Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 28.1 vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye /
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 59.2 svargamokṣapradaṃ bhargaṃ bhaja mūḍha sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 11, 61.1 bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 11, 62.2 bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 26, 48.2 bhavamūrte bhavāre tvaṃ bhajatāmabhayo bhava //
SkPur (Rkh), Revākhaṇḍa, 26, 49.1 bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje /
SkPur (Rkh), Revākhaṇḍa, 37, 4.2 vidhvastā bhejire mārgaṃ prahārair jarjarīkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 20.2 jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja //
SkPur (Rkh), Revākhaṇḍa, 136, 5.1 māṃ bhajasva varārohe devarājam anindite /
SkPur (Rkh), Revākhaṇḍa, 153, 16.2 bhaja māṃ prītisaṃyuktaḥ putrakāmāṃ tu kāminīm //
SkPur (Rkh), Revākhaṇḍa, 194, 80.1 brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire /
SkPur (Rkh), Revākhaṇḍa, 195, 7.2 saṃtuṣṭāḥ śrīśamabhyarcya svaṃ svaṃ sthānaṃ tu bhejire //
SkPur (Rkh), Revākhaṇḍa, 226, 7.1 mahādevena tuṣṭena svasthānaṃ mudito 'bhajat /
SkPur (Rkh), Revākhaṇḍa, 232, 15.1 yathā yathā bhajenmartyo yadyadicchati tīrthagaḥ /