Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvidhāna
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 6, 2, 5.2 yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti //
Chāndogyopaniṣad
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 12.0 vicakṣaṇāntāṃ vācaṃ bhāṣeran //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 2.0 bhāṣetānnasaṃsiddhim atithibhiḥ kāmaṃ sambhāṣeta //
GobhGS, 1, 6, 17.0 bhāṣeta yajñasaṃsiddhim //
Gopathabrāhmaṇa
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 31, 16.0 kathaṃ nu śiṣṭāḥ śiṣṭebhya evaṃ bhāṣeran //
GB, 1, 3, 3, 1.0 tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 19, 13.0 vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm //
GB, 2, 2, 23, 1.0 vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm //
GB, 2, 2, 23, 9.0 tasmād vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 58.0 śuktā vāco na bhāṣeta //
Jaiminīyabrāhmaṇa
JB, 1, 338, 2.0 tasya ha putraḥ prācyavad babhāṣe //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 9.5 vy asyevākṣyau bhāṣeta /
Āpastambadharmasūtra
ĀpDhS, 1, 6, 5.0 na cāsya sakāśe saṃviṣṭo bhāṣet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 3.0 yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti //
ŚāṅkhĀ, 4, 5, 5.0 yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
Ṛgvidhāna
ṚgVidh, 1, 4, 3.2 anāryair na ca bhāṣeta na śūdrair nāpi garhitaiḥ //
Avadānaśataka
AvŚat, 1, 5.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 1, 9.1 gāthāś ca bhāṣate /
AvŚat, 2, 6.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 10.1 gāthāś ca bhāṣate /
AvŚat, 3, 8.2 tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ vīryārambhasya cānuśaṃsaḥ /
AvŚat, 3, 9.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 13.1 gāthāś ca bhāṣate /
AvŚat, 4, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 11.1 gāthāś ca bhāṣate /
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe mā tāta sāhasam /
AvŚat, 6, 7.9 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 11.1 gāthāś ca bhāṣate /
AvŚat, 7, 8.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 12.1 gāthāś ca bhāṣate /
AvŚat, 8, 5.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 9.1 gāthāś ca bhāṣate /
AvŚat, 9, 6.3 teṣāṃ bhagavān idaṃ sūtraṃ bhāṣate sma /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 7.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 11.1 gāthāś ca bhāṣate /
AvŚat, 10, 4.12 muñca mahārājety uktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
AvŚat, 10, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 10.1 gāthāś ca bhāṣate /
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 17, 6.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 10.1 gāthāś ca bhāṣate /
AvŚat, 20, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 6.1 gāthāś ca bhāṣate /
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 22, 2.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 6.1 gāthāś ca bhāṣate /
AvŚat, 23, 4.10 yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 8.1 gāthāś ca bhāṣate /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 7.2 na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati /
ASāh, 2, 8.4 gambhīrād gambhīrataram āryasubhūtiḥ praviśati deśayati bhāṣata iti /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.3 tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadāyuṣmān subhūtiḥ prajñāpāramitāṃ bhāṣate /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.5 tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadahaṃ prajñāpāramitāṃ bhāṣe /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 3, 18.4 evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.4 api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate nāmadheyaṃ ca parikīrtayati /
ASāh, 3, 21.6 prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi nānyāsāṃ pāramitānām /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.8 avinivartanīyasyedam ārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.3 prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ śrotramavadadhāti satkṛtya śṛṇoti kathāṃ nopacchinatti /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 7.3 bhāṣiṣye 'haṃ te /
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.8 abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.9 tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 11, 1.3 subhūtirāha kiyadrūpāṇi bhagavaṃsteṣāṃ bahūni mārakarmāṇy antarāyakarāṇyutpatsyante bhagavānāha teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ cireṇa pratibhānamutpatsyate /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 6.7 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ śikṣyamāṇāyāmantaśaḥ likhyamānāyām /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 34.0 striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyām apūraṇīpriyādiṣu //
Aṣṭādhyāyī, 7, 1, 74.0 tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya //
Aṣṭādhyāyī, 7, 3, 48.0 abhāṣitapuṃskāc ca //
Buddhacarita
BCar, 1, 6.2 dhyānānukūlāṃ vijanāmiyeṣa tasyāṃ nivāsāya nṛpaṃ babhāṣe //
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 3, 44.1 tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ /
BCar, 4, 43.2 kiṃcinmadakalairvākyair nṛpātmajam abhāṣata //
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
BCar, 5, 34.1 iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 6, 54.2 āmamarśa kumārastaṃ babhāṣe ca vayasyavat //
BCar, 7, 11.2 tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
BCar, 9, 12.1 taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe /
BCar, 10, 12.1 tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
BCar, 10, 21.2 upopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 13, 56.2 dṛṣṭvarṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa //
Carakasaṃhitā
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 11, 60.1 atha putrāṃśca dārāṃśca jñātīṃścāhūya bhāṣate /
Ca, Nid., 4, 55.2 pramehāṇāṃ nidāne 'smin kriyāsūtraṃ ca bhāṣitam //
Ca, Nid., 7, 24.3 unmādānāṃ nidāne'smin kriyāsūtraṃ ca bhāṣitam //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Indr., 6, 5.1 yasya vai bhāṣamāṇasya rujatyūrdhvamuro bhṛśam /
Ca, Indr., 9, 14.1 apasvaraṃ bhāṣamāṇaṃ prāptaṃ maraṇamātmanaḥ /
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 83.1 tatsādhvidānīmapi bhāṣato muniḥ sa bodhisattvaughaparigrahecchayā /
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 6, 5.3 aśokavanikādvāre sthito muhūrtaṃ saṃcintya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 7, 32.8 saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ /
LalVis, 7, 32.15 samanantarabhāṣitā ceyaṃ bodhisattvena vāk /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 8, 8.12 yeṣāṃ ca devānāṃ tāḥ pratimās te sarve svasvarūpamupadarśyemā gāthā abhāṣata //
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 11, 2.3 te saṃvignaromakūpajātā imāṃ gāthāmabhāṣanta //
LalVis, 11, 6.10 uta rājā cakravartī bhaviṣyati tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta //
LalVis, 11, 23.3 dṛṣṭā cemāṃ gāthāmabhāṣat //
LalVis, 11, 25.1 sa bodhisattvasya pādāvabhivandyemāṃ gāthāmabhāṣat //
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 18.1 tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 46.3 gaganatalagatāśca devaputrā ime gāthe 'bhāṣanta //
LalVis, 12, 50.3 atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe 'bhāṣata //
LalVis, 12, 55.1 tato 'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe 'bhāṣata //
LalVis, 12, 58.2 ekakaṇṭhāścemāṃ vācamabhāṣanta jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 62.1 atha khalvarjuno gaṇakamahāmātra ime gāthe 'bhāṣata //
LalVis, 12, 66.2 gaganatalagatāśca devaputrā imā gāthā abhāṣanta //
LalVis, 12, 68.4 gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta //
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
Mahābhārata
MBh, 1, 7, 4.1 yaśca kāryārthatattvajño jānamāno na bhāṣate /
MBh, 1, 21, 3.2 kāla āhūya vacanaṃ kadrūr idam abhāṣata //
MBh, 1, 23, 8.2 kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam /
MBh, 1, 53, 7.2 kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam //
MBh, 1, 53, 25.3 yan māṃ tvaṃ pṛṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam /
MBh, 1, 65, 18.3 anyathā santam ātmānam anyathā satsu bhāṣate /
MBh, 1, 67, 1.2 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase /
MBh, 1, 69, 26.8 tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ /
MBh, 1, 69, 43.5 sa mātaram upasthāya rathantaryām abhāṣata /
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 96, 35.2 kruddhaḥ śāṃtanavo bhīṣmastiṣṭha tiṣṭhetyabhāṣata //
MBh, 1, 97, 21.1 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ /
MBh, 1, 100, 19.1 tato niṣkrāntam ālokya satyā putram abhāṣata /
MBh, 1, 105, 22.1 ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ /
MBh, 1, 110, 37.1 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata /
MBh, 1, 112, 1.2 evam uktā mahārāja kuntī pāṇḍum abhāṣata /
MBh, 1, 113, 12.4 saṃgṛhya mātaraṃ haste śvetaketur abhāṣata /
MBh, 1, 114, 66.2 apatyārthaṃ samutkramya pramādād iva bhāṣase /
MBh, 1, 116, 30.47 haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 122, 38.7 evam uktastadā bhīṣmo bhāradvājam abhāṣata /
MBh, 1, 123, 37.6 evaṃ kartavyam iti vai ekalavyam abhāṣata //
MBh, 1, 129, 9.1 teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām /
MBh, 1, 129, 11.2 paurānurāgasaṃtaptaḥ paścād idam abhāṣata //
MBh, 1, 130, 2.7 tato duryodhano rājā dhṛtarāṣṭram abhāṣata /
MBh, 1, 137, 16.8 ityevaṃ bahu bhāṣanto rurudur nāgarā bhṛśam /
MBh, 1, 143, 1.5 abhipūjya ca tān sarvān bhīmasenam abhāṣata /
MBh, 1, 143, 37.1 saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ /
MBh, 1, 143, 37.3 punar drakṣyasi rājyasthān ityabhāṣata tāṃ tadā /
MBh, 1, 151, 25.9 mantrī vasuprado nāma śanair idam abhāṣata /
MBh, 1, 160, 38.1 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā /
MBh, 1, 166, 1.7 ākhyāhi gandharvapate vicitrāṇīha bhāṣase /
MBh, 1, 166, 1.8 māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase //
MBh, 1, 173, 11.1 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata /
MBh, 1, 180, 17.2 dāmodaro bhrātaram ugravīryaṃ halāyudhaṃ vākyam idaṃ babhāṣe //
MBh, 1, 182, 2.2 paścāt tu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitam ityuvāca //
MBh, 1, 182, 6.2 kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyam idaṃ babhāṣe //
MBh, 1, 185, 13.2 yathā ca bhāṣanti parasparaṃ te channā dhruvaṃ te pracaranti pārthāḥ //
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 192, 7.33 śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ /
MBh, 1, 192, 7.46 bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī /
MBh, 1, 192, 21.16 āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata /
MBh, 1, 192, 24.2 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata /
MBh, 1, 197, 3.1 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam /
MBh, 1, 198, 13.5 kṛtvā mithastu saṃlāpaṃ mudā punar abhāṣata /
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 1, 199, 27.8 praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata /
MBh, 1, 200, 9.46 vibhāṣitaṃ ca samayaṃ bhāṣitaṃ hṛdayaṃgamam /
MBh, 1, 212, 1.340 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha /
MBh, 1, 212, 1.442 tvaramāṇo 'bhisaṃkramya sthīyatām ityabhāṣata /
MBh, 1, 213, 12.58 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase /
MBh, 1, 214, 11.2 bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ //
MBh, 1, 215, 4.2 bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti //
MBh, 1, 223, 23.1 yacca tad vacanaṃ tasya tvayā yacceha bhāṣitam /
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 12, 7.4 sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam //
MBh, 2, 15, 6.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 23, 1.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 43, 17.2 nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ //
MBh, 2, 53, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 7.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 11.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 18.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 23.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 27.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 29.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 55, 11.2 iti sma bhāṣate kāvyo jambhatyāge mahāsurān //
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 58, 4.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 6.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 8.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 10.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 13.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 28.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 62, 23.2 smayann ivedaṃ vacanaṃ babhāṣe pāñcālarājasya sutāṃ tadānīm //
MBh, 2, 63, 24.2 nivedayāmāsatur ārtavat tadā tato rājā vākyam idaṃ babhāṣe //
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 66, 29.1 jāte duryodhane kṣattā mahāmatir abhāṣata /
MBh, 2, 67, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 49, 5.1 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata /
MBh, 3, 49, 27.1 yacca mā bhāṣase pārtha prāptaḥ kāla iti prabho /
MBh, 3, 49, 31.2 abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahvabhāṣata //
MBh, 3, 56, 15.3 taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata //
MBh, 3, 68, 4.2 na ca pāriṣadaḥ kaścid bhāṣyamāṇo mayāsakṛt //
MBh, 3, 68, 7.2 kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata //
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 95, 8.1 prāpya bhāryām agastyas tu lopāmudrām abhāṣata /
MBh, 3, 119, 4.2 vanamālī halī rāmo babhāṣe puṣkarekṣaṇam //
MBh, 3, 126, 3.2 janma cāprativīryasya kuśalo hyasi bhāṣitum //
MBh, 3, 129, 8.2 ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata //
MBh, 3, 131, 13.2 bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama /
MBh, 3, 132, 2.2 vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe //
MBh, 3, 141, 18.2 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām /
MBh, 3, 147, 4.2 hanūmān vāyutanayo vāyuputram abhāṣata //
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 158, 45.1 evam uktvā tu rājānaṃ bhīmasenam abhāṣata /
MBh, 3, 183, 27.2 uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam //
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 188, 7.2 vistareṇa mune brūhi vicitrāṇīha bhāṣase //
MBh, 3, 190, 74.3 sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe //
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 200, 2.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam /
MBh, 3, 218, 20.2 yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā /
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 3, 288, 10.2 yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati //
MBh, 3, 296, 3.2 vācas tīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ /
MBh, 4, 3, 19.2 kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 21, 1.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 21, 14.2 evam etat kariṣyāmi yathā suśroṇi bhāṣase /
MBh, 4, 21, 36.2 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 22, 16.2 ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām /
MBh, 4, 28, 1.3 yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam //
MBh, 4, 29, 3.2 sa karṇam abhyudīkṣyātha duryodhanam abhāṣata //
MBh, 4, 32, 46.2 pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase //
MBh, 4, 34, 10.2 tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ /
MBh, 4, 61, 19.2 raṇād vimuktaṃ sthitam ekam ājau sa dhārtarāṣṭrastvarito babhāṣe //
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 26, 15.2 kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrāt praśaṃsām //
MBh, 5, 29, 42.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 29, 44.1 parājitān pāṇḍaveyāṃstu vāco raudrarūpā bhāṣate dhārtarāṣṭraḥ /
MBh, 5, 31, 11.2 ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ //
MBh, 5, 33, 35.1 anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate /
MBh, 5, 34, 73.2 arthavacca vicitraṃ ca na śakyaṃ bahu bhāṣitum //
MBh, 5, 34, 74.1 abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā /
MBh, 5, 35, 1.3 śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase //
MBh, 5, 35, 9.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 5, 39, 7.2 sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam /
MBh, 5, 41, 1.3 tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase //
MBh, 5, 61, 18.2 vaicitravīryasya suto 'lpabuddhir duryodhanaḥ śāṃtanavaṃ babhāṣe //
MBh, 5, 70, 93.2 tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat //
MBh, 5, 71, 14.2 ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha //
MBh, 5, 72, 1.3 tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ //
MBh, 5, 74, 1.3 sadaśvavat samādhāvad babhāṣe tadanantaram //
MBh, 5, 76, 4.1 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca /
MBh, 5, 91, 20.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 96, 22.1 etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam /
MBh, 5, 97, 20.2 mātalistvabravīcchrutvā nāradasyātha bhāṣitam /
MBh, 5, 98, 17.2 mātalistvabravīd enaṃ bhāṣamāṇaṃ tathāvidham /
MBh, 5, 104, 24.1 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ /
MBh, 5, 116, 9.1 etaccānyacca vividhaṃ śrutvā gālavabhāṣitam /
MBh, 5, 117, 2.1 gālavastu vacaḥ śrutvā vainateyena bhāṣitam /
MBh, 5, 117, 4.2 bhāryārthe 'varayat kanyām ṛcīkastena bhāṣitaḥ //
MBh, 5, 128, 1.2 tat tu vākyam anādṛtya so 'rthavanmātṛbhāṣitam /
MBh, 5, 142, 10.1 śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam /
MBh, 5, 144, 4.2 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā /
MBh, 5, 144, 24.2 yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram //
MBh, 5, 146, 1.2 bhīṣmeṇokte tato droṇo duryodhanam abhāṣata /
MBh, 5, 146, 18.1 devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ /
MBh, 5, 151, 12.2 tvayyayuktānyabhāṣanta mūḍhā mūḍham amarṣaṇam //
MBh, 5, 151, 13.1 kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ /
MBh, 5, 158, 1.3 samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata //
MBh, 5, 162, 3.1 sa cāparimitaprajñastacchrutvā pārthabhāṣitam /
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 22.1 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata /
MBh, 5, 179, 2.2 bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa //
MBh, 6, BhaGī 2, 11.2 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
MBh, 6, BhaGī 11, 14.2 praṇamya śirasā devaṃ kṛtāñjalirabhāṣata //
MBh, 6, 46, 32.2 nātikramyaṃ bhavet tacca vacanaṃ mama bhāṣitam //
MBh, 6, 60, 66.2 bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata //
MBh, 6, 65, 17.1 tato duryodhano rājā bhāradvājam abhāṣata /
MBh, 6, 71, 4.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata /
MBh, 6, 84, 29.2 manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam //
MBh, 6, 85, 11.2 tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam //
MBh, 6, 96, 21.3 duryodhanastadā rājā ārśyaśṛṅgim abhāṣata //
MBh, 6, 101, 2.1 duryodhano mahārāja duḥśāsanam abhāṣata /
MBh, 6, 108, 3.2 pratapantam anīkāni droṇaḥ putram abhāṣata //
MBh, 6, 112, 81.1 arjunastu mahārāja śikhaṇḍinam abhāṣata /
MBh, 6, 114, 50.2 so 'tividdho maheṣvāso duḥśāsanam abhāṣata //
MBh, 6, 115, 12.2 ityabhāṣanta bhūtāni śayānaṃ bharatarṣabham //
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 34, 27.2 evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām /
MBh, 7, 45, 14.2 pautrastava mahārāja tava pautram abhāṣata //
MBh, 7, 50, 59.1 iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ /
MBh, 7, 51, 16.2 tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam /
MBh, 7, 53, 1.3 vāsudevo mahābāhur dhanaṃjayam abhāṣata //
MBh, 7, 57, 15.1 idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ /
MBh, 7, 57, 62.2 icchāmyahaṃ divyam astram ityabhāṣata śaṃkaram //
MBh, 7, 76, 17.2 tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām //
MBh, 7, 83, 22.1 ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata /
MBh, 7, 94, 1.3 prahasya sūtaṃ vacanaṃ babhāṣe śinipravīraḥ kurupuṃgavāgrya //
MBh, 7, 100, 7.1 tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ /
MBh, 7, 102, 63.1 gaccha gaccheti ca punar bhīmasenam abhāṣata /
MBh, 7, 117, 54.2 vāsudevastato rājan bhūyo 'rjunam abhāṣata //
MBh, 7, 118, 49.3 na sma kiṃcid abhāṣanta manasā samapūjayan //
MBh, 7, 122, 76.1 etad icchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum /
MBh, 7, 131, 59.3 aśvatthāmānam āyasto bhaimasenir abhāṣata //
MBh, 7, 135, 26.2 mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata //
MBh, 7, 139, 16.3 duryodhano mahārāja vaśyān bhrātṝn abhāṣata //
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 7, 162, 52.1 tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava /
MBh, 7, 165, 116.1 upasṛtya tadā droṇam uccair idam abhāṣata /
MBh, 7, 167, 9.3 punaśca tumulaṃ śabdaṃ śrutvārjunam abhāṣata //
MBh, 7, 168, 3.1 munir yathāraṇyagato bhāṣase dharmasaṃhitam /
MBh, 7, 169, 9.2 bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyānnarādhamam //
MBh, 8, 5, 92.1 saha gāndhārarājena sabhāyāṃ yad abhāṣata /
MBh, 8, 5, 94.2 karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata //
MBh, 8, 5, 96.2 aśvatthāmā hate karṇe kim abhāṣata saṃjaya //
MBh, 8, 5, 99.2 vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya //
MBh, 8, 6, 8.2 tān ābhāṣya maheṣvāsān prāptakālam abhāṣata //
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 22, 29.2 sametya ca mahābāhur duryodhanam abhāṣata //
MBh, 8, 26, 30.2 anādṛtya tu tad vākyaṃ madrarājena bhāṣitam /
MBh, 8, 27, 66.2 bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 28, 19.2 bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ /
MBh, 8, 34, 26.1 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata /
MBh, 8, 51, 64.1 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān /
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 9, 12, 2.3 āścaryam ityabhāṣanta munayaścāpi saṃgatāḥ //
MBh, 9, 23, 35.2 tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī /
MBh, 9, 28, 90.1 etacchrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam /
MBh, 9, 29, 29.1 tataste pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā /
MBh, 9, 55, 35.1 ityevam uccai rājendra bhāṣamāṇaṃ vṛkodaram /
MBh, 9, 61, 20.3 pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata //
MBh, 9, 63, 1.3 śauṭīramānī putro me kānyabhāṣata saṃjaya //
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 15, 12.2 drauṇir dīnamanā rājan dvaipāyanam abhāṣata //
MBh, 11, 1, 3.2 vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ //
MBh, 11, 13, 10.2 smarāmi bhāṣamāṇāyāstathā praṇihitā hyasi //
MBh, 11, 14, 11.3 kṛtavāṃścāpi tat sarvaṃ yad idaṃ bhāṣase mayi //
MBh, 12, 3, 16.1 sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ /
MBh, 12, 23, 14.2 api gāthām imāṃ cāpi bṛhaspatir abhāṣata //
MBh, 12, 27, 15.1 tanme dahati gātrāṇi yanmāṃ gurur abhāṣata /
MBh, 12, 38, 43.1 tato vaitālikaiḥ sūtair māgadhaiśca subhāṣitaiḥ /
MBh, 12, 45, 20.1 taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram /
MBh, 12, 58, 13.1 utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata /
MBh, 12, 92, 29.1 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām /
MBh, 12, 104, 47.1 karotyabhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaśca bhāṣate /
MBh, 12, 107, 4.2 upapannastvam etena yathā kṣatriya bhāṣase /
MBh, 12, 112, 20.2 gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃcid ānataḥ //
MBh, 12, 112, 71.2 babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā //
MBh, 12, 124, 22.1 etāvacchreya ityeva bṛhaspatir abhāṣata /
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 150, 32.1 asāraścāsi durbuddhe kevalaṃ bahu bhāṣase /
MBh, 12, 161, 48.2 niśamya tāṃ pārthiva pārthabhāṣitāṃ giraṃ narendrāḥ praśaśaṃsur eva te /
MBh, 12, 169, 7.3 amoghāsu patantīṣu kiṃ dhīra iva bhāṣase //
MBh, 12, 173, 7.2 indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam //
MBh, 12, 177, 25.1 udānād ucchvasiti ca pratibhedācca bhāṣate /
MBh, 12, 193, 1.2 kim uttaraṃ tadā tau sma cakratustena bhāṣite /
MBh, 12, 212, 16.2 śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati //
MBh, 12, 212, 51.1 idam amṛtapadaṃ videharājaḥ svayam iha pañcaśikhena bhāṣyamāṇaḥ /
MBh, 12, 224, 4.1 pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam /
MBh, 12, 228, 33.2 naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ //
MBh, 12, 233, 6.2 pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ //
MBh, 12, 253, 43.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija //
MBh, 12, 256, 17.1 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam /
MBh, 12, 270, 23.3 taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata /
MBh, 12, 276, 31.2 dīpyate tveva lokeṣu śanair api subhāṣitam //
MBh, 12, 276, 32.1 mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bahu /
MBh, 12, 294, 44.1 samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ /
MBh, 12, 302, 14.2 cetanāvāṃstathā caikaḥ kṣetrajña iti bhāṣitaḥ //
MBh, 12, 306, 64.2 patiśca tapatāṃ śaśvad ādityastava bhāṣate //
MBh, 12, 308, 77.2 tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum //
MBh, 12, 315, 17.1 etanmano'nukūlaṃ me bhavān arhati bhāṣitum /
MBh, 12, 327, 51.2 aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ //
MBh, 12, 335, 33.1 ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama /
MBh, 12, 344, 5.3 bāḍham evaṃ kariṣyāmi yathā māṃ bhāṣate bhavān //
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 40.3 bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama //
MBh, 13, 5, 14.1 tato daśaśatākṣeṇa sādhu sādhviti bhāṣitam /
MBh, 13, 5, 19.1 tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam /
MBh, 13, 10, 4.2 upadeśe mahān doṣa upādhyāyasya bhāṣyate //
MBh, 13, 12, 22.1 atha sā tān sutān gṛhya pūrvaputrān abhāṣata /
MBh, 13, 14, 45.3 śirasā vandamānaṃ mām upamanyur abhāṣata //
MBh, 13, 18, 7.1 vālmīkiścāpi bhagavān yudhiṣṭhiram abhāṣata /
MBh, 13, 20, 49.1 saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā /
MBh, 13, 20, 51.1 svāgataṃ svāgatenāstu bhagavāṃstām abhāṣata /
MBh, 13, 20, 67.2 doṣāṃśca mandānmandāsu prajāpatir abhāṣata //
MBh, 13, 36, 8.1 yacca bhāṣanti te tuṣṭāstat tad gṛhṇāmi medhayā /
MBh, 13, 38, 10.2 strīdoṣāñ śāśvatān satyān bhāṣituṃ sampracakrame //
MBh, 13, 44, 33.1 dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam /
MBh, 13, 44, 44.1 prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ /
MBh, 13, 57, 6.3 parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata //
MBh, 13, 70, 3.2 tvaṃ mām upacarasveti nāciketam abhāṣata /
MBh, 13, 75, 4.2 māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata //
MBh, 13, 76, 23.1 atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata /
MBh, 13, 95, 72.2 anṛtaṃ bhāṣatu sadā sādhubhiśca virudhyatu /
MBh, 13, 96, 31.2 anṛtaṃ bhāṣatu sadā sadbhiścaiva virudhyatu /
MBh, 13, 110, 46.2 anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā //
MBh, 13, 126, 6.2 bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi //
MBh, 13, 129, 31.3 bhāṣito martyalokasya mārgaḥ śreyaskaro mahān //
MBh, 13, 132, 19.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 21.1 kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram /
MBh, 13, 132, 22.1 piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram /
MBh, 13, 137, 21.2 athainam antarikṣasthastato vāyur abhāṣata //
MBh, 14, 14, 10.1 tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam /
MBh, 14, 16, 42.2 paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam //
MBh, 14, 23, 12.1 vyānaśca tam udānaśca bhāṣamāṇam athocatuḥ /
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
MBh, 14, 89, 1.2 śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 34, 24.2 dhṛtarāṣṭraṃ mahīpālam āsyatām ityabhāṣata //
MBh, 15, 44, 5.2 muniḥ satyavatīputro dhṛtarāṣṭram abhāṣata //
MBh, 17, 1, 24.1 na cainam aśakat kaścinnivartasveti bhāṣitum /
Manusmṛti
ManuS, 4, 255.1 yo 'nyathā santam ātmānam anyathā satsu bhāṣate /
ManuS, 8, 95.2 yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
ManuS, 8, 164.2 bahiś ced bhāṣyate dharmān niyatād vyavahārikāt //
ManuS, 8, 361.2 niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati //
Pāśupatasūtra
PāśupSūtra, 3, 17.0 apitadbhāṣet //
Rāmāyaṇa
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 19, 1.1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam /
Rām, Bā, 32, 1.2 śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata //
Rām, Bā, 37, 9.1 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam /
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 66, 7.1 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata /
Rām, Bā, 66, 12.1 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam /
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 4, 38.2 harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata //
Rām, Ay, 10, 23.2 yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava //
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 18, 18.1 na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam /
Rām, Ay, 30, 10.1 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate /
Rām, Ay, 56, 7.1 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam /
Rām, Ay, 56, 11.2 putraśokārtayā tat tu mayā kimapi bhāṣitam //
Rām, Ay, 58, 5.1 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata /
Rām, Ay, 72, 18.2 kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ //
Rām, Ay, 73, 15.1 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
Rām, Ay, 79, 11.1 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam /
Rām, Ay, 94, 42.2 kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
Rām, Ay, 95, 12.2 upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum //
Rām, Ay, 99, 2.1 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
Rām, Ay, 111, 2.1 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā /
Rām, Ār, 6, 5.2 rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata //
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 34, 1.1 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ /
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 47, 2.1 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam /
Rām, Ār, 53, 33.2 nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ //
Rām, Ār, 67, 5.2 abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ //
Rām, Ki, 4, 21.2 babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam //
Rām, Ki, 4, 24.1 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate /
Rām, Ki, 5, 13.1 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam /
Rām, Ki, 8, 28.2 bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum //
Rām, Ki, 19, 17.2 ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī //
Rām, Ki, 35, 17.1 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati /
Rām, Ki, 52, 28.1 etac chrutvā kumāreṇa yuvarājena bhāṣitam /
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 58, 1.1 tatastad amṛtāsvādaṃ gṛdhrarājena bhāṣitam /
Rām, Su, 35, 2.1 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam /
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 6.2 ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ //
Rām, Su, 36, 22.1 āśīviṣa iva kruddhaḥ śvasan vākyam abhāṣathāḥ /
Rām, Su, 38, 12.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Su, 54, 2.2 bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata //
Rām, Su, 56, 21.1 samudramadhye sā devī vacanaṃ mām abhāṣata /
Rām, Su, 58, 1.1 tasya tadvacanaṃ śrutvā vālisūnur abhāṣata /
Rām, Su, 65, 24.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Yu, 11, 38.2 vākyaṃ vacanasampanno babhāṣe hetumattaram //
Rām, Yu, 25, 23.1 evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ /
Rām, Yu, 42, 8.2 mamanthū rākṣasān bhīmānnāmāni ca babhāṣire //
Rām, Yu, 47, 118.1 tacchrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam /
Rām, Yu, 48, 70.2 mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe //
Rām, Yu, 51, 1.2 kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca //
Rām, Yu, 51, 28.2 kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan //
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 62, 49.2 kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire //
Rām, Yu, 72, 4.2 yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ //
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 101, 20.2 snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum //
Rām, Yu, 107, 1.1 etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam /
Rām, Yu, 116, 1.2 babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam //
Rām, Yu, 116, 71.1 tām iṅgitajñaḥ samprekṣya babhāṣe janakātmajām /
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 5, 11.2 sukeśaputrān āmantrya varado 'smītyabhāṣata //
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 32, 20.1 ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau /
Rām, Utt, 32, 68.1 muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt /
Rām, Utt, 35, 42.2 indra indreti saṃtrāsānmuhur muhur abhāṣata //
Rām, Utt, 35, 57.2 kāraṇād iti tān uktvā prajāḥ punar abhāṣata //
Rām, Utt, 49, 9.1 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ /
Rām, Utt, 59, 14.1 tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam /
Rām, Utt, 60, 8.1 tasyaivaṃ bhāṣamāṇasya hasataśca muhur muhuḥ /
Rām, Utt, 67, 4.1 bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham /
Rām, Utt, 69, 1.1 śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram /
Rām, Utt, 79, 21.2 sarvā eva striyastāśca babhāṣe munipuṃgavaḥ //
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 86, 11.2 pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire //
Rām, Utt, 95, 11.2 kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata //
Rām, Utt, 96, 14.1 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ /
Rām, Utt, 100, 6.1 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata /
Saundarānanda
SaundĀ, 4, 3.2 dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā //
SaundĀ, 5, 7.2 adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe //
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 10, 15.2 śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe //
SaundĀ, 11, 22.2 babhāṣe vākyamānando madhurodarkamapriyam //
SaundĀ, 16, 68.1 ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe /
SaundĀ, 17, 51.2 tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā //
SaundĀ, 18, 49.2 idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ //
SaundĀ, 18, 49.2 idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ //
Saṅghabhedavastu
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Vaiśeṣikasūtra
VaiśSū, 7, 2, 16.0 guṇe ca bhāṣyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 40.2 apasvaraṃ bhāṣamāṇaṃ prāptaṃ maraṇam ātmanaḥ //
AHS, Nidānasthāna, 6, 18.2 svapne bhramatyutpatati pretaiśca saha bhāṣate //
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
Bodhicaryāvatāra
BoCA, 5, 76.2 svavarṇe bhāṣyamāṇe ca bhāvayet tadguṇajñatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.2 taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam //
BKŚS, 1, 19.2 abhisārikayā sārdhaṃ bhāṣamāṇasya kāminaḥ //
BKŚS, 1, 53.1 tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ /
BKŚS, 1, 74.2 viṣādagadgadagiraḥ pramṛjyāśru babhāṣire //
BKŚS, 2, 79.2 viṣādād dīnayā vācā mahīpālam abhāṣata //
BKŚS, 3, 28.2 smitāpagamitatrāsaṃ surohakam abhāṣata //
BKŚS, 3, 51.2 nāradaś caṇḍakopatvād uccair idam abhāṣata //
BKŚS, 4, 10.2 abhāṣata mahāgaurī prabhopahatabhāskarā //
BKŚS, 4, 48.1 tam ekadā sukhāsīnaṃ senāpatir abhāṣata /
BKŚS, 4, 69.2 vasantakaḥ parihasan praṇayitvād abhāṣata //
BKŚS, 4, 93.2 mastakastho bhayakaraḥ somadattam abhāṣata //
BKŚS, 4, 103.2 varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam //
BKŚS, 4, 122.1 iti kāle gate bhartā māṃ kadācid abhāṣata /
BKŚS, 5, 27.1 sā praviśya pratīhāryā saha nirgamya bhāṣate /
BKŚS, 5, 53.2 kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam //
BKŚS, 5, 114.2 ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata //
BKŚS, 5, 122.1 iti madvacanaṃ śrutvā teṣām ekena bhāṣitam /
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 144.1 ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata /
BKŚS, 5, 152.1 evaṃ yāti kvacit kāle bhagavān mām abhāṣata /
BKŚS, 5, 197.2 rumaṇvantam abhāṣanta saṃtrāsapraskhaladgiraḥ //
BKŚS, 5, 222.1 tasyām abhāṣamāṇāyām ekābhāṣata dārikā /
BKŚS, 5, 227.2 viśvilādīn samāhūya saviṣādam abhāṣata //
BKŚS, 5, 276.1 teṣu cānyatamaḥ śilpī tam āgantum abhāṣata /
BKŚS, 5, 280.1 sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ /
BKŚS, 5, 294.1 iti śrutvā mahāseno jāmātaram abhāṣata /
BKŚS, 5, 299.1 tataś citrīyamāṇaṃ sā tam abhāṣata pārthivam /
BKŚS, 6, 27.2 kupito bhartsayitvedam abhāṣata mahīpatim //
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 7, 1.2 yathāpradhānam ābhāṣya vinītavad abhāṣata //
BKŚS, 7, 2.2 apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ //
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 8, 29.1 atha pradoṣe senānīr āgatyāsmān abhāṣata /
BKŚS, 8, 52.1 tataḥ kurvan parīhāsaṃ mām abhāṣata gomukhaḥ /
BKŚS, 9, 8.2 aho nu mahad āścaryam āryaputrety abhāṣata //
BKŚS, 9, 13.1 so 'bravīt kena pulinam āścaryam iti bhāṣitam /
BKŚS, 9, 49.1 tato hariśikhenoktaṃ pūrvam astīti bhāṣase /
BKŚS, 9, 68.2 akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate //
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 9, 81.1 idaṃ śrutvāmitagatir idam asmān abhāṣata /
BKŚS, 9, 103.2 mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam //
BKŚS, 10, 8.2 śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam //
BKŚS, 10, 49.1 pustakadvayahastena tatra caikena bhāṣitam /
BKŚS, 10, 71.2 abhāṣata kṛtārtho 'haṃ nidrāṃ prāpsyāmi saṃprati //
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 157.2 vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata //
BKŚS, 10, 192.2 aham apy āci yāmīti punaḥ punar abhāṣata //
BKŚS, 10, 202.1 ekadā prastutakathāḥ sakhīr iyam abhāṣata /
BKŚS, 10, 206.1 abhi rājakulaṃ sthitvā baddhāñjalir abhāṣata /
BKŚS, 10, 236.2 padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ //
BKŚS, 11, 104.2 gatvā rājakulaṃ tasmād āgatyedam abhāṣata //
BKŚS, 12, 65.2 aryaputrāryaduhitā mayā dṛṣṭety abhāṣata //
BKŚS, 13, 26.1 unmatta kim asaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ /
BKŚS, 13, 38.2 yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyety abhāṣata //
BKŚS, 13, 50.2 lajjām apaharantīva tvaritedam abhāṣata //
BKŚS, 15, 42.2 prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata //
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 15, 93.1 idānīṃ nihato 'sīti sā bhrātaram abhāṣata /
BKŚS, 15, 94.1 atha vegavatī dhyātvā kulavidyām abhāṣata /
BKŚS, 16, 56.1 dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata /
BKŚS, 17, 154.2 kañcukī cetanāprāptān abhāṣata sabhāsadaḥ //
BKŚS, 17, 160.1 abhāṣata ca nirgacchaṃs teṣu nāgarakarṣabhaḥ /
BKŚS, 17, 171.2 ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate //
BKŚS, 17, 174.2 yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate //
BKŚS, 18, 8.2 apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān //
BKŚS, 18, 80.1 atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata /
BKŚS, 18, 98.2 pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata //
BKŚS, 18, 150.2 caṇḍālavāṭakādūraṃ dakṣiṇenety abhāṣata //
BKŚS, 18, 180.2 karuṇāgocarībhūtam abhāṣanta parasparam //
BKŚS, 18, 234.1 ekadā labdhaviśramaṃ mām abhāṣata mātulaḥ /
BKŚS, 18, 264.2 prasthitaś cintayitvā ca sā ca mām ity abhāṣata //
BKŚS, 18, 275.2 labdhabandhur ivāraṇye viśrabdhārabdha bhāṣitum //
BKŚS, 18, 298.1 athāsminn antare sā māṃ bhāṣamāṇam abhāṣata /
BKŚS, 18, 298.1 athāsminn antare sā māṃ bhāṣamāṇam abhāṣata /
BKŚS, 18, 322.2 bāṣpavaddṛṣṭikaṇṭhena bhāṣitaṃ praskhaladgirā //
BKŚS, 18, 372.1 tenāpi tac ciraṃ dṛṣṭvā na jānāmīti bhāṣite /
BKŚS, 18, 520.1 athāsau saṃmadāsrārdrakapolo mām abhāṣata /
BKŚS, 18, 539.2 pramodagadgadālāpaḥ pramṛṣṭākṣīm abhāṣata //
BKŚS, 18, 542.2 śrūyatām iti bhāṣitvā tayor vṛttam avartayat //
BKŚS, 18, 559.2 abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti //
BKŚS, 18, 679.1 abhāṣata ca hā tāta hā mamāmbā priyātmajā /
BKŚS, 18, 681.2 niḥsnehīkṛtacetaskāv abhāṣāvahi tām iti //
BKŚS, 19, 22.2 āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ //
BKŚS, 19, 96.1 tenāpi sumanomālā mātram ālabhya bhāṣitam /
BKŚS, 19, 114.1 tatra kāścid abhāṣanta kṛtārthā sukumārikā /
BKŚS, 19, 155.2 toṣagadgadavāg uccair abhāṣata sumaṅgalaḥ //
BKŚS, 20, 9.2 mām abhāṣata bhāratyā gambhīrabhayagarbhayā //
BKŚS, 20, 118.1 sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata /
BKŚS, 20, 216.2 asnigdhasmitayā hā hā kim etad iti bhāṣitam //
BKŚS, 20, 291.1 śayanīyagṛhasthaṃ ca mām abhāṣata gomukhaḥ /
BKŚS, 20, 330.2 paśyāmitagate bhartur ācāram iti bhāṣitam //
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
BKŚS, 20, 352.2 nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam //
BKŚS, 20, 373.1 nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ /
BKŚS, 20, 400.2 ākhur anyatamas teṣāṃ tam asādhum abhāṣata //
BKŚS, 20, 413.1 tatrāciragate devaṃ senāpatir abhāṣata /
BKŚS, 21, 6.1 atha stokāntarātītaṃ mām abhāṣata gomukhaḥ /
BKŚS, 21, 25.2 tataḥ kimapi niścitya nivṛtto mām abhāṣata //
BKŚS, 21, 38.1 paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ /
BKŚS, 21, 61.2 praśāntajanasaṃpāte pradoṣe tam abhāṣata //
BKŚS, 21, 80.1 atha bhinnatamāḥ smitvā dṛḍhodyamam abhāṣata /
BKŚS, 21, 97.1 sā tv abhāṣata saṃbhrāntā hale putri tamālike /
BKŚS, 21, 110.1 ekadā tām abhāṣanta vṛddhām āgatya bāndhavāḥ /
BKŚS, 21, 114.1 te tatas tam abhāṣanta bhautika brahmacāriṇā /
BKŚS, 21, 128.1 ekadā parihāsena syālakas tam abhāṣata /
BKŚS, 21, 136.1 tataḥ śaṅkeṣubhinnas tām abhāṣata dṛḍhodyamaḥ /
BKŚS, 21, 166.1 athaiko brāhmaṇas teṣu dṛḍhodyamam abhāṣata /
BKŚS, 22, 9.1 atha sāgaradattena buddhavarmeti bhāṣitaḥ /
BKŚS, 22, 48.1 ahaṃ sāgaradattena sakalatreṇa bhāṣitaḥ /
BKŚS, 22, 98.1 varas tu kṣaṇam avyūha syālam etad abhāṣata /
BKŚS, 22, 128.1 taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ /
BKŚS, 22, 157.1 sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata /
BKŚS, 22, 219.2 ālāpaiś ciram āsitvā yajñaguptam abhāṣata //
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 22, 308.2 sa dattvā yajñaguptāya sasmitas tām abhāṣata //
BKŚS, 23, 98.2 smitasaṃsūcitaprītir upākramata bhāṣitum //
BKŚS, 23, 100.2 na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam //
BKŚS, 24, 39.2 abhāṣata suhṛdvargaṃ goṣṭhī prastūyatām iti //
BKŚS, 24, 63.2 jitadurjayavādīva prītimān mām abhāṣata //
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 28, 2.1 tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ /
BKŚS, 28, 8.2 pragalbhāpi vinīteva vanditvā mām abhāṣata //
BKŚS, 28, 19.2 andhakāramukhenāhaṃ gomukhena iti bhāṣitaḥ //
BKŚS, 28, 22.2 āgatyedam abhāṣanta savrīḍāvinayā iva //
BKŚS, 28, 31.1 aryaputras tvayā tasmād aryaputreti bhāṣyatām /
BKŚS, 28, 61.2 tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam //
BKŚS, 28, 105.1 prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 68.1 vṛddhayāpyabhāṣi munivara kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti /
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 16.3 tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 3.1 so 'pi kararuhairaśrukaṇānapanayannabhāṣata saumya magadhādhināthāmātyasya padmodbhavasyātmasaṃbhavo ratnodbhavo nāmāham /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
Divyāvadāna
Divyāv, 1, 158.0 ahaṃ bhavantaḥ pratyakṣadarśī kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 180.0 kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 219.0 gāthāṃ ca bhāṣate //
Divyāv, 1, 261.0 gāthāṃ ca bhāṣate //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 2, 89.0 sa gāthāṃ bhāṣate //
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 2, 398.0 gāthāṃ ca bhāṣate //
Divyāv, 2, 503.0 tato gāthāṃ bhāṣate //
Divyāv, 2, 521.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 3, 8.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 4, 19.0 gāthādvayaṃ ca bhāṣante //
Divyāv, 4, 37.0 gāthādvayaṃ ca bhāṣate //
Divyāv, 4, 68.0 atha bhagavānasminnutpanne gāthāṃ bhāṣate //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 73.0 tato 'nveva gāthāṃ bhāṣate //
Divyāv, 5, 9.0 gāthāṃ ca bhāṣate //
Divyāv, 5, 21.0 tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Divyāv, 5, 31.0 gāthāṃ ca bhāṣate //
Divyāv, 5, 34.0 tato rājā abhiprasanno gāthāṃ bhāṣate //
Divyāv, 5, 35.2 taṃ bhāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca //
Divyāv, 6, 67.0 atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 88.0 evaṃ ca cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 8, 18.0 kathaṃ parikathayā teṣāṃ janapadānāṃ varṇaṃ bhāṣate evaṃ parikathayā //
Divyāv, 8, 19.0 kutomukho bhadantānanda bhagavān niṣīdati katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate magadhābhimukho bhavanto bhagavān niṣīdati māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate //
Divyāv, 8, 19.0 kutomukho bhadantānanda bhagavān niṣīdati katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate magadhābhimukho bhavanto bhagavān niṣīdati māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 9, 102.0 svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate //
Divyāv, 10, 72.1 so 'bhiprasanno gāthāṃ bhāṣate //
Divyāv, 11, 42.1 gāthādvayaṃ bhāṣante //
Divyāv, 11, 62.1 gāthāṃ ca bhāṣate //
Divyāv, 11, 109.1 athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 345.1 gāthādvayaṃ bhāṣante /
Divyāv, 12, 352.1 niṣadya bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 12, 372.1 atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 12, 384.1 paṇḍako dṛṣṭvā gāthāṃ bhāṣate /
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 12, 402.1 yaṃ khalu śrāvako nirmitamabhinirmimīte yadi śrāvako bhāṣate nirmito 'pi bhāṣate //
Divyāv, 12, 402.1 yaṃ khalu śrāvako nirmitamabhinirmimīte yadi śrāvako bhāṣate nirmito 'pi bhāṣate //
Divyāv, 12, 404.1 ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ //
Divyāv, 12, 404.1 ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ //
Divyāv, 13, 255.1 sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṃ bhāṣate /
Divyāv, 13, 283.1 sa gāthāṃ bhāṣate /
Divyāv, 13, 285.1 so 'pi gāthāṃ bhāṣate /
Divyāv, 13, 305.1 so 'rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 17, 44.1 atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 98.1 kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā no bhadanta //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 122.1 athānyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 492.1 sa prasādajāto gāthāṃ bhāṣate //
Divyāv, 18, 434.1 gāthāṃ ca bhāṣate //
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Divyāv, 19, 72.1 gāthādvayaṃ ca bhāṣante /
Divyāv, 19, 78.1 gāthāśca bhāṣate /
Divyāv, 19, 94.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 95.1 sa kṣatriyadārako gāthāṃ bhāṣate //
Divyāv, 19, 101.1 dṛṣṭvā ca punargāthāṃ bhāṣate //
Divyāv, 19, 112.1 dṛṣṭvā ca punargāthāṃ bhāṣate //
Divyāv, 19, 161.1 mā haiva tadbhagavato bhāṣitaṃ vitathaṃ syāt //
Divyāv, 19, 167.1 te gāthāṃ bhāṣante //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Divyāv, 20, 56.1 atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Harivaṃśa
HV, 3, 100.1 dattvā ca varam avyagro mārīcas tām abhāṣata /
HV, 8, 4.1 na khalv ayaṃ mṛto 'ṇḍastha iti snehād abhāṣata /
Harṣacarita
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Kirātārjunīya
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kumārasaṃbhava
KumSaṃ, 3, 11.2 saṃkalpitārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe //
KumSaṃ, 5, 63.2 kathaṃcid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata //
KumSaṃ, 5, 81.1 vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam /
Kāmasūtra
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 6, 3, 4.6 svapakṣaiḥ saṃjñayā bhāṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 178.1 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
KātySmṛ, 1, 182.1 asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
KātySmṛ, 1, 340.2 sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet //
KātySmṛ, 1, 375.1 sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate /
Kāvyālaṃkāra
KāvyAl, 1, 44.1 yadi cotkaṇṭhayā yattadunmatta iva bhāṣate /
Kūrmapurāṇa
KūPur, 1, 1, 17.2 tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam //
KūPur, 1, 1, 18.1 caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam /
KūPur, 1, 1, 54.2 saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata //
KūPur, 1, 2, 1.3 vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam //
KūPur, 1, 4, 2.2 bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam /
KūPur, 1, 9, 32.2 sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ //
KūPur, 1, 9, 37.2 praharṣamatulaṃ gatvā punarviṣṇumabhāṣata //
KūPur, 1, 9, 46.2 tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata //
KūPur, 1, 9, 82.1 tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata /
KūPur, 1, 10, 7.2 babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ //
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā mā rodīrityabhāṣata /
KūPur, 1, 11, 16.2 ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
KūPur, 1, 11, 218.2 bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm //
KūPur, 1, 15, 24.2 vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata //
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 24, 44.3 ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam //
KūPur, 1, 24, 79.2 babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥsvanaḥ //
KūPur, 1, 25, 51.2 mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ //
KūPur, 1, 25, 103.1 etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
KūPur, 2, 1, 5.2 sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame //
KūPur, 2, 1, 53.2 praśāntamānasāḥ sarve jñānamīśvarabhāṣitam //
KūPur, 2, 2, 40.1 etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
KūPur, 2, 11, 7.2 mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ //
KūPur, 2, 11, 108.1 mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām /
KūPur, 2, 11, 142.2 munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ //
KūPur, 2, 16, 86.1 parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
KūPur, 2, 18, 79.1 japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
KūPur, 2, 37, 58.2 dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata //
KūPur, 2, 38, 2.1 tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam /
KūPur, 2, 39, 36.2 ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam //
KūPur, 2, 41, 13.2 provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam //
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
KūPur, 2, 42, 18.1 tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
KūPur, 2, 44, 122.1 etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
Laṅkāvatārasūtra
LAS, 1, 11.2 sūtrametannigadyate bhagavānapi bhāṣatām //
LAS, 1, 44.52 nirmitanirmāṇabhāṣitamidaṃ bhagavandharmadvayam /
LAS, 1, 44.53 na maunaistathāgatairbhāṣitam /
LAS, 2, 56.2 bhāṣase jinaputrāṇāṃ vada kasmānmahāmune //
LAS, 2, 61.2 bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam //
LAS, 2, 101.26 punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye /
LAS, 2, 101.54 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 116.1 kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase /
LAS, 2, 116.2 bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate //
LAS, 2, 127.16 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 132.54 punaraparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante /
LAS, 2, 132.82 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 136.21 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 137.17 atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthāmabhāṣata /
LAS, 2, 138.25 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 139.3 bhāṣiṣye'haṃ te /
LAS, 2, 139.25 aśūnyaṃ ca bhikṣubhiriti bhāṣitaṃ mayā /
LAS, 2, 139.46 atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata /
LAS, 2, 142.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 148.3 bhāṣiṣye'haṃ te /
LAS, 2, 152.6 bhāṣiṣye'haṃ te /
Liṅgapurāṇa
LiPur, 1, 17, 19.2 bhāṣase vatsa vatseti sargasaṃhārakāraṇam //
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 20, 37.1 taddṛṣṭvā mahadāścaryaṃ brahmā viṣṇumabhāṣata /
LiPur, 1, 20, 42.1 bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ /
LiPur, 1, 20, 68.2 tasya tatkrodhajaṃ vākyaṃ śrutvā harirabhāṣata //
LiPur, 1, 62, 27.1 evamādīni vākyāni bhāṣamāṇāṃ mahātapāḥ /
LiPur, 1, 82, 44.2 candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ //
LiPur, 1, 82, 48.1 prāṇaḥ prāṇeśajīveśau mārutaḥ śivabhāṣitāḥ /
LiPur, 1, 84, 1.2 umāmaheśvaraṃ vakṣye vratamīśvarabhāṣitam /
LiPur, 2, 5, 12.1 anantetyeva sā nityaṃ bhāṣamāṇā pativratā /
LiPur, 2, 5, 140.1 trāhi trāhīti govindaṃ bhāṣamāṇau bhayārditau /
Matsyapurāṇa
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 47, 8.1 yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata /
MPur, 47, 97.1 gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata /
MPur, 47, 216.2 etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata //
MPur, 47, 225.1 avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam /
MPur, 47, 225.2 sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam /
MPur, 93, 7.1 tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam /
MPur, 93, 139.2 koṭihomena naśyanti yathāvacchivabhāṣitam //
MPur, 100, 7.3 so'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe //
MPur, 109, 7.2 ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā //
MPur, 122, 60.2 saptamaḥ parvatastatra kakudmānsa hi bhāṣate //
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 148, 31.2 babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ //
MPur, 150, 13.2 uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam //
MPur, 154, 21.1 rajanīcaranātho'pi kiṃ bhīta iva bhāṣase /
MPur, 154, 40.2 cāṭuyuktamatho karma hyamarā bahu bhāṣata //
MPur, 154, 146.3 svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate //
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
MPur, 157, 12.1 tasyāstadbhāṣitaṃ śrutvā provāca kamalāsanaḥ /
MPur, 158, 2.2 na sā nārīti daityo'sau vāyurme yāmabhāṣata //
MPur, 160, 4.1 kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ /
MPur, 160, 6.1 kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān /
MPur, 167, 36.2 babhāṣe meghatulyena svareṇa puruṣottamaḥ //
MPur, 167, 39.2 māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate //
MPur, 167, 41.3 tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ //
MPur, 174, 52.1 svastyastu devebhya iti bṛhaspatirabhāṣata /
