Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 4, 67.1 nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ /
ManuS, 4, 204.2 yamān pataty akurvāṇo niyamān kevalān bhajan //
ManuS, 5, 148.2 putrāṇāṃ bhartari prete na bhajet strī svatantratām //
ManuS, 8, 208.2 sa eva tā ādadīta bhajeran sarva eva vā //
ManuS, 8, 365.1 kanyām bhajantīm utkṛṣṭaṃ na kiṃcid api dāpayet /
ManuS, 9, 9.1 yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham /
ManuS, 9, 69.2 mitho bhajetāṃ prasavāt sakṛtsakṛd ṛtāv ṛtau //
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 118.1 ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet /
ManuS, 9, 120.2 pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //
ManuS, 9, 123.2 tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā //
ManuS, 9, 154.2 uddhāraṃ jyāyase dattvā bhajerann itare samam //
ManuS, 9, 188.2 bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ //
ManuS, 9, 196.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ManuS, 9, 196.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ManuS, 9, 205.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /