Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 95.2 na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā //
BhāMañj, 1, 185.2 rājye vṛto mantrivarairbhāryāṃ bheje vapuṣṭamām //
BhāMañj, 1, 210.2 vidhāya dikṣu nīhāraṃ bheje tāṃ hariṇekṣaṇām //
BhāMañj, 1, 244.2 bheje manasijakrīḍāṃ varṣāṇāmadhikaṃ śatam //
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 1, 278.2 bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām //
BhāMañj, 1, 278.2 bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām //
BhāMañj, 1, 296.2 devayānī kacaṃ prāha bhaja māmiti bhāminī //
BhāMañj, 1, 340.2 bheje svedāmbusaṃsṛṣṭakapolādharapallavām //
BhāMañj, 1, 401.2 ūruṃ dakṣiṇamāruhya sovāca bhaja māmiti //
BhāMañj, 1, 407.1 vṛtā snuṣeti vacasā tāṃ bhajasva samāgatām /
BhāMañj, 1, 412.2 pituḥ smṛtvā vacaḥ prāha rambhoru bhaja māmiti //
BhāMañj, 1, 437.2 dhyāyanna nidrāmabhajadgāthāmardhasmṛtāmiva //
BhāMañj, 1, 508.2 tvadarthamahamāyāto bhaja mā cāruhāsini //
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 676.2 lakṣmīnirīkṣitāḥ kṣipraṃ bhajante cakravartitām //
BhāMañj, 1, 772.2 tamahaṃ māyayā pāpaṃ vañcayāmi bhajasva mām //
BhāMañj, 1, 798.2 prayayau śaraṇaṃ kuntīṃ bhīmo māṃ bhajatāmiti //
BhāMañj, 1, 799.2 divā samāgamaḥ kārya iti tāṃ saṃvidābhajat //
BhāMañj, 1, 886.2 bhejire bhābhirambhāṃsi janmāridhanuṣaḥ śriyam //
BhāMañj, 1, 910.2 sakhyaṃ ca śāśvataṃ bheje jayinā savyasācinā //
BhāMañj, 1, 926.2 bhaja māṃ subhage nītaṃ kāmena tava dāsatām //
BhāMañj, 1, 929.2 bheje virahasaṃtāpaṃ cakravāka ivākulaḥ //
BhāMañj, 1, 990.2 damayantīṃ tadādiṣṭo bheje niḥsaṅgamānasaḥ //
BhāMañj, 1, 1020.2 na bhajedityabhūttasya lakṣye tasminmanorathaḥ //
BhāMañj, 1, 1239.2 kṛtāgnikāryaṃ taṃ tatra bhaja māmityabhāṣata //
BhāMañj, 1, 1241.2 bhajamānaṃ svayaṃ subhru kastvā na bahu manyate //
BhāMañj, 1, 1247.2 vilāsamarasaṃ bheje tatsaṃgamamahotsavam //
BhāMañj, 1, 1272.2 prītiṃ bheje samabhyetya sahasā tena saṃgataḥ //
BhāMañj, 1, 1279.2 sahāsakusumā bheje vasantamiva yauvanam //
BhāMañj, 5, 5.2 vikāśaṃ bhejire netraśatapatrāṇi bhūbhujām //
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 5, 182.2 bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ //
BhāMañj, 5, 269.2 tyaktvā virāṭanirdiṣṭāṃ bhajennamrānanaḥ śriyam //
BhāMañj, 5, 324.1 teṣu prāptāsanārghyeṣu bheje harirathāsanam /
BhāMañj, 5, 364.2 bhīmasenamanāśritya ko nu prauḍhāṃ śriyaṃ bhajet //
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja //
BhāMañj, 5, 523.2 kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ //
BhāMañj, 5, 533.2 rasavanti vibhaktāni śibirāṇyabhajannṛpāḥ //
BhāMañj, 5, 597.2 uvāca bhaja māṃ nātha praṇayātsvayamāgatām //
BhāMañj, 6, 35.2 kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam //
BhāMañj, 6, 160.2 guṇairetaiḥ parityaktā bhajante sukhamakṣayam //
BhāMañj, 6, 166.2 manmayā dhṛtimanto māṃ bhajante puruṣottamam //
BhāMañj, 6, 169.2 āsuraṃ bhāvamāpannā bhajante yonimāsurīm //
BhāMañj, 6, 214.2 bhejire pratiśaṃsanto vipulaṃ bhīṣmavikramam //
BhāMañj, 6, 277.2 śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ //
BhāMañj, 6, 344.2 hṛdi nirdārito bheje mūrchāṃ vyathitamānasaḥ //
BhāMañj, 6, 481.1 divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ /
BhāMañj, 6, 493.2 bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava //
BhāMañj, 7, 700.2 kṣaṇaṃ bhajantu viśrāntiṃ nidrāmukulitekṣaṇāḥ //
BhāMañj, 13, 53.2 kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ //
BhāMañj, 13, 79.2 bhaja rājyamanāyāsamidamuddhṛtakaṇṭakam //
BhāMañj, 13, 85.1 bhajasva vijayotthānāṃ na klībāḥ saṃpadāṃ padam /
BhāMañj, 13, 114.2 bhajante kālavaicitryānnānārūpaviparyayam //
BhāMañj, 13, 163.2 śaṅkitā nāradaṃ bheje cireṇa jñātatatkathā //
BhāMañj, 13, 315.2 bhajeta kāntā nātyantamadyātsādhu na cāhitam //
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /
BhāMañj, 13, 417.2 uvāca mama sācivyaṃ śuddhātmā bhajatāṃ bhavān //
BhāMañj, 13, 464.1 trayī trātā tato dharmaṃ bhajate tyaktakilbiṣaḥ /
BhāMañj, 13, 474.2 sahasā na bhajetkiṃcidapi svādu vicāradhīḥ //
BhāMañj, 13, 706.2 bhaje kāntam ihāntastham anaśvaram aśocakam //
BhāMañj, 13, 743.2 dahyamāne 'pi nagare nābhajadduḥkhavikriyām //
BhāMañj, 13, 750.2 kṣayodayeṣu bhūtānāṃ na duḥkhaṃ na sukhaṃ bhaje //
BhāMañj, 13, 899.2 karmāyattau na kartā tvaṃ kālaprāptamidaṃ bhaja //
BhāMañj, 13, 1004.1 niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram /
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 13, 1258.2 yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane //
BhāMañj, 13, 1299.1 brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām /
BhāMañj, 13, 1312.2 aviprakīrṇabhāṇḍāṃ ca gatanidrāṃ bhaje striyam //
BhāMañj, 13, 1402.2 manmathapreritā nārī vimarṣaṃ bhajate katham //
BhāMañj, 13, 1404.2 bhajasva svayamāyātāṃ duḥsaho me smarajvaraḥ //
BhāMañj, 13, 1514.2 bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ //
BhāMañj, 13, 1658.2 dhṛtarāṣṭreṇa kṛṣṇena bheje ratnojjvalāsanam //
BhāMañj, 13, 1672.1 kravyādajātiṃ vividhāṃ bhajate pārajāyikaḥ /
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 59.2 tārārūpā vimānāni bhajante narakāṇi vā //
BhāMañj, 16, 32.1 śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param /