Nāradasmṛti
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 2, 1, 178.1 tvaramāṇa ivābaddham apṛṣṭo bahu bhāṣate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 127.0 iha svaśāstroktaṃ bhāṣato'nṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 206.1 kruddhaḥ karoti pāpāni kruddhaḥ pāpāni bhāṣate /
PABh zu PāśupSūtra, 3, 17, 3.0 bhāṣed iti vākyavṛttimadhikurute //
PABh zu PāśupSūtra, 3, 17, 4.0 itpadam apārthakaṃ punaruktaṃ vyāhataṃ bhāṣitavyamiti //
PABh zu PāśupSūtra, 4, 3, 8.2 vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā /
Suśrutasaṃhitā
Su, Sū., 31, 16.2 pretair vā bhāṣate sārdhaṃ pretarūpaṃ tamādiśet //
Su, Sū., 34, 8.1 brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata /
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 2, 35.2 yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante /
Su, Śār., 3, 6.1 ṛtustu dvādaśarātraṃ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante //
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 2, 96.2 kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Ka., 1, 20.1 apārthaṃ bahu saṃkīrṇaṃ bhāṣate cāpi mūḍhavat /
Su, Ka., 8, 93.2 tasmāllūteti bhāṣyante saṃkhyayā tāśca ṣoḍaśa //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.28 yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate /
Viṣṇupurāṇa
ViPur, 1, 11, 12.2 sunītir aṅkam āropya maitreyaitad abhāṣata //
ViPur, 1, 15, 15.2 dināni katicid bhadre sthīyatām ity abhāṣata //
ViPur, 1, 15, 17.2 uktas tayeti sa muniḥ sthīyatām ity abhāṣata //
ViPur, 1, 15, 21.2 proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata //
ViPur, 1, 21, 39.1 mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 2, 13, 40.1 ukto 'pi bahuśaḥ kiṃcijjaḍavākyamabhāṣata /
ViPur, 2, 13, 100.1 evaṃ vyavasthite tattve mayāham iti bhāṣitum /
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
ViPur, 5, 27, 30.2 nagarī ca samastā sā sādhu sādhvityabhāṣata //
ViPur, 5, 28, 22.1 jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā /
ViPur, 6, 2, 16.2 prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam //
ViPur, 6, 2, 33.2 tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
Viṣṇusmṛti
ViSmṛ, 1, 48.1 evam uktā vasumatī devadevam abhāṣata /
ViSmṛ, 1, 62.2 evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata //
ViSmṛ, 99, 7.1 ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā /
ViSmṛ, 100, 1.1 dharmaśāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam /
Yājñavalkyasmṛti
YāSmṛ, 2, 14.1 pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite /
YāSmṛ, 3, 329.1 śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān /
YāSmṛ, 3, 335.1 śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam /
Acintyastava
Acintyastava, 1, 27.2 saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā //
Acintyastava, 1, 35.1 nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā /
Acintyastava, 1, 57.2 neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 18.1 vidurastadabhipretya dhṛtarāṣṭram abhāṣata /
BhāgPur, 2, 3, 14.1 etacchuśrūṣatāṃ vidvan sūta no 'rhasi bhāṣitum /
BhāgPur, 2, 7, 37.2 lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 3, 12, 5.1 tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ /
BhāgPur, 3, 13, 6.3 prāñjaliḥ praṇataś cedaṃ vedagarbham abhāṣata //
BhāgPur, 3, 18, 1.2 tad evam ākarṇya jaleśabhāṣitaṃ mahāmanās tad vigaṇayya durmadaḥ /
BhāgPur, 3, 18, 9.2 marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍamanyuḥ prahasaṃs taṃ babhāṣe //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 4, 7, 49.2 dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha //
BhāgPur, 4, 20, 1.3 yajñairyajñapatistuṣṭo yajñabhuk tamabhāṣata //
BhāgPur, 4, 27, 27.2 cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata //
BhāgPur, 8, 6, 18.2 hanta brahmannaho śambho he devā mama bhāṣitam /
BhāgPur, 11, 6, 41.2 praṇamya śirasā pādau prāñjalis tam abhāṣata //
Bhāratamañjarī
BhāMañj, 1, 93.2 kathitānvayanāmānaṃ kathitāstaṃ babhāṣire //
BhāMañj, 1, 256.2 tvadarthaṃ preṣayiṣyāmi vāhinīmityabhāṣata //
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 363.2 aspṛṣṭabhūmiḥ satsaṅgādanubhūtamabhāṣata //
BhāMañj, 1, 419.2 carantīṃ dyaurvasurdṛṣṭvā nijāṃ jāyāmabhāṣata //
BhāMañj, 1, 446.1 devavratastadākarṇya dāśarājamabhāṣata /
BhāMañj, 1, 477.1 tatsakāśādathāyātaṃ satyā munimabhāṣata /
BhāMañj, 1, 491.2 sa gatvā kupito dharmaṃ samāsīnamabhāṣata /
BhāMañj, 1, 539.1 etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata /
BhāMañj, 1, 617.2 bhārgavo dattasarvasvaḥ prāptaṃ droṇamabhāṣata //
BhāMañj, 1, 621.1 purāhirājatanayaḥ sa bālye tamabhāṣata /
BhāMañj, 1, 639.2 arjunastu tadākarṇya gatvā gurumabhāṣata /
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 724.2 yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata //
BhāMañj, 1, 787.1 tato 'rjunaḥ samabhyetya babhāṣe pavanātmajam /
BhāMañj, 1, 882.2 pañca te patayo bhadre bhaviṣyantītyabhāṣata //
BhāMañj, 1, 933.2 sā kanyā punarabhyetya labdhasaṃjñamabhāṣata //
BhāMañj, 1, 962.1 taṃ nṛpaḥ śaktināmānamapasarpetyabhāṣata /
BhāMañj, 1, 1038.2 dantāṃśucandrikādhautaṃ babhāṣe bhaginī punaḥ //
BhāMañj, 1, 1054.1 tasmin avasare śaurirbalabhadramabhāṣata /
BhāMañj, 1, 1056.1 iti svairaṃ madhuripau bhāṣamāṇe narādhipāḥ /
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 1, 1194.3 āgamyatāṃ nāgapuraṃ pāṇḍavānityabhāṣata //
BhāMañj, 1, 1233.1 tacchrutvā vipriyaṃ rājā sabāṣpastamabhāṣata /
BhāMañj, 1, 1239.2 kṛtāgnikāryaṃ taṃ tatra bhaja māmityabhāṣata //
BhāMañj, 5, 102.1 iti bruvāṇe gāṅgeye karṇaḥ kopādabhāṣata /
BhāMañj, 5, 127.1 saṃjayenetyabhihite dharmasūnurabhāṣata /
BhāMañj, 5, 130.1 ityukte dharmarājena babhāṣe kamalādhavaḥ /
BhāMañj, 5, 255.1 tato nṛpatinā pṛṣṭo gāvalganirabhāṣata /
BhāMañj, 5, 275.1 ityukto dharmarājena kaiṭabhārirabhāṣata /
BhāMañj, 5, 289.1 ityukte sahadevena kṛṣṇā kṛṣṇamabhāṣata /
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 5, 368.1 bhāratīṃ bhāratahitāmakṛṣṇāṃ kṛṣṇabhāṣitām /
BhāMañj, 5, 368.2 manasā pūjitāṃ sabhyaiḥ śrutvābhāṣata bhārgavaḥ //
BhāMañj, 5, 469.2 putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā //
BhāMañj, 5, 485.1 śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata /
BhāMañj, 5, 503.2 rādheyaḥ sūtaputro 'haṃ kiṃ karomītyabhāṣata //
BhāMañj, 5, 504.1 sā taṃ babhāṣe vātsalyāt kanīnastvaṃ suto mama /
BhāMañj, 5, 528.2 sahito 'bhyetya vinayāddevavratamabhāṣata //
BhāMañj, 5, 547.2 tadeva gatvā darpāndho duryodhanamabhāṣata //
BhāMañj, 5, 571.2 satataṃ pāpa kaṭukaṃ bhāṣamāṇo na lajjase //
BhāMañj, 5, 600.2 viṣaṇṇastatkathāṃ śrutvā babhāṣe hotravāhanaḥ //
BhāMañj, 5, 641.2 bhāvī pumānasau kanyā bhagavānityabhāṣata /
BhāMañj, 5, 648.2 yakṣaśca vīkṣya tāṃ śrutvā tadvṛttāntamabhāṣata //
BhāMañj, 5, 654.1 tato viditavṛttāntaḥ kuberastamabhāṣata /
BhāMañj, 5, 666.1 atrāntare dharmasuto babhāṣe śvetavāhanam /
BhāMañj, 5, 667.1 iti pṛṣṭo nṛpatinā babhāṣe śakranandanaḥ /
BhāMañj, 6, 7.2 viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata //
BhāMañj, 6, 49.2 pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata //
BhāMañj, 6, 108.1 acyutenetyabhihite śakrasūnurabhāṣata /
BhāMañj, 6, 109.1 iti pṛṣṭo hṛṣīkeśo babhāṣe śvetavāhanam /
BhāMañj, 6, 178.2 keśaveneti kathite babhāṣe śakranandanaḥ //
BhāMañj, 6, 254.2 vidrāvitāṃ samabhyetya pitāmahamabhāṣata //
BhāMañj, 6, 272.1 bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 6, 281.1 siddhasindhusuteneti bhāṣite natamaulinā /
BhāMañj, 6, 402.2 duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata //
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 451.2 śikhaṇḍī niḥśvasankopādāpageyamabhāṣata //
BhāMañj, 7, 36.2 lajjamāna ivācāryo duryodhanamabhāṣata //
BhāMañj, 7, 43.2 dṛṣṭvā pārthastadāhūto yudhiṣṭhiramabhāṣata //
BhāMañj, 7, 145.2 babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam //
BhāMañj, 7, 197.2 śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata //
BhāMañj, 7, 244.1 asmin avasare cārairvijñāyārjunabhāṣitam /
BhāMañj, 7, 305.1 atha droṇaṃ samabhyetya babhāṣe kauraveśvaraḥ /
BhāMañj, 7, 329.2 nijāśvānvyathitānvīkṣya babhāṣe kṛṣṇamarjunaḥ //
BhāMañj, 7, 383.1 śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ /
BhāMañj, 7, 397.1 taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvavartinam /
BhāMañj, 7, 429.1 tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ /
BhāMañj, 7, 450.2 ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ //
BhāMañj, 7, 694.2 abhyetya bhagavānvyāso dharmarājamabhāṣata //
BhāMañj, 7, 718.2 droṇaṃ vilokya kaṃsārirbabhāṣe pāṇḍunandanam //
BhāMañj, 7, 730.2 yudhiṣṭhirastadevoktvā svairaṃ hastītyabhāṣata //
BhāMañj, 7, 758.2 sātyakiḥ kopasaṃtapto dhṛṣṭadyumnamabhāṣata //
BhāMañj, 7, 760.2 aho nu paradoṣajño nirdoṣa iva bhāṣase //
BhāMañj, 7, 773.2 bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha //
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 8, 32.2 tadevābhyetya vinayānmadrarājamabhāṣata //
BhāMañj, 8, 47.2 svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata //
BhāMañj, 8, 51.2 maurvīmāsphālayankarṇo madrarājamabhāṣata //
BhāMañj, 8, 63.1 etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
BhāMañj, 8, 71.1 rādheyeneti saṃrambhādbhāṣito madrabhūpatiḥ /
BhāMañj, 8, 90.1 iti karṇena gadite madrarājo 'pyabhāṣata /
BhāMañj, 8, 133.1 iti pṛṣṭo nṛpatinā babhāṣe śvetavāhanaḥ /
BhāMañj, 10, 18.1 ityākarṇya pṛthāsūnurdhārtarāṣṭramabhāṣata /
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 11, 17.2 niḥśvasansāśrunayanaḥ punardrauṇirabhāṣata //
BhāMañj, 11, 89.1 iti śapto gurusutaḥ kopādvyāsamabhāṣata /
BhāMañj, 12, 20.2 babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā //
BhāMañj, 12, 43.2 tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase //
BhāMañj, 13, 56.2 iti śakrasutenokto dharmasūnurabhāṣata //
BhāMañj, 13, 81.1 draupadī dharmatanayaṃ babhāṣe valguvādinī /
BhāMañj, 13, 85.2 ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata //
BhāMañj, 13, 126.2 bhagavān kaiṭabhārātir dharmasūnum abhāṣata //
BhāMañj, 13, 301.2 pṛṣṭo babhāṣe lokānāṃ daṇḍadhāraṃ parāyaṇam //
BhāMañj, 13, 337.1 purā babhāṣe bhagavānnāradaṃ garuḍadhvajaḥ /
BhāMañj, 13, 386.1 na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate /
BhāMañj, 13, 418.1 gomāyuratha tacchrutvā babhāṣe vinayānataḥ /
BhāMañj, 13, 472.2 pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ //
BhāMañj, 13, 496.2 munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ /
BhāMañj, 13, 499.2 munistaṃ vṛṣabho nāma babhāṣe sa smitānanaḥ //
BhāMañj, 13, 548.2 uccaikapādanibhṛtaṃ tamabhāṣata mūṣikaḥ //
BhāMañj, 13, 587.2 suverarājaḥ śrutvaitadbhāradvājena bhāṣitam /
BhāMañj, 13, 648.1 bhāṣite jambukeneti gṛdhraḥ punaruvāca tān /
BhāMañj, 13, 721.1 śampāko nāmavānvipraḥ purā dhīmānabhāṣata /
BhāMañj, 13, 749.1 iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ /
BhāMañj, 13, 758.1 etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata /
BhāMañj, 13, 759.1 iti pṛṣṭo nṛpatinā babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 776.2 bhāradvājena muninā pṛṣṭo bhṛgurabhāṣata //
BhāMañj, 13, 790.1 etadākarṇya kaunteyaḥ pitāmahamabhāṣata /
BhāMañj, 13, 803.1 sa taṃ jāpakamabhyetya babhāṣe tejasāṃ nidhim /
BhāMañj, 13, 922.2 asito devalaḥ pūrvaṃ jaigīṣavyamabhāṣata //
BhāMañj, 13, 931.2 kālasya ca gatiṃ bhīṣmo babhāṣe viśvatattvavit //
BhāMañj, 13, 973.2 babhāṣe satyavānnāma vadhyānvīkṣyātipīḍitān //
BhāMañj, 13, 1003.1 bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata /
BhāMañj, 13, 1014.2 sa padaṃ brahmahatyāyāḥ svayaṃbhūrityabhāṣata //
BhāMañj, 13, 1015.1 jvarotpattiṃ punaḥ pṛṣṭo bhīṣmaḥ pārthamabhāṣata /
BhāMañj, 13, 1040.2 ariṣṭanemiḥ sagaraṃ yadbabhāṣe vimuktaye //
BhāMañj, 13, 1062.2 bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata //
BhāMañj, 13, 1070.2 pṛṣṭo babhāṣe sulabhā yadūce janakaṃ purā //
BhāMañj, 13, 1076.1 tadbhāvaspṛṣṭabhāvo 'tha babhāṣe dantakāntibhiḥ /
BhāMañj, 13, 1086.1 sā babhāṣe praviṣṭāpi chāyeva purataḥ sthitā /
BhāMañj, 13, 1192.2 nārāyaṇo darśanāya prārthitastamabhāṣata //
BhāMañj, 13, 1218.2 babhāṣe śokavivaśaścintayanbāndhavakṣayam //
BhāMañj, 13, 1235.2 svayamanigrahānmṛtyurabhyetya tamabhāṣata //
BhāMañj, 13, 1263.1 tato gṛhāntarādvipraḥ sudarśanamabhāṣata /
BhāMañj, 13, 1335.1 iti pṛṣṭo maghavatā babhāṣe strīvapurnṛpaḥ /
BhāMañj, 13, 1376.2 punaḥ pṛṣṭaḥ kṣitibhujā babhāṣe jāhnavīsutaḥ //
BhāMañj, 13, 1404.1 anyedyurapi sā rātrau tathaiva tamabhāṣata /
BhāMañj, 13, 1501.2 gavi jāto dvijavaro babhāṣe dhīmatāṃ varaḥ //
BhāMañj, 13, 1562.1 abhāṣata tato lakṣmīrbhavatībhiranādarāt /
BhāMañj, 13, 1583.2 pṛṣṭaḥ surasaritsūnurdhyātvā punarabhāṣata //
BhāMañj, 13, 1611.2 śrutvaitadūcurmunayastvayā bhāṣitamīpsitam //
BhāMañj, 13, 1633.2 kujātihetuṃ papraccha caṇḍālaṃ so 'pyabhāṣata //
BhāMañj, 13, 1702.2 iti pṛṣṭaḥ kṣitibhujā babhāṣe jāhnavīsutaḥ //
BhāMañj, 13, 1743.1 ityukte dharmaputreṇa babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 1779.2 babhāṣe bhagavangantumanujānīhi māmiti //
BhāMañj, 14, 78.1 śrutvaitadarjunaḥ kṛṣṇaṃ babhāṣe vismayākulaḥ /
BhāMañj, 14, 79.2 śiṣyeṇa pṛṣṭaḥ sarvajñaḥ purā gururabhāṣata //
BhāMañj, 14, 100.1 uttaṅkenetyabhihite babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 14, 133.1 tato jaladagambhīraghoṣaḥ śaurirabhāṣata /
BhāMañj, 14, 145.2 savyasācinamāsādya babhāṣe sāśrulocanā //
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //
BhāMañj, 15, 23.1 sa dharmarājamabhyetya babhāṣe jñānalocanaḥ /
BhāMañj, 15, 28.2 bhīmastu kopatāmrākṣo dhanaṃjayamabhāṣata //
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //
BhāMañj, 17, 33.2 bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ //
BhāMañj, 19, 37.2 muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata //
Devīkālottarāgama
DevīĀgama, 1, 76.1 śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān //
DevīĀgama, 1, 76.1 śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān //
Garuḍapurāṇa
GarPur, 1, 155, 1.2 vakṣye madātyayādeśca nidānaṃ munibhāṣitam /
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
Gītagovinda
GītGov, 2, 21.2 mṛdumadhurasmitabhāṣitayā śithilīkṛtajaghanadukūlam //
Hitopadeśa
Hitop, 2, 52.3 anāhūto viśed yas tu apṛṣṭo bahu bhāṣate /
Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 4, 9.2 śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 78.2 tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire //
KSS, 1, 4, 115.1 tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
KSS, 1, 4, 132.1 tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata /
KSS, 1, 6, 12.1 tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
KSS, 1, 6, 16.2 smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata //
KSS, 1, 6, 61.2 vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata //
KSS, 1, 6, 81.1 tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
KSS, 1, 6, 87.1 evamukte guṇāḍhyena kāṇabhūtirabhāṣata /
KSS, 1, 6, 115.2 tato vihasya sā rājñī punar evam abhāṣata //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 1, 7, 41.1 kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata /
KSS, 1, 8, 14.2 vidyāmadena sāsūyaṃ sa rājaivam abhāṣata //
KSS, 1, 8, 24.1 ākṣiptāstannimittaṃ ca sūpakārā babhāṣire /
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 2, 11.1 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
KSS, 2, 2, 61.2 tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata //
KSS, 2, 4, 83.2 tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata //
KSS, 2, 4, 120.2 mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata //
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 139.2 sā ca devasmitā svairaṃ svaceṭīrityabhāṣata //
KSS, 2, 5, 151.2 āgacchanmuṣito 'smīti sakhīnanyānabhāṣata //
KSS, 2, 6, 52.1 tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram /
KSS, 3, 1, 28.2 sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata //
KSS, 3, 2, 34.1 tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
KSS, 3, 2, 38.1 ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
KSS, 3, 2, 116.2 iti vāsavadattā ca babhāṣe baddhaniścayā //
KSS, 3, 3, 21.2 iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata //
KSS, 3, 3, 82.1 tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata /
KSS, 3, 3, 119.1 tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata /
KSS, 3, 3, 154.2 upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata //
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 4, 51.2 cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata //
KSS, 3, 4, 65.2 rājā puruṣakāraikabahumānādabhāṣata //
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 374.2 prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata //
KSS, 3, 6, 218.2 yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata //
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 1, 67.2 tacchrutvā punar apyevaṃ sā mātā tam abhāṣata //
KSS, 4, 2, 125.2 atrārohāryaputreti mām abhāṣata sundarī //
KSS, 4, 2, 210.2 sāntaḥkhedaḥ sa jīmūtavāhanastam abhāṣata //
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 4, 2, 235.2 tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata //
KSS, 4, 3, 21.1 evaṃ vijñāpitastena rājā svayam abhāṣata /
KSS, 5, 1, 28.1 tacchrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā /
KSS, 5, 1, 37.2 paropakārī sa punarevam etām abhāṣata //
KSS, 5, 1, 56.2 na punaḥ kaścid eko 'pi mayā dṛṣṭetyabhāṣata //
KSS, 5, 1, 151.1 tataḥ purohito 'pyevaṃ sa taṃ punarabhāṣata /
KSS, 5, 1, 154.2 sa prāptāvasaro lubdhaḥ purodhāstam abhāṣata //
KSS, 5, 1, 188.1 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 2, 22.1 tataḥ krameṇa jñātārthaḥ sa munistam abhāṣata /
KSS, 5, 2, 66.2 babhāṣe harṣabāṣpāmbughargharākṣarajarjaram //
KSS, 5, 2, 97.2 vīro vijayadattastaṃ sāvaṣṭambham abhāṣata //
KSS, 5, 2, 230.2 rājā māheśvaro bhaktirasāveśād abhāṣata //
KSS, 5, 2, 273.1 tato vijayadattastaṃ babhāṣe tāta cāpalāt /
KSS, 5, 3, 2.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata /
KSS, 5, 3, 30.1 ekaśca vṛddhavihagasteṣāṃ madhyād abhāṣata /
KSS, 5, 3, 52.2 candraprabhā taṃ vijane śaktidevam abhāṣata //
KSS, 5, 3, 128.1 evaṃ mayoktastāto māṃ sopālambham abhāṣata /
KSS, 5, 3, 131.2 viśramya sa triyāmāṃ tām anyedyustam abhāṣata //
KSS, 5, 3, 140.1 tacchrutvā dāśaputrāste kruddhā bhṛtyān babhāṣire /
KSS, 5, 3, 153.1 babhāṣe cainam abhyetya nivedyātmānam utsukā /
KSS, 5, 3, 172.2 eko 'bhyupetya tadbhrātā śaktidevam abhāṣata //
KSS, 5, 3, 222.2 tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata //
KSS, 5, 3, 240.1 tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata /
KSS, 5, 3, 256.2 sā bindurekhā bhūyastaṃ babhāṣe mṛdubhāṣiṇī //
KSS, 6, 1, 17.2 pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata //
KSS, 6, 1, 35.1 rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
KSS, 6, 1, 36.1 tacchrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
KSS, 6, 1, 205.2 rājā vikramasiṃhastau viprau dvāvapyabhāṣata //
Kālikāpurāṇa
KālPur, 52, 8.3 tasmāt sadyaḥ samuddhṛtya yanmahādevabhāṣitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 68.1 he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase /
Mahācīnatantra
Mahācīnatantra, 7, 19.1 tuṣṭāva vividhaiḥ stotrair bhaktigadgadabhāṣitaiḥ /
Mātṛkābhedatantra
MBhT, 5, 35.2 tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam //
Narmamālā
KṣNarm, 1, 11.1 tuṣṭastametya varadaḥ kaliḥ sākṣādabhāṣata /
KṣNarm, 1, 133.2 śrīcarmakāraguruṇā rugṇanāthena bhāṣitam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Rasaprakāśasudhākara
RPSudh, 1, 137.2 idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam //
RPSudh, 5, 90.0 dehalohakaraṃ samyak devīśāstreṇa bhāṣitam //
RPSudh, 9, 11.1 tāstu lakṣaṇasaṃyuktāḥ somadevena bhāṣitāḥ /
RPSudh, 11, 68.2 dṛṣṭapratyayayogo'yaṃ nāthasundarabhāṣitaḥ //
Rasaratnasamuccaya
RRS, 8, 1.2 paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //
RRS, 15, 57.3 bolenārdhakaṭīśūle bhāṣitaṃ nāgabodhinā //
Rasaratnākara
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 3, 27.1 jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam /
RRĀ, Ras.kh., 3, 120.2 jāyante nātra saṃdehaḥ satyamīśvarabhāṣitam //
RRĀ, Ras.kh., 8, 72.1 kṣepāttāramavāpnoti satyamīśvarabhāṣitam /
RRĀ, V.kh., 4, 162.2 tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //
RRĀ, V.kh., 7, 64.1 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /
RRĀ, V.kh., 8, 44.2 śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 9, 41.0 jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 64.3 svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 9, 130.2 jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 12, 70.0 koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //
RRĀ, V.kh., 14, 28.2 atha śuddhasya sattvasya jārayetpūrvabhāṣitam /
RRĀ, V.kh., 18, 123.2 tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 18, 142.3 śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam //
Rasendracūḍāmaṇi
RCūM, 4, 1.2 paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 26.0 yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati //
Rasārṇava
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
Skandapurāṇa
SkPur, 5, 35.1 tamevaṃvādinaṃ devo brahmā vedamabhāṣata /
SkPur, 7, 3.1 tasya tuṣṭastadā devo varado 'smītyabhāṣata /
SkPur, 11, 20.1 tamāgatya tadā brahmā varado 'smītyabhāṣata /
SkPur, 13, 109.2 parasparaṃ hi mālatyo bhāṣantya iva rejire //
SkPur, 16, 4.2 tasya tuṣṭo mahādevo varado 'smītyabhāṣata //
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 21, 7.2 abhyājagāma taṃ caiva varado 'smītyabhāṣata //
Tantrasāra
TantraS, 1, 10.0 śāstraṃ ca parameśvarabhāṣitam eva pramāṇam //
Tantrāloka
TĀ, 1, 26.2 jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam //
TĀ, 4, 248.1 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ /
TĀ, 5, 128.2 taccetthaṃ triśiraḥśāstre parameśena bhāṣitam //
TĀ, 5, 155.1 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 16, 181.2 kāryetyājñā maheśasya śrīmadgahvarabhāṣitā //
TĀ, 16, 252.1 śrīsāraśāstre tadidaṃ parameśena bhāṣitam /
Ānandakanda
ĀK, 1, 4, 96.2 gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 13.0 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
Śukasaptati
Śusa, 1, 9.2 sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ //
Śusa, 5, 2.13 uttaramapyāha śukaḥ sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe tāta kathamudvignacitta iva lakṣyase /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 14, 1.3 yadyāyāte patau vetsi dhanaśrīriva bhāṣitum //
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 26, 1.3 yāhi devi na te doṣo yadi jānāsi bhāṣitum /
Śusa, 28, 1.3 kṛśodari vrajādya tvaṃ yadi jānāsi bhāṣitum /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 7.0 tān svarṇādīn atra svarṇaṃ prasiddham tāraṃ raupyam āraṃ pītalohaṃ tacca tāmraghoṣabhedābhyāṃ saṃjātamityeke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 4.0 ṭaṅkaṇaṃ saubhāgyakṣāram etasyāpi śodhanaṃ vihitaṃ tadbharjitameke bhāṣante //
Bhāvaprakāśa
BhPr, 6, 8, 191.2 yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //
BhPr, 7, 3, 250.2 yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //
Dhanurveda
DhanV, 1, 219.2 akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate //
Gheraṇḍasaṃhitā
GherS, 5, 38.2 gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
GherS, 6, 7.2 tatreṣṭadevatāṃ dhyāyed yad dhyānaṃ gurubhāṣitam //
GherS, 6, 10.1 śubhravarṇaṃ mahātejo dvādaśair bījabhāṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 24.2 tatas tuṣṭo mahādevo varaṃ brūhīty abhāṣata //
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
Haribhaktivilāsa
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 79.2 māsārdhaṃ jīvitaṃ tasya nāḍīvijñātṛbhāṣitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 32.2 akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //
ParDhSmṛti, 6, 62.2 brāhmaṇā yāni bhāṣante manyante tāni devatāḥ //
Rasataraṅgiṇī
RTar, 3, 40.2 puṭanamiha bhaved yacchāṇapūrṇe 'rdhe bhāge gajapuṭam iha tantre bhāṣitaṃ tad rasajñaiḥ //
Rasārṇavakalpa
RAK, 1, 480.2 na kramecca kvaciddevi rasa īśvarabhāṣitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 128.1 yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena //
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 9.1 alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu /
SDhPS, 2, 14.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 43.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 56.1 kimanenārthena bhāṣitena /
SDhPS, 2, 57.2 bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham //
SDhPS, 2, 57.2 bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham //
SDhPS, 2, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 2, 66.2 bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham //
SDhPS, 2, 66.2 bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham //
SDhPS, 2, 69.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 75.1 bhāṣiṣye 'haṃ te //
SDhPS, 2, 76.1 samanantarabhāṣitā ceyaṃ bhagavatā vāk /
SDhPS, 2, 81.1 tena hi śāriputra bhāṣiṣye etamartham //
SDhPS, 2, 123.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 81.1 mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma /
SDhPS, 3, 83.1 te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta //
SDhPS, 3, 93.1 tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ //
SDhPS, 3, 97.2 upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 209.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 4, 52.1 nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta //
SDhPS, 4, 146.1 atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 4.1 ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 5, 41.2 durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti //
SDhPS, 5, 42.1 atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata //
SDhPS, 5, 99.1 upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 5, 128.1 na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya //
SDhPS, 5, 166.1 tena śrāvakayānīyaḥ evaṃ jānāty evaṃ ca vācaṃ bhāṣate /
SDhPS, 5, 174.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 5, 201.2 tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase //
SDhPS, 6, 1.1 atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 13.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 24.1 tasyāṃ ca velāyāṃ pṛthak pṛthaṅmanaḥsaṃgītyā imā gāthā abhāṣanta //
SDhPS, 6, 45.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 85.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 15.0 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 55.1 tasyāṃ ca velāyāmimā gāthā abhāṣanta //
SDhPS, 7, 208.1 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ //
SDhPS, 7, 210.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 7, 284.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 75.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 117.1 atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyāmimā gāthā abhāṣanta //
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 9, 18.1 tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti //
SDhPS, 9, 19.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 31.1 atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 39.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 29.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 10, 46.1 bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitā bhāṣāmi bhāṣiṣye ca //
SDhPS, 10, 46.1 bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitā bhāṣāmi bhāṣiṣye ca //
SDhPS, 10, 46.1 bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitā bhāṣāmi bhāṣiṣye ca //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 88.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 7.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 11, 20.1 taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 85.1 evaṃ ca vācamabhāṣata /
SDhPS, 11, 86.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 100.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 160.1 atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata //
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //
SDhPS, 11, 212.2 samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān na cānyat //
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
SDhPS, 11, 224.2 tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 12, 1.1 atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām /
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 12, 24.1 atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ /
SDhPS, 13, 10.1 anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 10.1 anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 13.1 anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 13.1 anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 27.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 54.1 sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 60.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 123.1 na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 131.1 atha khalu bhagavānetam evārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 14, 25.2 mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ //
SDhPS, 14, 33.1 atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta //
SDhPS, 14, 78.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 83.1 atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma /
SDhPS, 14, 91.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 15, 4.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 4.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 6.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 6.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 8.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 8.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 28.1 avatāraṇārthamete dharmaparyāyā bhāṣitāḥ //
SDhPS, 15, 29.1 sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ /
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 71.1 te caivaṃ vācaṃ bhāṣeran tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
SDhPS, 16, 26.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 44.1 bhāṣiṣye 'haṃ yāvat puṇyaṃ prasavantīti //
SDhPS, 16, 48.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 89.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 17, 2.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 17, 9.1 bhāṣiṣye 'haṃ te //
SDhPS, 17, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 5.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //
SDhPS, 18, 120.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 136.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 146.1 yaṃ ca dharmaṃ bhāṣiṣyati so 'sya smṛto na sa saṃpramoṣaṃ yāsyati //
SDhPS, 18, 152.1 sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati //
SDhPS, 18, 153.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 26, 127.2 evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 38, 16.1 etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 38, 60.2 mudā paramayā yuktaḥ kṛtāñjalir abhāṣata //
SkPur (Rkh), Revākhaṇḍa, 67, 9.2 bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate /
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 74, 6.1 tīrthānāṃ paramaṃ tīrthaṃ svayaṃ rudreṇa bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 83, 53.2 kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā /
SkPur (Rkh), Revākhaṇḍa, 103, 207.2 vimuktapāpā jāyante satyaṃ śaṅkarabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 106, 7.2 tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 111, 44.3 sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 142, 51.1 babhāṣe devadeveśo rukmiṇaṃ bhīṣmakātmajam /
SkPur (Rkh), Revākhaṇḍa, 155, 50.1 etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 156, 36.2 tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 168, 5.2 smitaṃ kṛtvā babhāṣe tāṃ kathāṃ pāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 172, 52.1 śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 180, 45.2 vedavākye purāṇārthe smṛtyarthe dvijabhāṣite //
SkPur (Rkh), Revākhaṇḍa, 180, 78.2 akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate //
SkPur (Rkh), Revākhaṇḍa, 181, 56.1 etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 182, 58.1 etacchrutvā bhṛguśreṣṭho devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.2 svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 231, 31.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 231, 43.1 tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 3.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /
Sātvatatantra
SātT, 4, 6.2 babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi //
Uḍḍāmareśvaratantra
UḍḍT, 1, 39.2 dhūpaṃ nirbhedakaṃ nāma svayaṃ rudreṇa bhāṣitam //
UḍḍT, 1, 49.2 saptāhena bhaven māro yathā rudreṇa bhāṣitam //
UḍḍT, 1, 65.2 asidhārāṅgadā nāma svayaṃ rudreṇa bhāṣitā //
UḍḍT, 2, 41.1 etasya śamanaṃ kuryād yathā rudreṇa bhāṣitam /
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /