 4, 13.1 nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Divyāvadāna
Divyāv, 18, 467.1 tasya ca sumateḥ pṛṣṭhato 'nubuddha eva matirmāṇavastiṣṭhati //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 31.2 yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca //