Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 93.1 ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
KūPur, 1, 4, 64.2 anekabhedabhinnastu krīḍate parameśvaraḥ //
KūPur, 1, 9, 40.2 ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau //
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 11, 4.2 bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ //
KūPur, 1, 11, 6.2 bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ //
KūPur, 1, 11, 143.1 kṣobhikā bandhikā bhedyā bhedābhedavivarjitā /
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 16, 33.1 yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
KūPur, 1, 16, 55.2 bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ //
KūPur, 1, 25, 98.1 tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
KūPur, 1, 27, 51.1 ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ /
KūPur, 1, 44, 31.2 prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ //
KūPur, 1, 49, 47.2 bibheda vāsudevo 'sau pradyumno hariravyayaḥ //
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 1, 50, 19.2 atharvāṇamatho vedaṃ bibheda navakena tu //
KūPur, 2, 2, 22.2 ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ //
KūPur, 2, 3, 5.1 abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhruvam avyayam /
KūPur, 2, 9, 8.1 yābhistallakṣyate bhinnam abhinnaṃ tu svabhāvataḥ /
KūPur, 2, 16, 81.1 na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi vā //
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 23, 65.1 ye caikajātā bahavo bhinnayonaya eva ca /
KūPur, 2, 23, 65.2 bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam //
KūPur, 2, 41, 22.2 cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ //