Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 26, 127.2 evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 38, 16.1 etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 38, 60.2 mudā paramayā yuktaḥ kṛtāñjalir abhāṣata //
SkPur (Rkh), Revākhaṇḍa, 67, 9.2 bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate /
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 74, 6.1 tīrthānāṃ paramaṃ tīrthaṃ svayaṃ rudreṇa bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 83, 53.2 kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā /
SkPur (Rkh), Revākhaṇḍa, 103, 207.2 vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 106, 7.2 tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 111, 44.3 sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 142, 51.1 babhāṣe devadeveśo rukmiṇaṃ bhīṣmakātmajam /
SkPur (Rkh), Revākhaṇḍa, 155, 50.1 etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 156, 36.2 tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 168, 5.2 smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 172, 52.1 śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 180, 45.2 vedavākye purāṇārthe smṛtyarthe dvijabhāṣite //
SkPur (Rkh), Revākhaṇḍa, 180, 78.2 akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate //
SkPur (Rkh), Revākhaṇḍa, 181, 56.1 etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 182, 58.1 etacchrutvā bhṛguśreṣṭho devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.2 svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 231, 31.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 231, 43.1 tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 3.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /