Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Aitareyabrāhmaṇa
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 11.0 ghnanto vā etābhir devāḥ puro bhindanta āyan yad upasadaḥ //
AB, 6, 7, 4.0 made somasya rocanā indro yad abhinad valamiti //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 5, 1.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 4, 4.1 pra te bhinadmi mehanaṃ vartraṃ veśantyā iva /
AVP, 1, 68, 1.1 yathā naḍaṃ kaśipune striyo bhindanty aśmanā /
AVP, 1, 68, 1.2 evā bhinadmi te muṣkau tasmai tvām avase huve //
AVP, 1, 68, 3.2 ubhābhyām asya grāvabhyām indro bhinattv āṇḍyau //
AVP, 1, 68, 5.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVP, 1, 72, 1.2 teṣāṃ vare yaḥ prathamo jigāya tasyāhaṃ lokam anūd bhideyam //
AVP, 1, 87, 1.2 bhindhi śiraḥ kṛmer jāyānyasya śarīraṃ bhindhy uta bhindhy asthi //
AVP, 1, 87, 1.2 bhindhi śiraḥ kṛmer jāyānyasya śarīraṃ bhindhy uta bhindhy asthi //
AVP, 1, 87, 1.2 bhindhi śiraḥ kṛmer jāyānyasya śarīraṃ bhindhy uta bhindhy asthi //
AVP, 4, 14, 2.1 asthi bhittvā yadi majjñaḥ papātha yadi vāsi rataḥ puruṣantikāme /
AVP, 4, 17, 5.1 iyattakaḥ kuṣumbhakas takaṃ bhinadmi śamyayā /
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
AVP, 5, 9, 5.1 vi te nu manthāḥ śaśrire bibhide te gadohanī /
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
AVP, 5, 12, 7.2 evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi //
AVP, 5, 25, 5.2 pratyag vi bhinddhi taṃ tvaṃ yo asmāṁ abhidāsati //
AVP, 12, 7, 9.2 bhinattu muṣkāv api yātu śepaḥ //
AVP, 12, 8, 3.2 tābhir gandharvāṁ abhedyāṁ avakādān vy ṛṣatu //
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
AVP, 12, 12, 8.1 nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ /
AVP, 12, 18, 9.2 tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ //
AVP, 12, 21, 3.2 hṛdaḥ sapatnānāṃ bhinddhīndra iva virujan valam //
AVP, 12, 21, 4.1 bhinddhi darbha sapatnānāṃ hṛdayaṃ dviṣatāṃ maṇe /
AVP, 12, 21, 5.1 bhinddhi darbha sapatnān me bhinddhi me pṛtanāyataḥ /
AVP, 12, 21, 5.1 bhinddhi darbha sapatnān me bhinddhi me pṛtanāyataḥ /
AVP, 12, 21, 5.2 bhinddhi me sarvān durhārdo bhinddhi me dviṣato maṇe //
AVP, 12, 21, 5.2 bhinddhi me sarvān durhārdo bhinddhi me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 7.1 pra te bhinadmi mehanaṃ vartraṃ veśantyā iva /
AVŚ, 1, 11, 5.1 vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike /
AVŚ, 2, 5, 3.2 bibheda valaṃ bhṛgur na sasahe śatrūn made somasya //
AVŚ, 2, 5, 5.2 ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām //
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
AVŚ, 4, 19, 5.2 pratyag vi bhinddhi tvaṃ taṃ yo asmāṁ abhidāsati //
AVŚ, 4, 37, 7.2 bhinadmi muṣkāv api yāmi śepaḥ //
AVŚ, 5, 18, 9.2 anuhāya tapasā manyunā cota dūrād ava bhindanty enam //
AVŚ, 5, 19, 8.1 tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam /
AVŚ, 5, 23, 13.2 bhinadmy aśmanā śiro dahāmy agninā mukham //
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 6, 138, 2.2 athāsyendro grāvabhyām ubhe bhinattv āṇḍyau //
AVŚ, 6, 138, 4.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVŚ, 6, 138, 5.1 yathā naḍam kaśipune striyo bhindanty aśmanā /
AVŚ, 6, 138, 5.2 evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ //
AVŚ, 7, 18, 1.1 pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ /
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 8, 4, 21.2 abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ //
AVŚ, 9, 2, 2.2 tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam //
AVŚ, 9, 5, 23.1 nāsyāsthīni bhindyān na majjño nir dhayet /
AVŚ, 10, 4, 5.2 paidvo ratharvyāḥ śiraḥ saṃ bibheda pṛdākvāḥ //
AVŚ, 10, 6, 20.2 tair medino aṅgiraso dasyūnāṃ bibhiduḥ puras tena tvam dviṣato jahi //
AVŚ, 18, 3, 21.2 śucīd ayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīr apa vran //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 25, 3.2 unnata ud valasyābhinas tvacam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
Chāndogyopaniṣad
ChU, 6, 12, 1.3 bhinddhīti /
ChU, 6, 12, 1.4 bhinnaṃ bhagava iti /
ChU, 6, 12, 1.7 āsām aṅgaikāṃ bhinddhīti /
ChU, 6, 12, 1.8 bhinnā bhagava iti /
Gobhilagṛhyasūtra
GobhGS, 3, 3, 31.0 vaṃśamadhyamayor maṇike vā bhinne vyāhṛtibhir juhuyāt //
Gopathabrāhmaṇa
GB, 2, 2, 5, 5.0 chidro hi yajño bhinna ivodadhir visravati //
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 5, 13.1 chinnabhinno 'padhvasto viśruto bahudhā makhaḥ /
GB, 2, 5, 13, 8.0 made somasya rocanendro yad abhinad valam iti //
Jaiminīyabrāhmaṇa
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
Kauśikasūtra
KauśS, 4, 1, 16.0 vartiṃ bibhetti //
KauśS, 4, 5, 24.0 ekaviṃśatim uśīrāṇi bhinadmīti mantroktam //
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 11, 7, 15.0 prasavyaṃ pariṣicya kumbhān bhindanti //
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
KauśS, 13, 44, 2.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 3.0 iṣṭisomapaśavo bhinnatantrāḥ kālabhedāt //
KātyŚS, 20, 2, 6.0 dvādaśakapālān nirvapati bhinnatantrāñchatamānadakṣiṇān madhyamasya rājataḥ savitre prasavitre savitra āsavitre savitre satyaprasavāyeti //
Kāṭhakasaṃhitā
KS, 13, 4, 15.0 taṃ śvaitreyas samayābhinat //
KS, 13, 10, 9.0 vi te bhinadmi takarim iti //
KS, 15, 1, 8.0 vāso bhinnāntaṃ dakṣiṇā //
KS, 19, 6, 41.0 yad vā eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 25.0 yad vā eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 28.0 yadi bhidyeta taiḥ kapālais saṃsṛjyānyāṃ kuryāt //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 21, 7, 16.0 taṃ bhidyamānam anv ārtim ārchati //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 7.1 unnambhaya pṛthivīṃ bhinddhy ado divyaṃ nabhaḥ /
MS, 1, 4, 13, 19.0 atha yasya kapālaṃ bhidyeta tat saṃdadhyāt //
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 2.1 devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 6, 1, 7.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
MS, 2, 7, 6, 42.0 eṣā mā bhedi //
MS, 2, 7, 7, 2.2 mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 9, 6.3 vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //
MS, 2, 7, 9, 8.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
MS, 2, 12, 3, 4.1 samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
MS, 3, 1, 8, 41.0 eṣā mā bhedīti //
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
MS, 3, 11, 4, 2.2 sa bibheda balaṃ madyaṃ namucā āsure sacā //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 8.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
Mānavagṛhyasūtra
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 18, 2.16 abhinnāṇḍā vṛddhagarbhā ariṣṭā jīvasūkarī /
Pañcaviṃśabrāhmaṇa
PB, 9, 10, 1.0 yadi mahāvīro bhidyeta taṃ bhinnam abhimṛśed ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ //
PB, 9, 10, 1.0 yadi mahāvīro bhidyeta taṃ bhinnam abhimṛśed ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 2.10 tad vastim abhinat //
Taittirīyasaṃhitā
TS, 2, 1, 5, 7.12 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 7, 7.13 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 8, 3.2 vaibhīdaka idhmo bhinatty evainam /
TS, 5, 1, 9, 27.1 sā yad bhidyetārtim ārchet yajamāno hanyetāsya yajñaḥ //
TS, 5, 1, 9, 32.1 yadi bhidyeta tair eva kapālaiḥ saṃsṛjet //
TS, 6, 2, 3, 13.0 sa tisraḥ puro bhittvaibhyo lokebhyo 'surān prāṇudata //
TS, 6, 2, 4, 20.0 sa darbhapuñjīlam udvṛhya saptagirīn bhittvā tam ahan //
Vaitānasūtra
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 4, 3, 19.1 bhinddhi viśvā apa dviṣa ity anurūpam /
Vasiṣṭhadharmasūtra
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi //
VSM, 11, 68.1 mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
VSM, 12, 27.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 44.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti ca //
VārŚS, 2, 1, 2, 20.1 purastād vācoyamasyāhavanīya ukhāṃ pravṛṇakti mā su bhitthā iti //
VārŚS, 2, 1, 6, 3.0 varjayet kṛṣṇāṃ bhinnām alakṣmīm iti //
VārŚS, 3, 3, 1, 8.0 vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 13, 8.1 abhinnā bhavanti //
ĀpŚS, 18, 8, 19.1 kṛṣṇaṃ vāso bhinnāntam ity eke //
ĀpŚS, 19, 27, 3.1 yadi bhidyeta varṣiṣyatīti vidyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 8.1 hatvā bhittvā ca śīrṣāṇi rudatīṃ rudadbhyo haret sa rākṣasaḥ //
ĀśvGS, 3, 10, 11.2 mā jñātāraṃ mā pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti //
ĀśvGS, 4, 3, 7.0 bhittvā caikam //
ĀśvGS, 4, 3, 9.0 bhittvā caikam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 6, 2, 5.1 mā su bhitthā mā su riṣa iti /
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 8.1 yady eṣokhā bhidyeta /
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 9.0 niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bhinnakālasya //
ŚāṅkhGS, 5, 8, 3.0 yadi praṇītācarur ājyasthāly anyad api mṛnmayaṃ bhinnaṃ sravet //
ŚāṅkhGS, 5, 8, 4.0 sarvaprāyaścittāhutī hutvā ya ṛte cid iti tṛcena bhinnam anumantrayate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 6.1 mā bhetthā mā vyathiṣṭhāḥ śataṃ śarada āyuṣaḥ /
Ṛgveda
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 1, 32, 8.1 nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ /
ṚV, 1, 33, 12.1 ny āvidhyad ilībiśasya dṛḍhā vi śṛṅgiṇam abhinacchuṣṇam indraḥ /
ṚV, 1, 33, 13.1 abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet /
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 52, 10.2 vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ //
ṚV, 1, 53, 8.2 tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā //
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 62, 3.2 bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ //
ṚV, 1, 85, 10.1 ūrdhvaṃ nunudre 'vataṃ ta ojasā dādṛhāṇaṃ cid bibhidur vi parvatam /
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 104, 8.2 āṇḍā mā no maghavañchakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 104, 8.2 āṇḍā mā no maghavañchakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 174, 8.2 bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ //
ṚV, 1, 191, 15.1 iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā /
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 15, 8.1 bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat /
ṚV, 2, 24, 3.2 ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ //
ṚV, 3, 34, 10.2 bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām //
ṚV, 4, 2, 16.2 śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran //
ṚV, 4, 3, 11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ /
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 17, 3.1 bhinad giriṃ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ /
ṚV, 4, 58, 7.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ //
ṚV, 5, 52, 9.2 uta pavyā rathānām adrim bhindanty ojasā //
ṚV, 5, 86, 1.2 dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ //
ṚV, 6, 27, 6.2 vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan //
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 6, 6.2 śiro bibheda vṛṣṇinā //
ṚV, 8, 14, 7.2 indro yad abhinad valam //
ṚV, 8, 32, 25.1 ya udnaḥ phaligam bhinan nyak sindhūṃr avāsṛjat /
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 44, 11.2 bhinddhi dveṣaḥ sahaskṛta //
ṚV, 8, 45, 40.1 bhinddhi viśvā apa dviṣaḥ paribādho jahī mṛdhaḥ /
ṚV, 8, 60, 16.2 bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṁ ati //
ṚV, 8, 69, 14.2 bhinat kanīna odanam pacyamānam paro girā //
ṚV, 8, 76, 2.1 ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ /
ṚV, 8, 93, 2.1 nava yo navatim puro bibheda bāhvojasā /
ṚV, 9, 53, 1.1 ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ /
ṚV, 10, 28, 9.1 śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt /
ṚV, 10, 45, 6.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
ṚV, 10, 45, 10.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
ṚV, 10, 67, 12.1 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya /
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 68, 6.1 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ /
ṚV, 10, 68, 7.2 āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat //
ṚV, 10, 68, 11.2 rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ //
ṚV, 10, 69, 11.2 samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit //
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 99, 7.2 sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye //
Ṛgvedakhilāni
ṚVKh, 2, 1, 6.2 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā //
ṚVKh, 4, 5, 20.2 tasya tvam bhinddhy adhiṣṭhāya padā viṣpūryate śiraḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
ṢB, 1, 6, 21.2 bhūyāma putraiḥ paśubhir yo 'smān dveṣṭi sa bhidyatām iti /
Arthaśāstra
ArthaŚ, 1, 15, 3.2 śrūyate hi śukasārikābhir mantro bhinnaḥ śvabhir apyanyaiśca tiryagyonibhir iti //
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 15, 15.1 saiṣā mantriparamparā mantraṃ bhinatti //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 13, 7.1 sīsānvayena bhidyamānaṃ śuṣkapaṭalair dhmāpayet //
ArthaŚ, 2, 13, 8.1 rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
ArthaŚ, 2, 14, 19.1 saṃnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
ArthaŚ, 2, 14, 40.1 tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu vā sūcyā bhidyate //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 6.1 śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt //
ArthaŚ, 4, 9, 27.1 cārakam abhittvā niṣpātayato madhyamaḥ bhittvā vadhaḥ bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 9, 27.1 cārakam abhittvā niṣpātayato madhyamaḥ bhittvā vadhaḥ bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
Avadānaśataka
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
Aṣṭasāhasrikā
ASāh, 3, 7.5 tasyaivaṃ bhavati sacedahaṃ vyāpādamutpādayiṣyāmi tenendriyāṇi me paribhetsyante mukhavarṇaś ca me dhakṣyate /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 115.0 karṇe lakṣaṇasya aviṣṭāṣṭapañcamaṇibhinnacchinnacchidrasruvasvastikasya //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 14.1 ghaṭavad vividhākāraṃ bhidyamānaṃ punaḥ punaḥ /
Brahmabindūpaniṣat, 1, 15.2 bhinne tamasi caikatvam ekam evānupaśyati //
Buddhacarita
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
BCar, 7, 14.2 yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ //
BCar, 7, 48.2 asminvane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 13, 6.2 yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 17, 98.1 śastrāstrairbhidyata iva colmukairiva dahyate /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 42.1 ta evāparisaṃkhyeyā bhidyamānā bhavanti hi /
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 50.1 kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca /
Ca, Sū., 27, 108.2 laghu bhinnaśakṛttiktaṃ lāṅgalakyuruvūkayoḥ //
Ca, Sū., 30, 76.2 sthāpayatyāptam ātmānam āptaṃ tvāsādya bhidyate //
Ca, Nid., 1, 12.1 sā saṃkhyāprādhānyavidhivikalpabalakālaviśeṣair bhidyate /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 1, 3.1 katidhā puruṣo dhīman dhātubhedena bhidyate /
Ca, Śār., 2, 14.1 bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ /
Ca, Śār., 5, 16.1 yayā bhinattyatibalaṃ mahāmohamayaṃ tamaḥ //
Ca, Indr., 5, 3.2 bhinnābhinnāni vakṣyāmo bhiṣajāṃ jñānavṛddhaye //
Ca, Indr., 7, 5.1 chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā /
Ca, Indr., 10, 13.1 bhidyete vaṃkṣaṇau yasya vātaśūlaiḥ samantataḥ /
Ca, Indr., 10, 13.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 10, 14.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 15.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 16.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 12, 11.1 supte bhiṣaji ye dūtāśchindatyapi ca bhindati /
Ca, Indr., 12, 22.2 bhinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā //
Ca, Indr., 12, 34.1 agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca /
Ca, Indr., 12, 35.1 chinnabhinnāni dagdhāni bhagnāni mṛditāni ca /
Ca, Indr., 12, 39.1 āturasya gṛhe yasya bhidyante vā patanti vā /
Ca, Indr., 12, 44.2 tantrayantreṣu bhinneṣu tamo 'ntyaṃ pravivikṣatām //
Ca, Cik., 3, 6.2 vyāsato vidhibhedācca pṛthagbhinnasya cākṛtim //
Ca, Cik., 3, 35.2 bhinnaḥ kāraṇabhedena punaraṣṭavidho jvaraḥ //
Ca, Cik., 5, 23.2 bhittvā vibandhaṃ snigdhasya svedo gulmamapohati //
Ca, Cik., 5, 139.2 vastrāntaraṃ tataḥ kṛtvā bhindyādgulmaṃ pramāṇavit //
Ca, Cik., 2, 4, 13.1 yathā na bhindyād gulikās tathā taṃ sādhayed rasam /
Lalitavistara
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 7, 31.2 samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṃ bhittvā mahāpadmaṃ prādurabhūt /
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
LalVis, 12, 85.2 kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām //
Mahābhārata
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 1, 129.2 bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 133.2 bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.6 bhittvā vakṣo yuvarājasya sūta tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 87.2 pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ /
MBh, 1, 2, 171.4 bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge /
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //
MBh, 1, 14, 15.2 aṇḍaṃ bibheda vinatā tatra putram adṛkṣata //
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 1, 17, 17.1 chinddhi bhinddhi pradhāvadhvaṃ pātayābhisareti ca /
MBh, 1, 25, 14.1 viditvā cāpare bhinnān antareṣu patantyatha /
MBh, 1, 25, 14.2 bhinnānām atulo nāśaḥ kṣipram eva pravartate //
MBh, 1, 28, 20.1 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ /
MBh, 1, 53, 22.10 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā /
MBh, 1, 60, 30.1 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ /
MBh, 1, 60, 40.1 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ /
MBh, 1, 60, 45.2 aurvastasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ /
MBh, 1, 63, 17.1 dūrasthān sāyakaiḥ kāṃścid abhinat sa nararṣabhaḥ /
MBh, 1, 68, 54.1 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ /
MBh, 1, 71, 31.16 bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat //
MBh, 1, 71, 31.16 bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat //
MBh, 1, 71, 49.2 guroḥ sakāśāt samavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ /
MBh, 1, 98, 17.8 aho 'yaṃ bhinnamaryādo nāśrame vastum arhati /
MBh, 1, 104, 18.4 karṇaḥ kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ //
MBh, 1, 113, 40.45 ṛṣiputrair ṛṣigaṇair bhidyate āśramikair api /
MBh, 1, 113, 40.47 ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ /
MBh, 1, 113, 40.48 idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ /
MBh, 1, 119, 20.5 bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ //
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 125, 15.2 sahasaivotthito raṅge bhindann iva nabhastalam //
MBh, 1, 128, 4.57 bhīmasenasya gadayā bhinnamastakapiṇḍakāḥ /
MBh, 1, 128, 4.102 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 1, 142, 30.3 madhye bhittvā śiraścāsya sugrīvaṃ tad upākṣipat /
MBh, 1, 142, 30.6 prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ /
MBh, 1, 151, 4.3 ākarṇād bhinnavaktraśca śaṅkukarṇo vibhīṣaṇaḥ /
MBh, 1, 153, 11.3 kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca //
MBh, 1, 169, 21.1 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha /
MBh, 1, 170, 8.2 sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata //
MBh, 1, 178, 2.2 samṛddhadarpā madavegabhinnā mattā yathā haimavatā gajendrāḥ //
MBh, 1, 178, 17.5 dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām /
MBh, 1, 193, 8.2 te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ //
MBh, 1, 193, 15.4 drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ //
MBh, 1, 194, 6.2 ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam //
MBh, 1, 200, 3.2 vartamānā mahābhāgā nābhidyanta parasparam //
MBh, 1, 204, 8.10 mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ //
MBh, 1, 204, 30.2 na cābhidyanta te sarve tadānyonyena bhārata /
MBh, 1, 205, 29.5 bhidyeta setuścādharmo 'pyayaśaḥ prāpnuyāṃ mahat /
MBh, 1, 212, 27.1 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati /
MBh, 2, 5, 14.2 tvatto vā tava vāmātyair bhidyate jātu mantritam /
MBh, 2, 19, 41.1 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ /
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 57, 9.1 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ /
MBh, 2, 61, 46.2 na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi //
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 2, 66, 32.1 baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam /
MBh, 2, 68, 21.2 yadi vakṣasi bhittvā te na pibecchoṇitaṃ raṇe //
MBh, 3, 11, 34.2 yatra bhīmo gadāpātais tavoruṃ bhetsyate balī //
MBh, 3, 12, 48.1 śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ /
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 18, 17.2 bibheda hṛdayaṃ pattrī sa papāta mumoha ca //
MBh, 3, 33, 45.1 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta /
MBh, 3, 34, 66.1 amitraṃ mitrasampannaṃ mitrair bhindanti paṇḍitāḥ /
MBh, 3, 34, 66.2 bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe //
MBh, 3, 46, 29.1 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā /
MBh, 3, 88, 18.1 bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira /
MBh, 3, 105, 22.1 chinnaśīrṣā videhāśca bhinnajānvasthimastakāḥ /
MBh, 3, 137, 19.2 tāḍayāmāsa śūlena sa bhinnahṛdayo 'patat //
MBh, 3, 148, 28.1 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā /
MBh, 3, 157, 62.1 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam /
MBh, 3, 167, 28.1 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ /
MBh, 3, 181, 20.3 nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ //
MBh, 3, 186, 61.1 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam /
MBh, 3, 198, 66.1 nāstikān bhinnamaryādān krūrān pāpamatau sthitān /
MBh, 3, 213, 13.3 bibheda rājan vajreṇa bhuvi tan nipapāta ha //
MBh, 3, 214, 31.1 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam /
MBh, 3, 214, 34.2 bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ //
MBh, 3, 216, 12.3 bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ //
MBh, 3, 221, 66.2 papāta bhinne śirasi mahiṣas tyaktajīvitaḥ //
MBh, 3, 223, 9.2 dveṣyair apakṣair ahitaiś ca tasya bhidyasva nityaṃ kuhakoddhataiś ca //
MBh, 3, 225, 27.1 kathaṃ na bhidyeta na ca sraveta na ca prasicyed iti rakṣitavyam /
MBh, 3, 255, 14.1 sa bhinnahṛdayo vīro vaktrācchoṇitam udvaman /
MBh, 3, 264, 37.1 sa bhinnamarmābhihato vaktrācchoṇitam udvaman /
MBh, 3, 268, 29.1 bibhidus te maṇistambhān karṇāṭṭaśikharāṇi ca /
MBh, 3, 269, 12.2 indrajiccāpi saumitriṃ bibheda bahubhiḥ śaraiḥ //
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 3, 271, 12.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 3, 271, 13.1 tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram /
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 282, 5.1 bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ /
MBh, 3, 282, 30.3 atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ //
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 32, 25.3 bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha //
MBh, 4, 33, 15.2 dviṣatāṃ bhinddhyanīkāni gajānām iva yūthapaḥ //
MBh, 4, 52, 19.2 tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ //
MBh, 4, 55, 10.2 tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi //
MBh, 4, 55, 24.1 tasya bhittvā tanutrāṇaṃ kāyam abhyapataccharaḥ /
MBh, 4, 56, 8.2 divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ //
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 5, 6, 10.1 amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca /
MBh, 5, 6, 12.1 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi /
MBh, 5, 14, 9.1 padmasya bhittvā nālaṃ ca viveśa sahitā tayā /
MBh, 5, 22, 26.1 yaśomānau vardhayan yādavānāṃ purābhinacchiśupālaṃ samīke /
MBh, 5, 33, 67.1 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 5, 36, 53.1 svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante /
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 47, 66.1 giriṃ ya iccheta talena bhettuṃ śiloccayaṃ śvetam atipramāṇam /
MBh, 5, 50, 29.1 gadāṃ bhrāmayatastasya bhindato hastimastakān /
MBh, 5, 56, 34.2 vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api //
MBh, 5, 57, 24.2 viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān //
MBh, 5, 61, 15.2 vyūhaṃ prativyūhya śirāṃsi bhittvā lokakṣayaṃ paśyata bhīmasenāt //
MBh, 5, 97, 9.1 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ /
MBh, 5, 127, 14.2 bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ //
MBh, 5, 133, 31.1 etena tvaṃ prakāreṇa mahato bhetsyase gaṇān /
MBh, 5, 144, 13.2 manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham //
MBh, 5, 152, 20.2 hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ //
MBh, 5, 158, 37.1 saṃyugaṃ gaccha bhīṣmeṇa bhinddhi tvaṃ śirasā girim /
MBh, 5, 162, 20.1 sarve kṛtapraharaṇāśchedyabhedyaviśāradāḥ /
MBh, 5, 165, 18.1 bhinnā hi senā nṛpate duḥsaṃdheyā bhavatyuta /
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 6, BhaGī 7, 4.2 ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā //
MBh, 6, 44, 12.1 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ /
MBh, 6, 44, 18.1 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ /
MBh, 6, 45, 39.1 tayā bhinnatanutrāṇaḥ praviśya vipulaṃ tamaḥ /
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 48, 26.2 na vivyathe mahābāhur bhidyamāna ivācalaḥ //
MBh, 6, 48, 45.2 śīryamāṇānyadṛśyanta bhinnānyarjunasāyakaiḥ //
MBh, 6, 49, 21.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 50, 46.2 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ //
MBh, 6, 50, 47.1 chinnadantāgrahastāśca bhinnakumbhāstathāpare /
MBh, 6, 50, 75.2 bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam //
MBh, 6, 53, 7.1 na vyūho bhidyate tatra kauravāṇāṃ kathaṃcana /
MBh, 6, 54, 17.2 apovāha raṇād rājaṃstataḥ sainyam abhidyata //
MBh, 6, 55, 29.1 bhinattyekena bāṇena sumuktena patatriṇā /
MBh, 6, 55, 118.1 parītasattvāḥ sahasā nipetuḥ kirīṭinā bhinnatanutrakāyāḥ /
MBh, 6, 55, 120.2 aindreṇa tenāstravareṇa rājan mahāhave bhinnatanutradehāḥ //
MBh, 6, 57, 29.2 tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ //
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 60, 40.2 gajaṃ ca śaravṛṣṭyā taṃ bibhiduste samantataḥ //
MBh, 6, 65, 20.2 abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ //
MBh, 6, 67, 32.1 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ /
MBh, 6, 69, 9.2 tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 69, 26.3 bhittvā cāsya tanutrāṇaṃ śareṇorasyatāḍayat //
MBh, 6, 71, 34.1 abhidyetāṃ tato vyūhau tasmin vīravarakṣaye /
MBh, 6, 73, 5.1 bhīmasenastu niśitair bāṇair bhittvā mahācamūm /
MBh, 6, 73, 24.2 bhittvā rājanmahāvyūhaṃ praviveśa sakhā tava //
MBh, 6, 73, 55.2 bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave //
MBh, 6, 75, 29.2 bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ //
MBh, 6, 75, 36.1 sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ /
MBh, 6, 75, 58.1 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 6, 78, 21.1 sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave /
MBh, 6, 79, 33.2 na vivyathe rākṣasendro bhidyamāna ivācalaḥ //
MBh, 6, 80, 4.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 6, 80, 24.2 te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam //
MBh, 6, 82, 24.1 bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram /
MBh, 6, 86, 26.1 tad anīkaṃ mahābāho bhittvā paramadurjayam /
MBh, 6, 87, 16.1 bhinnakumbhān virudhirān bhinnagātrāṃśca vāraṇān /
MBh, 6, 87, 16.1 bhinnakumbhān virudhirān bhinnagātrāṃśca vāraṇān /
MBh, 6, 88, 33.3 te varma bhittvā tasyāśu prāviśanmedinītalam //
MBh, 6, 88, 38.3 bibhiduste mahārāja śalyaṃ yuddhaviśāradam //
MBh, 6, 89, 33.1 kecid bhinnā viṣāṇāgrair bhinnakumbhāśca tomaraiḥ /
MBh, 6, 89, 33.1 kecid bhinnā viṣāṇāgrair bhinnakumbhāśca tomaraiḥ /
MBh, 6, 91, 27.2 bibhidur dantamusalaiḥ samāsādya parasparam //
MBh, 6, 91, 68.2 bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave /
MBh, 6, 92, 54.1 gadāvimathitair gātrair musalair bhinnamastakāḥ /
MBh, 6, 92, 57.2 śarīraiḥ śastrabhinnaiśca samāstīryata medinī //
MBh, 6, 96, 37.1 prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ /
MBh, 6, 96, 38.1 sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 96, 46.1 bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ /
MBh, 6, 106, 31.3 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 6, 109, 38.1 sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ /
MBh, 6, 110, 5.1 jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ /
MBh, 6, 112, 118.1 te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ /
MBh, 6, 113, 33.1 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ /
MBh, 6, 114, 4.2 vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu //
MBh, 6, 114, 40.3 bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ //
MBh, 6, 114, 73.2 atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu //
MBh, 7, 2, 1.2 hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām /
MBh, 7, 6, 34.1 saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ /
MBh, 7, 6, 37.2 abhinaccharavarṣeṇa droṇānīkam anekadhā //
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 14, 25.2 nākampata tadā bhīmo bhidyamāna ivācalaḥ //
MBh, 7, 16, 7.2 grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ //
MBh, 7, 25, 5.2 abhinat kuñjarānīkam acireṇaiva māriṣa //
MBh, 7, 25, 30.2 pārśve daśārṇādhipater bhittvā nāgam apātayat //
MBh, 7, 28, 40.2 bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ //
MBh, 7, 28, 41.1 sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā /
MBh, 7, 31, 1.3 so 'bhinad bāhlikaṃ ṣaṣṭyā karṇaṃ ca daśabhiḥ śaraiḥ //
MBh, 7, 32, 18.2 bibheda durbhidaṃ saṃkhye cakravyūham anekadhā //
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā /
MBh, 7, 34, 18.3 pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca //
MBh, 7, 34, 20.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha dvāraṃ saṃjanayasva naḥ /
MBh, 7, 34, 23.1 sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 35, 15.2 droṇasya miṣato vyūhaṃ bhittvā prāviśad ārjuniḥ //
MBh, 7, 35, 38.2 hatārohān bhinnabhāṇḍān kravyādagaṇamodanān //
MBh, 7, 36, 27.1 tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ /
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 40, 8.2 apāyājjavanair aśvaistato 'nīkam abhidyata //
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 44, 24.2 bibheda śatadhā rājañ śarīrāṇi mahīkṣitām //
MBh, 7, 46, 22.2 hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat //
MBh, 7, 49, 4.2 bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī //
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 50, 44.1 evaṃ vilapya bahudhā bhinnapoto vaṇig yathā /
MBh, 7, 51, 4.2 prativīkṣitum apyājau bhettuṃ tat kuta eva tu //
MBh, 7, 51, 5.2 uktavantaḥ sma te tāta bhinddhyanīkam iti prabho //
MBh, 7, 51, 35.1 madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ /
MBh, 7, 53, 39.2 tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam //
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 64, 51.2 abhinat phalguno bāṇai rathinaṃ ca sasārathim //
MBh, 7, 64, 54.1 hastibhiḥ patitair bhinnaistava sainyam adṛśyata /
MBh, 7, 67, 67.2 bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ //
MBh, 7, 67, 68.1 sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 7, 69, 8.1 atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa /
MBh, 7, 69, 49.2 purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ //
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
MBh, 7, 70, 20.2 dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata //
MBh, 7, 74, 32.2 vibabhau jaladān bhittvā divākara ivoditaḥ //
MBh, 7, 77, 18.1 asmin hate tvayā sainyam anāthaṃ bhidyatām idam /
MBh, 7, 78, 13.1 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana /
MBh, 7, 85, 6.1 te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ /
MBh, 7, 87, 9.2 bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama //
MBh, 7, 87, 32.1 etān bhittvā śarai rājan kirātān yuddhadurmadān /
MBh, 7, 87, 67.1 ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam /
MBh, 7, 88, 32.1 anyonyena hi sainyāni bhinnānyetāni sārathe /
MBh, 7, 88, 44.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 7, 89, 15.1 gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe /
MBh, 7, 91, 21.1 śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ /
MBh, 7, 92, 43.2 abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm //
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 93, 26.2 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
MBh, 7, 95, 35.2 bhittvā dehāṃstathā teṣāṃ śarā jagmur mahītalam //
MBh, 7, 95, 37.2 pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ //
MBh, 7, 97, 35.2 bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ //
MBh, 7, 97, 41.1 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ /
MBh, 7, 97, 43.1 hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ /
MBh, 7, 97, 50.2 paśya yodhān raṇe bhinnān dhāvamānāṃstatastataḥ //
MBh, 7, 98, 34.1 sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam /
MBh, 7, 101, 15.2 sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam //
MBh, 7, 101, 16.2 tathābhyagānmahīṃ bāṇo bhittvā kaikeyam āhave //
MBh, 7, 101, 36.1 sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ /
MBh, 7, 101, 62.2 sa bhinnahṛdayo vāhād apatanmedinītale //
MBh, 7, 106, 53.2 yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ //
MBh, 7, 108, 38.2 durjayaṃ bhinnamarmāṇam anayad yamasādanam //
MBh, 7, 108, 41.1 tathāpyatirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ /
MBh, 7, 109, 22.1 śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam /
MBh, 7, 109, 25.1 te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ /
MBh, 7, 111, 15.1 te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam /
MBh, 7, 112, 29.1 te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau /
MBh, 7, 113, 5.2 viviśuḥ karṇam āsādya bhindanta iva jīvitam //
MBh, 7, 113, 22.2 gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ //
MBh, 7, 114, 2.2 na vivyathe bhīmaseno bhidyamāna ivācalaḥ //
MBh, 7, 122, 60.2 bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ //
MBh, 7, 123, 32.2 saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ //
MBh, 7, 127, 2.3 ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam //
MBh, 7, 127, 6.2 bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge //
MBh, 7, 128, 6.2 bibhidustumule yuddhe prārthayanto mahad yaśaḥ //
MBh, 7, 128, 27.2 marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan //
MBh, 7, 131, 38.2 te śarā rudhirābhyaktā bhittvā śāradvatīsutam /
MBh, 7, 131, 39.2 ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śaraiḥ //
MBh, 7, 131, 105.2 viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā //
MBh, 7, 131, 131.1 sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ /
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 140, 29.1 te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam /
MBh, 7, 141, 35.1 sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ /
MBh, 7, 145, 49.2 savyasācinam āsādya bhinnā naur iva sāgare //
MBh, 7, 150, 40.1 tataste rudhirābhyaktā bhittvā karṇaṃ mahāhave /
MBh, 7, 150, 41.2 ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ //
MBh, 7, 150, 92.2 viveśa vasudhāṃ bhittvā surāstatra visismiyuḥ //
MBh, 7, 153, 26.2 teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva //
MBh, 7, 153, 30.1 tau bhinnagātrau prasvedaṃ susruvāte janādhipa /
MBh, 7, 154, 4.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ //
MBh, 7, 154, 11.1 saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ /
MBh, 7, 154, 11.1 saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ /
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 7, 154, 57.1 sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya /
MBh, 7, 154, 60.1 tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ /
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 7, 163, 14.2 bibhedāśu tadā rājaṃstad adbhutam ivābhavat //
MBh, 7, 163, 15.2 avāsṛjad rathe tāṃ tu bibheda gadayā gadām //
MBh, 7, 164, 138.2 iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge //
MBh, 7, 165, 95.1 bhinnā naur iva te putro nimagnaḥ śokasāgare /
MBh, 7, 171, 50.2 viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ //
MBh, 7, 171, 51.1 sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ /
MBh, 7, 172, 6.1 sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 8, 8, 27.2 balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ //
MBh, 8, 8, 27.2 balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ //
MBh, 8, 10, 8.2 bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 10, 17.1 prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ /
MBh, 8, 10, 29.1 sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca /
MBh, 8, 11, 36.2 anyonyasya hayān viddhvā bibhidāte parasparam //
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 13, 20.2 bibheda pārthaḥ sa papāta nānadan himādrikūṭaḥ kuliśāhato yathā //
MBh, 8, 14, 36.1 gadāvimathitair gātrair musalair bhinnamastakān /
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 14, 46.2 bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ //
MBh, 8, 14, 63.2 bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ //
MBh, 8, 14, 64.2 bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān //
MBh, 8, 16, 30.1 tatakṣuś cichiduś cānye bibhiduś cikṣipus tathā /
MBh, 8, 17, 10.1 bibhiduś ca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ /
MBh, 8, 17, 11.2 nārācenogravegena bhittvā marmaṇy apātayat //
MBh, 8, 17, 12.2 nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ //
MBh, 8, 17, 28.2 drutaṃ senām avaikṣanta bhinnakūlām ivāpagām //
MBh, 8, 17, 44.1 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat /
MBh, 8, 17, 58.1 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave /
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 8, 17, 103.1 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ /
MBh, 8, 17, 103.2 bhinnagātravarāś caiva chinnavālāś ca māriṣa /
MBh, 8, 18, 63.1 kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ /
MBh, 8, 19, 53.1 sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe /
MBh, 8, 19, 56.2 jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca //
MBh, 8, 19, 62.2 keśeṣv anyonyam ākṣipya cichidur bibhiduḥ saha //
MBh, 8, 20, 30.1 rathasthaḥ sa tayā viddho varma bhittvā mahāhave /
MBh, 8, 33, 19.2 bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā //
MBh, 8, 33, 28.2 bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ //
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 33, 52.1 chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ /
MBh, 8, 34, 36.1 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrchitaḥ /
MBh, 8, 36, 40.2 vyaṣīdat kauravī senā bhinnā naur iva sāgare //
MBh, 8, 38, 2.2 samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave //
MBh, 8, 40, 28.1 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ /
MBh, 8, 40, 87.2 praviśadbhis tava balaṃ caturdiśam abhidyata //
MBh, 8, 40, 106.3 kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā //
MBh, 8, 42, 9.1 te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ /
MBh, 8, 44, 46.2 abhidudrāva vegena tato 'nīkam abhidyata //
MBh, 8, 51, 84.2 tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam //
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 55, 26.2 vyabhrāmyata mahārāja bhinnā naur iva sāgare //
MBh, 8, 55, 49.1 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ /
MBh, 8, 55, 72.1 bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ /
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 59, 13.2 sapatākān sahārohān girīn vajrair ivābhinat //
MBh, 8, 60, 9.2 athābhinat sutasomaṃ śareṇa sa saṃśitenādhirathir mahātmā //
MBh, 8, 60, 32.2 lalāṭam apy asya bibheda patriṇā śiraś ca kāyāt prajahāra sāratheḥ //
MBh, 8, 61, 2.1 tato 'bhinad bahubhiḥ kṣipram eva vareṣubhir bhīmasenaṃ mahātmā /
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 63, 30.3 vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa //
MBh, 8, 65, 33.2 ṣaṣṭyā nārācair vāsudevaṃ bibheda tadantaraṃ somakāḥ prādravanta //
MBh, 8, 65, 37.1 tatas tribhiś ca tridaśādhipopamaṃ śarair bibhedādhirathir dhanaṃjayam /
MBh, 8, 65, 38.1 te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatan sumuktāḥ /
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 35.2 tatakṣa karṇaṃ bahubhiḥ śarottamair bibheda marmasv api cārjunas tvaran //
MBh, 9, 3, 41.2 bhinne hi bhājane tāta diśo gacchati tadgatam //
MBh, 9, 9, 39.1 sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa /
MBh, 9, 10, 52.2 nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt //
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 13, 39.1 sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ /
MBh, 9, 15, 41.2 bibhedorasi vikramya sa rathopastha āviśat //
MBh, 9, 16, 19.2 bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ //
MBh, 9, 16, 53.1 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ /
MBh, 9, 18, 2.1 vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave /
MBh, 9, 18, 58.1 viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 22, 66.1 vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi /
MBh, 9, 22, 71.2 bhindatāṃ paramarmāṇi rājan durmantrite tava //
MBh, 9, 24, 30.1 gadayā bhīmasenena bhinnakumbhān rajasvalān /
MBh, 9, 24, 32.1 tān bhinnakumbhān subahūn dravamāṇān itastataḥ /
MBh, 9, 26, 43.2 suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe //
MBh, 9, 31, 36.1 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām /
MBh, 9, 38, 11.2 vane vicarato rājann asthi bhittvāsphurat tadā //
MBh, 9, 42, 28.3 yathā bibheda samayaṃ namucer vāsavaḥ purā //
MBh, 9, 55, 19.1 adyāsya śatadhā dehaṃ bhinadmi gadayānayā /
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 9, 57, 6.2 ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam //
MBh, 9, 59, 15.2 ūrū bhetsyati te bhīmo gadayeti paraṃtapa /
MBh, 9, 60, 28.1 ūrū bhinddhīti bhīmasya smṛtiṃ mithyā prayacchatā /
MBh, 10, 1, 52.2 bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yad bhavet //
MBh, 10, 5, 24.1 evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ /
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 11, 19, 6.1 karṇinālīkanārācair bhinnamarmāṇam āhave /
MBh, 11, 20, 2.1 yo bibheda camūm eko mama putrasya durbhidām /
MBh, 11, 23, 36.1 bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava /
MBh, 12, 3, 7.1 sa tasyorum athāsādya bibheda rudhirāśanaḥ /
MBh, 12, 5, 4.2 bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha //
MBh, 12, 13, 6.2 bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate //
MBh, 12, 15, 28.1 bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn /
MBh, 12, 15, 38.1 viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ /
MBh, 12, 15, 51.1 paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān /
MBh, 12, 18, 19.1 ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret /
MBh, 12, 21, 9.2 hatvā bhittvā ca chittvā ca kecid ekāntaśīlinaḥ //
MBh, 12, 29, 82.2 visphārair dhanuṣo devā dyaur abhedīti menire //
MBh, 12, 57, 44.1 ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 12, 68, 27.1 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ /
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 81, 14.2 na tatrānicchatas tasya bhidyeran sarvasetavaḥ //
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 96, 21.2 athainam abhinindanti bhinnaṃ kumbham ivāśmani /
MBh, 12, 97, 8.3 maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet //
MBh, 12, 98, 12.1 tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge /
MBh, 12, 99, 22.1 chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe /
MBh, 12, 101, 27.1 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca /
MBh, 12, 102, 20.1 adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ /
MBh, 12, 108, 7.1 yathā gaṇāḥ pravardhante na bhidyante ca bhārata /
MBh, 12, 108, 9.2 yathā ca te na bhidyeraṃstacca me brūhi pārthiva //
MBh, 12, 108, 13.1 tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ /
MBh, 12, 108, 13.2 bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt //
MBh, 12, 108, 14.1 bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ /
MBh, 12, 108, 25.2 pṛthag gaṇasya bhinnasya vimatasya tato 'nyathā /
MBh, 12, 108, 26.1 teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām /
MBh, 12, 112, 77.2 kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ //
MBh, 12, 112, 81.1 duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate /
MBh, 12, 112, 81.1 duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate /
MBh, 12, 112, 81.2 bhinnaśliṣṭā tu yā prītir na sā snehena vartate //
MBh, 12, 114, 6.2 yathā kūlāni cemāni bhittvā nānīyate vaśam //
MBh, 12, 121, 18.1 bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā /
MBh, 12, 129, 2.2 asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ //
MBh, 12, 137, 17.2 bhittvā svasthā tata idaṃ pūjanī vākyam abravīt //
MBh, 12, 138, 18.2 athainam āgate kāle bhindyād ghaṭam ivāśmani //
MBh, 12, 152, 25.1 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam /
MBh, 12, 160, 55.1 chindan bhindan rujan kṛntan dārayan pramathann api /
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 176, 12.2 bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān //
MBh, 12, 180, 13.2 bhidyamāne śarīre tu jīvo naivopalabhyate //
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 220, 38.2 buddhir vyasanam āsādya bhinnā naur iva sīdati //
MBh, 12, 254, 37.1 ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān /
MBh, 12, 287, 8.3 na bhidyante kṛtātmāna ātmapratyayadarśinaḥ //
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 308, 81.1 jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate /
MBh, 12, 309, 15.1 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram /
MBh, 12, 309, 31.1 uṣṇāṃ vaitaraṇīṃ mahānadīm avagāḍho 'sipatravanabhinnagātraḥ /
MBh, 12, 309, 41.1 purā śarīram antako bhinatti rogasāyakaiḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 324, 15.3 asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi //
MBh, 12, 337, 40.1 tena bhinnāstadā vedā manoḥ svāyaṃbhuve 'ntare /
MBh, 12, 337, 44.1 tatrāpyanekadhā vedān bhetsyase tapasānvitaḥ /
MBh, 12, 346, 12.2 tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha //
MBh, 12, 350, 13.1 tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam /
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 18, 33.2 acauraścauraśaṅkāyāṃ śūle bhinno hyahaṃ yadā /
MBh, 13, 48, 24.2 mṛtacelapraticchannaṃ bhinnabhājanabhojinam //
MBh, 13, 49, 13.3 adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me //
MBh, 13, 62, 32.1 annapraṇāśe bhidyante śarīre pañca dhātavaḥ /
MBh, 13, 78, 24.1 gopradānarato yāti bhittvā jaladasaṃcayān /
MBh, 13, 83, 15.1 tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ /
MBh, 13, 107, 12.1 viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ /
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 108, 5.1 pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ /
MBh, 13, 117, 29.1 jātāścāpyavaśāstatra bhidyamānāḥ punaḥ punaḥ /
MBh, 13, 130, 49.2 aśmanā caraṇau bhittvā guhyakeṣu sa modate //
MBh, 13, 138, 16.2 aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam //
MBh, 13, 140, 23.2 ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ //
MBh, 13, 140, 24.1 saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat /
MBh, 13, 144, 37.1 yat te bhinnaṃ ca dagdhaṃ ca yacca kiṃcid vināśitam /
MBh, 13, 144, 47.2 yad bhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka //
MBh, 13, 145, 25.1 nāśakat tāni maghavā bhettuṃ sarvāyudhair api /
MBh, 13, 145, 28.2 triparvaṇā triśalyena tena tāni bibheda saḥ //
MBh, 13, 147, 11.2 tatastair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira //
MBh, 13, 147, 12.1 avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ /
MBh, 13, 147, 15.1 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ /
MBh, 13, 154, 5.2 jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca //
MBh, 14, 13, 5.2 bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate //
MBh, 14, 17, 16.2 bhinatti jīvasthānāni tāni marmāṇi viddhi ca //
MBh, 14, 17, 20.1 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ /
MBh, 14, 17, 25.1 teṣu marmasu bhinneṣu tataḥ sa samudīrayan /
MBh, 14, 30, 7.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 7.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 10.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 10.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 13.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 13.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 16.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 16.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 19.3 tavaiva marma bhetsyanti tato hāsyasi jīvitam //
MBh, 14, 30, 22.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 22.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 25.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 25.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 31, 11.2 janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve //
MBh, 14, 36, 13.1 asmṛtiścāvipākaśca nāstikyaṃ bhinnavṛttitā /
MBh, 14, 36, 21.2 manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ //
MBh, 14, 37, 4.2 nikṛnta chinddhi bhinddhīti paramarmāvakartanam //
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 14, 47, 14.1 etacchittvā ca bhittvā ca jñānena paramāsinā /
MBh, 14, 77, 15.2 ekaikam eṣa daśabhir bibheda samare śaraiḥ //
MBh, 14, 78, 8.2 amṛṣyamāṇā bhittvorvīm ulūpī tam upāgamat //
MBh, 14, 78, 34.2 viveśa pāṇḍavaṃ rājanmarma bhittvātiduḥkhakṛt //
MBh, 16, 2, 10.2 jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati //
Manusmṛti
ManuS, 3, 33.1 hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt /
ManuS, 4, 65.2 na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite //
ManuS, 4, 67.2 na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ //
ManuS, 4, 69.1 bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam /
ManuS, 7, 24.1 duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ /
ManuS, 7, 66.1 dūta eva hi saṃdhatte bhinatty eva ca saṃhatān /
ManuS, 7, 66.2 dūtas tat kurute karma bhidyante yena mānavaḥ //
ManuS, 7, 150.1 bhindanty avamatā mantraṃ tairyagyonās tathaiva ca /
ManuS, 7, 196.1 bhindyāc caiva taḍāgāni prākāraparikhās tathā /
ManuS, 8, 319.1 yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām /
ManuS, 9, 278.2 āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam //
ManuS, 10, 52.1 vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam /
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 12, 33.1 lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā /
Rāmāyaṇa
Rām, Bā, 1, 52.1 bibheda ca punaḥ sālān saptaikena maheṣuṇā /
Rām, Bā, 23, 5.2 vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ //
Rām, Bā, 25, 10.2 bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca //
Rām, Bā, 38, 18.1 bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ /
Rām, Bā, 38, 19.1 bhidyamānā vasumatī nanāda raghunandana /
Rām, Bā, 38, 21.1 bibhidur dharaṇīṃ vīrā rasātalam anuttamam /
Rām, Bā, 39, 5.2 pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ //
Rām, Bā, 39, 6.1 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 39, 15.2 mānayanto hi te rāma jagmur bhittvā rasātalam //
Rām, Bā, 39, 16.1 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ /
Rām, Bā, 39, 16.1 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ /
Rām, Bā, 39, 18.2 ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam //
Rām, Bā, 39, 22.2 ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam //
Rām, Bā, 45, 17.2 garbhaṃ ca saptadhā rāma bibheda paramātmavān //
Rām, Bā, 45, 18.1 bhidyamānas tato garbho vajreṇa śataparvaṇā /
Rām, Bā, 45, 19.2 bibheda ca mahātejā rudantam api vāsavaḥ //
Rām, Bā, 45, 22.2 abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 35, 20.2 yad devagarbhapratime vanaṃ yāti na bhidyate //
Rām, Ay, 57, 33.2 bhidyamānam ivāśaktas trātum anyo nago nagam //
Rām, Ay, 74, 10.2 bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā //
Rām, Ay, 74, 10.2 bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā //
Rām, Ay, 88, 23.1 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ /
Rām, Ay, 90, 23.2 bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam //
Rām, Ay, 98, 5.1 mahatevāmbuvegena bhinnaḥ setur jalāgame /
Rām, Ay, 101, 3.2 mānaṃ na labhate satsu bhinnacāritradarśanaḥ //
Rām, Ay, 101, 17.2 setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ //
Rām, Ay, 106, 14.1 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām /
Rām, Ay, 110, 27.2 ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā //
Rām, Ār, 3, 12.1 te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ /
Rām, Ār, 3, 16.2 dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ /
Rām, Ār, 10, 57.2 bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat //
Rām, Ār, 10, 57.2 bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat //
Rām, Ār, 19, 21.1 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ /
Rām, Ār, 19, 22.1 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ /
Rām, Ār, 24, 12.1 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe /
Rām, Ār, 24, 18.1 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ /
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Ār, 25, 19.1 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ /
Rām, Ār, 25, 19.1 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ /
Rām, Ār, 26, 16.2 bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ //
Rām, Ār, 27, 28.4 trayodaśenendrasamo bibheda samare kharam //
Rām, Ār, 28, 28.1 sā viśīrṇā śarair bhinnā papāta dharaṇītale /
Rām, Ār, 29, 1.1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
Rām, Ār, 29, 6.1 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam /
Rām, Ār, 33, 34.1 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam /
Rām, Ār, 38, 4.1 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
Rām, Ār, 42, 12.2 mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ //
Rām, Ār, 49, 9.2 bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ //
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati //
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati //
Rām, Ki, 11, 48.1 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ /
Rām, Ki, 12, 3.2 bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha //
Rām, Ki, 12, 4.1 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ /
Rām, Ki, 12, 15.2 gāḍhaṃ parihito vegān nādair bhindann ivāmbaram //
Rām, Ki, 14, 3.2 parivāraiḥ parivṛto nādair bhindann ivāmbaram //
Rām, Ki, 18, 25.2 tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ //
Rām, Ki, 31, 7.2 anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate //
Rām, Ki, 53, 7.1 teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam /
Rām, Ki, 53, 14.2 lakṣmaṇo niśitair bāṇair bhindyāt pattrapuṭaṃ yathā /
Rām, Su, 1, 18.2 jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā //
Rām, Su, 1, 20.1 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ /
Rām, Su, 1, 90.1 sa sāgarajalaṃ bhittvā babhūvātyutthitastadā /
Rām, Su, 1, 90.2 yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ //
Rām, Su, 14, 16.1 utthitā medinīṃ bhittvā kṣetre halamukhakṣate /
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 24, 11.1 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā /
Rām, Su, 39, 15.1 tad vanaṃ mathitair vṛkṣair bhinnaiśca salilāśayaiḥ /
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Rām, Su, 45, 36.2 sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ //
Rām, Su, 54, 21.2 siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve //
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Yu, 14, 9.2 bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa //
Rām, Yu, 19, 16.2 kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai //
Rām, Yu, 19, 20.1 yo bhindyād gaganaṃ bāṇaiḥ parvatāṃścāpi dārayet /
Rām, Yu, 31, 45.2 sāgarasyeva bhinnasya yathā syāt salilasvanaḥ //
Rām, Yu, 33, 21.2 bibheda samare kruddho hanūmantaṃ stanāntare //
Rām, Yu, 33, 23.1 bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā /
Rām, Yu, 33, 33.2 bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca //
Rām, Yu, 33, 43.2 apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikair hayaiḥ //
Rām, Yu, 34, 30.2 bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ //
Rām, Yu, 35, 24.2 bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam //
Rām, Yu, 46, 26.2 bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām //
Rām, Yu, 46, 45.2 bibheda bahudhā ghorā prahastasya śirastadā //
Rām, Yu, 47, 35.2 tam āpatantaṃ sahasā samīkṣya bibheda bāṇaistapanīyapuṅkhaiḥ //
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Yu, 47, 41.2 tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ //
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 53, 48.1 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam /
Rām, Yu, 54, 9.2 tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ /
Rām, Yu, 55, 9.1 tāni parvataśṛṅgāṇi śūlena tu bibheda ha /
Rām, Yu, 55, 62.2 bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmyaham //
Rām, Yu, 57, 54.1 nijaghnuḥ śailaśūlāstrair bibhiduśca parasparam /
Rām, Yu, 57, 69.2 bhinnāni harisainyāni nipetur dharaṇītale //
Rām, Yu, 57, 71.2 vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva //
Rām, Yu, 58, 20.2 tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ //
Rām, Yu, 58, 50.2 bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu //
Rām, Yu, 58, 53.1 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ /
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Rām, Yu, 59, 41.1 te 'rditā bāṇavarṣeṇa bhinnagātrāḥ plavaṃgamāḥ /
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 63, 10.2 bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ //
Rām, Yu, 63, 17.1 sa pracicheda tān sarvān bibheda ca punaḥ śilāḥ /
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 66, 28.3 bhittvā śarai rathaṃ rāmo rathāśvān samapātayat //
Rām, Yu, 69, 11.2 viveśa dharaṇīṃ bhittvā sā śilā vyartham udyatā //
Rām, Yu, 73, 2.2 rākṣasendrasuto 'pyatra bhinne dṛśyo bhaviṣyati //
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 80, 25.2 devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ //
Rām, Yu, 81, 5.1 athavāhaṃ śarais tīkṣṇair bhinnagātraṃ mahāraṇe /
Rām, Yu, 81, 19.1 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam /
Rām, Yu, 83, 16.2 muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam //
Rām, Yu, 83, 29.1 te tu hṛṣṭā vinardanto bhindata iva medinīm /
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 85, 12.1 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ /
Rām, Yu, 85, 18.2 bhinnāvanyonyam āsādya petatur dharaṇītale //
Rām, Yu, 87, 36.2 lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat //
Rām, Yu, 87, 37.1 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ /
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 88, 39.1 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave /
Rām, Yu, 88, 57.1 te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ /
Rām, Yu, 91, 26.2 bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ //
Rām, Yu, 91, 29.1 sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ /
Rām, Yu, 92, 14.1 bhinnamaryāda nirlajja cāritreṣvanavasthita /
Rām, Yu, 92, 22.1 adya madbāṇabhinnasya gatāsoḥ patitasya te /
Rām, Yu, 95, 12.1 jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ /
Rām, Yu, 97, 17.2 bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ //
Rām, Yu, 111, 12.2 viśramārthaṃ hanumato bhittvā sāgaram utthitam //
Rām, Yu, 116, 4.1 vārivegena mahatā bhinnaḥ setur iva kṣaran /
Rām, Utt, 7, 14.1 bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ /
Rām, Utt, 7, 44.1 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham /
Rām, Utt, 7, 48.2 lāṅgalaglapitagrīvā musalair bhinnamastakāḥ //
Rām, Utt, 8, 8.2 śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca //
Rām, Utt, 8, 13.1 tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ /
Rām, Utt, 13, 9.2 tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ //
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Rām, Utt, 32, 70.2 bhittvā vidrāvayāmāsa vāyur ambudharān iva //
Saundarānanda
SaundĀ, 2, 42.1 na tenābhedi maryādā kāmāddveṣādbhayādapi /
SaundĀ, 7, 15.1 chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca /
SaundĀ, 7, 42.2 sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā //
SaundĀ, 8, 33.1 svajanaḥ svajanena bhidyate suhṛdaścāpi suhṛjjanena yat /
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
SaundĀ, 10, 37.2 anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ //
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
SaundĀ, 17, 38.2 kāyasvabhāvādhigatair bibheda yogāyudhāstrair aśubhāpṛṣatkaiḥ //
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 7, 18.1 jaṭāyuṣā sa bhinnāṅgo 'ṅkenādāya jānakīm /
AgniPur, 10, 25.2 paitāmahena hṛdayaṃ bhittvā rāmeṇa rāvaṇaḥ //
AgniPur, 248, 33.1 dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ /
AgniPur, 249, 18.2 samantāttāḍayed bhindyācchedayedvyathayedapi //
Amarakośa
AKośa, 1, 4.2 kṛto 'tra bhinnaliṅgānām anuktānāṃ kramād ṛte //
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
Amaruśataka
AmaruŚ, 1, 49.2 mānāndhakāramapi mānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 40.1 bhinnāṃśe api madhvājye divyavāry anupānataḥ /
AHS, Sū., 9, 28.1 vicitrapratyayārabdhadravyabhedena bhidyate /
AHS, Sū., 12, 35.2 hīnātimithyāyogena bhidyate tat punas tridhā //
AHS, Sū., 14, 37.2 upakramā na te dvitvād bhinnā api gadā iva //
AHS, Sū., 18, 49.1 viricyate bhedanīyair bhojyais tam upapādayet /
AHS, Sū., 22, 9.2 āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam //
AHS, Sū., 30, 44.2 antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān //
AHS, Śār., 1, 6.1 vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā /
AHS, Śār., 3, 20.1 bhidyante tās tataḥ saptaśatāny āsāṃ bhavanti tu /
AHS, Śār., 4, 12.1 mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ /
AHS, Śār., 5, 28.2 bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ //
AHS, Śār., 5, 44.1 bhaved yasya praticchāyā chinnā bhinnādhikākulā /
AHS, Śār., 5, 107.1 kurvan vaṅkṣaṇayoḥ śūlaṃ tṛṣṇāṃ bhinnapurīṣatām /
AHS, Śār., 5, 127.1 āturasya gṛhe yasya bhidyante vā patanti vā /
AHS, Śār., 6, 5.2 aśastacintāvacane nagne chindati bhindati //
AHS, Śār., 6, 27.2 agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca //
AHS, Nidānasthāna, 1, 9.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
AHS, Nidānasthāna, 3, 21.1 pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ /
AHS, Nidānasthāna, 5, 40.1 bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ /
AHS, Nidānasthāna, 6, 33.1 bhinnaviṇ nīlapītābho raktapītākulekṣaṇaḥ /
AHS, Nidānasthāna, 7, 19.1 śiraḥpṛṣṭhorasāṃ śūlam ālasyaṃ bhinnavarṇatā /
AHS, Nidānasthāna, 7, 26.1 kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī /
AHS, Nidānasthāna, 7, 42.1 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ /
AHS, Nidānasthāna, 8, 28.2 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam //
AHS, Nidānasthāna, 9, 19.1 aṇuśo vāyunā bhinnā sā tvasminn anulomage /
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 12, 3.1 ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate /
AHS, Nidānasthāna, 12, 33.1 bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ /
AHS, Nidānasthāna, 13, 15.1 purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ /
AHS, Nidānasthāna, 13, 50.1 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam /
AHS, Nidānasthāna, 13, 56.2 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham //
AHS, Cikitsitasthāna, 3, 74.2 bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām //
AHS, Cikitsitasthāna, 8, 52.1 kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 163.1 bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca /
AHS, Cikitsitasthāna, 11, 20.2 bhinatti vātasambhūtāṃ tat pītaṃ śīghram aśmarīm //
AHS, Cikitsitasthāna, 11, 26.2 bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm //
AHS, Cikitsitasthāna, 11, 29.2 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā //
AHS, Cikitsitasthāna, 11, 52.2 aśmamānena na yathā bhidyate sā tathāharet //
AHS, Cikitsitasthāna, 13, 20.1 pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret /
AHS, Cikitsitasthāna, 13, 31.2 svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām //
AHS, Cikitsitasthāna, 14, 3.2 bhittvā vibandhaṃ snigdhasya svedo gulmam apohati //
AHS, Cikitsitasthāna, 14, 86.1 vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit /
AHS, Cikitsitasthāna, 14, 108.1 chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ /
AHS, Cikitsitasthāna, 15, 80.2 bahiḥ pravartate bhinno viṣeṇāśu pramāthinā //
AHS, Cikitsitasthāna, 16, 39.2 mṛdbhedabhinnadoṣānugamād yojyaṃ ca bheṣajam //
AHS, Cikitsitasthāna, 17, 4.2 mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ //
AHS, Cikitsitasthāna, 18, 26.2 bhallātakāsthi kāsīsaṃ lepo bhindyācchilām api //
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 20, 4.1 śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt /
AHS, Kalpasiddhisthāna, 2, 42.1 sudhā bhinatti doṣāṇāṃ mahāntam api saṃcayam /
AHS, Utt., 8, 7.1 ādhmāyante punar bhinnāḥ piṭikāḥ kumbhisaṃjñitāḥ /
AHS, Utt., 8, 27.1 bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ /
AHS, Utt., 9, 15.1 piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ /
AHS, Utt., 9, 41.2 bhinnasya kṣāravahnibhyāṃ succhinnasyārbudasya ca //
AHS, Utt., 10, 5.2 tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī //
AHS, Utt., 11, 1.3 upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhimukhena ca /
AHS, Utt., 11, 6.2 kṛmigranthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca //
AHS, Utt., 13, 38.2 cūrṇitaṃ naladapattravimiśraṃ bhinnatāram api rakṣati cakṣuḥ //
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 22, 9.1 svinnaṃ bhinnaṃ vimedaskaṃ dahen medojam agninā /
AHS, Utt., 22, 10.1 sakṣaudrā gharṣaṇaṃ tīkṣṇā bhinnaśuddhe jalārbude /
AHS, Utt., 22, 32.2 dantapuppuṭake svinnacchinnabhinnavilekhite //
AHS, Utt., 22, 52.1 pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam /
AHS, Utt., 25, 19.1 bhinne śiraḥkapāle vā mastuluṅgasya darśane /
AHS, Utt., 26, 2.2 viddhaṃ bhinnaṃ vidalitaṃ tatra ghṛṣṭaṃ lasīkayā //
AHS, Utt., 26, 5.1 bhinnam anyad vidalitaṃ majjaraktapariplutam /
AHS, Utt., 26, 32.1 bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ /
AHS, Utt., 26, 40.1 atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk /
AHS, Utt., 26, 42.2 vyupadravaḥ sa bhinne 'pi koṣṭhe jīvatyasaṃśayam //
AHS, Utt., 27, 3.2 bhidyate bhaṅgabhedena tasya sarvasya sādhanam //
AHS, Utt., 27, 7.1 bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat /
AHS, Utt., 28, 16.2 sa śīghraṃ pakvabhinno 'sya kledayan mūlam arśasaḥ //
AHS, Utt., 29, 4.2 bhinno 'sram uṣṇaṃ sravati śleṣmaṇā nīrujo ghanaḥ //
AHS, Utt., 30, 32.2 ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti //
AHS, Utt., 30, 35.2 aśastrakṛtyām eṣiṇyā bhittvānte samyageṣitām //
AHS, Utt., 31, 17.2 bhinno vasājyamadhvābhaṃ sravet tatrolbaṇo 'nilaḥ //
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 36, 1.4 tridhā samāsato bhaumā bhidyante te tvanekadhā //
AHS, Utt., 37, 67.2 karkaśaṃ bhinnaromāṇaṃ marmasaṃdhyādisaṃśritam //
AHS, Utt., 38, 38.1 bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
ASaṃ, 1, 22, 7.2 te punaḥ pratyekam atiyogāyogamithyāyogabhedāt tridhā bhidyante /
Bhallaṭaśataka
BhallŚ, 1, 48.1 bhidyate 'nupraviśyāntar yo yathārucyupādhinā /
Bodhicaryāvatāra
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
BoCA, 6, 120.1 bhindanti dehaṃ praviśanty avīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 9, 72.1 dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.2 cinteṣubhinnahṛdayaḥ praviveśa niveśanam //
BKŚS, 5, 72.2 bhinnaṃ bhābhis tamo jātaṃ cakoranayanāruṇam //
BKŚS, 15, 157.2 ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate //
BKŚS, 17, 80.1 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ /
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 18, 288.1 śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ /
BKŚS, 18, 314.2 bhinnapotavaṇigvṛttam aryaputra samācara //
BKŚS, 18, 369.1 tasyām adhyāsi bhinnābharatnapañjarasaṃkulam /
BKŚS, 18, 656.1 punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava /
BKŚS, 20, 315.1 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā /
BKŚS, 21, 136.1 tataḥ śaṅkeṣubhinnas tām abhāṣata dṛḍhodyamaḥ /
BKŚS, 21, 137.2 sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ //
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 22, 264.1 bhinnavarṇāṃ ca bhindantī stanābhyāṃ kaṇṭhakaṇṭhikām /
BKŚS, 22, 281.1 bibheda lavaśaḥ picchaṃ kapālaṃ ca kapālaśaḥ /
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
BKŚS, 28, 47.1 tāṃ ca bhinnamaṇicchāyāchatracchāditadīpikām /
Daśakumāracarita
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
DKCar, 2, 2, 329.1 raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyatīti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 5, 69.1 rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti //
DKCar, 2, 8, 130.0 tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 270.0 madīyaśca bāhya ābhyantaro bhṛtyavargo bhinnamanā iva lakṣyate //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Divyāvadāna
Divyāv, 2, 92.1 kuṭumbaṃ bhidyate strībhir vāgbhirbhidyanti kātarāḥ /
Divyāv, 2, 92.1 kuṭumbaṃ bhidyate strībhir vāgbhirbhidyanti kātarāḥ /
Divyāv, 2, 92.2 durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ /
Divyāv, 2, 92.2 durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ /
Divyāv, 2, 523.1 gāṃ bhittvā hyutpatantyeke patantyanye nabhastalāt /
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 598.0 sa janakāyo bhagavantamapaśyaṃścandanamālaṃ prāsādaṃ bhettumārabdhaḥ //
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 12, 389.3 bhinnasvaro 'si na ca cakravākaḥ evaṃ bhavān vātahato nirucyate //
Divyāv, 17, 45.2 adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ //
Harivaṃśa
HV, 11, 17.2 taṃ pitā mama hastena bhittvā bhūmim ayācata //
Kirātārjunīya
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 7, 1.2 saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ //
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 7, 13.1 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ /
Kir, 7, 38.2 āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ //
Kir, 9, 28.2 kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //
Kir, 12, 12.2 bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā //
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kir, 13, 16.1 pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm /
Kir, 14, 30.2 vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ //
Kir, 15, 44.1 vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ /
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Kir, 16, 13.1 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena /
Kir, 16, 51.1 bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ /
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kir, 17, 24.2 bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //
Kir, 18, 3.1 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ /
Kir, 18, 33.1 avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ /
Kumārasaṃbhava
KumSaṃ, 1, 11.2 na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ //
KumSaṃ, 1, 15.2 yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ //
KumSaṃ, 1, 32.1 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam /
KumSaṃ, 2, 7.1 strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā /
KumSaṃ, 3, 59.2 śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda //
KumSaṃ, 3, 61.2 vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ //
KumSaṃ, 4, 6.1 kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ /
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
KumSaṃ, 7, 5.2 saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma //
KumSaṃ, 7, 44.1 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
KumSaṃ, 7, 53.2 samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau //
KumSaṃ, 7, 60.1 jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm /
KumSaṃ, 8, 64.1 paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam /
KumSaṃ, 8, 70.2 muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt //
KumSaṃ, 8, 74.1 pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ /
KumSaṃ, 8, 88.2 ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham //
Kāmasūtra
KāSū, 1, 5, 18.7 bhinnatvāt tṛtīyā prakṛtiḥ pañcamītyeke //
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 2, 1, 24.4 tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt /
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 4, 2, 27.1 bhinnarahasyā hi bhartur avajñāṃ labhate //
Kātyāyanasmṛti
KātySmṛ, 1, 29.2 aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ //
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 395.2 ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 808.1 hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
Kāvyādarśa
KāvĀ, 1, 19.1 sarvatra bhinnavṛttāntair upetaṃ lokarañjanam /
KāvĀ, 1, 101.1 iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.1 na liṅgavacane bhinne na hīnādhikatāpi vā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 198.2 dṛṣṭirodhitayā tulyaṃ bhinnam anyair adarśi tat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 208.1 viśeṣyamātrabhinnāpi tulyākāraviśeṣaṇā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 208.2 asty asāv aparāpy asti bhinnābhinnaviśeṣaṇā //
Kāvyālaṃkāra
KāvyAl, 1, 17.2 kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ //
KāvyAl, 1, 34.2 bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam //
KāvyAl, 2, 17.1 tulyaśrutīnāṃ bhinnānāmabhidheyaiḥ parasparam /
KāvyAl, 2, 25.2 ekasyaiva tryavasthatvāditi tadbhidyate tridhā //
KāvyAl, 2, 53.2 viṣamopalabhinnormir āpagevottitīrṣataḥ //
KāvyAl, 2, 54.2 śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam //
KāvyAl, 3, 32.1 rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ /
KāvyAl, 4, 30.1 ṣaṇṇāmṛtūnāṃ bhedena kālaḥ ṣoḍheva bhidyate /
KāvyAl, 6, 20.1 varṇabhedādidaṃ bhinnaṃ varṇāḥ svāṃśavikalpataḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.17 prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ mā bhūt /
Kūrmapurāṇa
KūPur, 1, 2, 93.1 ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
KūPur, 1, 4, 64.2 anekabhedabhinnastu krīḍate parameśvaraḥ //
KūPur, 1, 9, 40.2 ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau //
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 11, 4.2 bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ //
KūPur, 1, 11, 6.2 bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ //
KūPur, 1, 11, 143.1 kṣobhikā bandhikā bhedyā bhedābhedavivarjitā /
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 16, 33.1 yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
KūPur, 1, 16, 55.2 bhittvā tadaṇḍasya kapālamūrdhvaṃ jagāma divyāvaraṇāni bhūyaḥ //
KūPur, 1, 25, 98.1 tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
KūPur, 1, 27, 51.1 ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ /
KūPur, 1, 44, 31.2 prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ //
KūPur, 1, 49, 47.2 bibheda vāsudevo 'sau pradyumno hariravyayaḥ //
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 1, 50, 19.2 atharvāṇamatho vedaṃ bibheda navakena tu //
KūPur, 2, 2, 22.2 ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ //
KūPur, 2, 3, 5.1 abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhruvam avyayam /
KūPur, 2, 9, 8.1 yābhistallakṣyate bhinnam abhinnaṃ tu svabhāvataḥ /
KūPur, 2, 16, 81.1 na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi vā //
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 23, 65.1 ye caikajātā bahavo bhinnayonaya eva ca /
KūPur, 2, 23, 65.2 bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam //
KūPur, 2, 41, 22.2 cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ //
Laṅkāvatārasūtra
LAS, 2, 127.8 bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
Liṅgapurāṇa
LiPur, 1, 19, 12.1 tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā /
LiPur, 1, 39, 58.1 ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ /
LiPur, 1, 39, 61.1 itihāsapurāṇāni bhidyante kālagauravāt /
LiPur, 1, 59, 42.2 bhidyate lokamāsādya jalaśītoṣṇaniḥsravam //
LiPur, 1, 71, 60.2 dagdhvā bhittvā ca bhuktvā ca gatvā daityapuratrayam /
LiPur, 1, 73, 26.1 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat //
LiPur, 1, 74, 16.1 mṛnmayaṃ pañcamaṃ liṅgaṃ dvidhā bhinnaṃ dvijottamāḥ /
LiPur, 1, 80, 7.1 bhavanaśatasahasrair juṣṭam ādityakalpair lalitagatividagdhair haṃsavṛndaiś ca bhinnam /
LiPur, 1, 80, 11.1 sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam /
LiPur, 1, 84, 13.2 tatsarvaṃ śūladānena bhindyānnārī na saṃśayaḥ //
LiPur, 1, 85, 144.1 bhinnabhāṇḍe ca rathyāyāṃ patitānāṃ ca saṃnidhau /
LiPur, 1, 86, 71.1 suṣuptaḥ karaṇairbhinnasturīyaḥ parikīrtyate /
LiPur, 1, 88, 24.1 na jāyate na mriyate chidyate na ca bhidyate /
LiPur, 1, 88, 60.2 tathā chinnāś ca bhinnāśca yātanāsthānam āgatāḥ //
LiPur, 1, 93, 8.2 drutaṃ cālpavīryaprabhinnāṅgabhinnā vayaṃ daityarājasya śastrairnikṛttāḥ //
LiPur, 1, 94, 24.2 varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ //
LiPur, 1, 95, 15.1 tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ /
LiPur, 1, 95, 16.2 bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ //
LiPur, 1, 96, 72.1 bhindannurasi bāhubhyāṃ nijagrāha haro harim /
LiPur, 1, 97, 14.1 madbāṇairbhinnasarvāṅgo martumabhyudyate mudā /
LiPur, 2, 12, 7.1 tasya dvādaśadhā bhinnaṃ rūpaṃ sūryātmakaṃ prabhoḥ /
LiPur, 2, 12, 21.1 śaṃbhoḥ ṣoḍaśadhā bhinnā sthitāmṛtakalātmanaḥ /
LiPur, 2, 20, 47.2 bhidyate yasya sāmarthyād ājñāmātreṇa sarvataḥ //
LiPur, 2, 46, 9.2 ekaḥ samo vā bhinno vā śiṣyastasya mahādyuteḥ //
LiPur, 2, 51, 18.3 oṃ phaṭ jahi huṃ phaṭ chinddhi bhinddhi jahi hana hana svāhā /
LiPur, 2, 54, 35.1 hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
Matsyapurāṇa
MPur, 13, 56.1 sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram /
MPur, 22, 57.2 pratīkasya bhayādbhinnaṃ yatra godāvarī nadī //
MPur, 25, 56.1 putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta /
MPur, 25, 57.2 guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ /
MPur, 72, 12.1 bhittvā sa sapta pātālānyadahatsapta sāgarān /
MPur, 117, 12.2 mṛgairyathānucaritaṃ dantibhinnamahādrumam //
MPur, 121, 33.2 bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram //
MPur, 125, 15.2 yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā //
MPur, 128, 27.1 bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ /
MPur, 135, 33.1 bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān /
MPur, 135, 33.3 khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān //
MPur, 135, 52.2 bhittvā bhittvā rurāvoccairnabhasyambudharo yathā //
MPur, 135, 52.2 bhittvā bhittvā rurāvoccairnabhasyambudharo yathā //
MPur, 135, 61.1 bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ /
MPur, 135, 61.1 bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ /
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 136, 37.1 śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ /
MPur, 137, 1.2 pramathaiḥ samare bhinnāstraipurāste surārayaḥ /
MPur, 138, 13.1 gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya /
MPur, 138, 34.1 mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ /
MPur, 138, 39.2 bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān //
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 139, 11.2 kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ //
MPur, 140, 25.2 bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam //
MPur, 140, 36.1 tayā bhinnatanutrāṇo vibhinnahṛdayastvapi /
MPur, 141, 67.1 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye /
MPur, 144, 11.2 ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ //
MPur, 144, 13.1 sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit /
MPur, 144, 14.2 dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ //
MPur, 144, 17.1 vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ /
MPur, 148, 68.2 jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim //
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 150, 33.2 kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ //
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 150, 185.1 dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ /
MPur, 150, 185.2 vibhujā bhinnamūrdhānastathā chinnorujānavaḥ //
MPur, 150, 232.1 tayā vāmabhujaṃ viṣṇorbibheda ditinandanaḥ /
MPur, 150, 232.2 bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau //
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
MPur, 153, 44.1 śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ /
MPur, 153, 67.2 dantairbhittvā dharāṃ vegātpapātācalasaṃnibhaḥ //
MPur, 153, 127.4 mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ //
MPur, 153, 147.1 daityāstrabhinnasarvāṅgā hyakiṃcitkaratāṃ gatāḥ /
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 154, 306.2 nataṃ sūryasya rucibhirbhinnasaṃhṛtapallavam //
MPur, 154, 388.2 vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 157, 21.2 prayojanaṃ na te'stīha gaccha yāvanna bhetsyase //
MPur, 160, 21.2 bibheda tārakaḥ kruddhaḥ sa sainye'suranāyakaḥ //
MPur, 160, 25.3 bibheda daityahṛdayaṃ vajraśailendrakarkaśam //
MPur, 163, 76.2 utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ /
MPur, 166, 3.1 bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt /
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
MPur, 174, 28.1 yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu /
MPur, 175, 9.1 te'straśūlapramathitāḥ parighairbhinnamastakāḥ /
MPur, 175, 9.2 bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu //
MPur, 175, 49.1 tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 25.1 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
Nāradasmṛti
NāSmṛ, 2, 1, 126.1 chinnabhinnahṛtonmṛṣṭanaṣṭadurlikhiteṣu ca /
NāSmṛ, 2, 1, 142.2 vacanaṃ yatra bhidyate te syur bhedād asākṣiṇaḥ //
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
NāSmṛ, 2, 1, 177.1 bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā /
NāSmṛ, 2, 1, 199.1 śūlair bhetsyanti cākruddhāḥ krośantam aparāyaṇam /
NāSmṛ, 2, 5, 40.2 skandhād ādāya tasyāpi bhindyāt kumbhaṃ sahāmbhasā //
NāSmṛ, 2, 10, 6.1 pṛthag gaṇāṃś ca ye bhindyus te vineyā viśeṣataḥ /
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
Nāṭyaśāstra
NāṭŚ, 3, 90.2 bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ //
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 3, 91.2 bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ //
NāṭŚ, 3, 92.1 bhinne kumbhe tataścaiva nāṭyācāryaḥ prayatnataḥ /
NāṭŚ, 3, 95.1 tatra chinnaṃ ca bhinnaṃ ca dāritaṃ ca saśoṇitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
Saṃvitsiddhi
SaṃSi, 1, 69.1 bhinnābhinnatvasambandhasadasattvavikalpanam /
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
SaṃSi, 1, 94.1 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana /
SaṃSi, 1, 95.2 prakāśamāno nīlādiḥ saṃvido vā na bhidyate //
SaṃSi, 1, 165.1 tṛtīye brahma bhidyeta tanmātratvāt pade pade /
SaṃSi, 1, 166.1 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
Suśrutasaṃhitā
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 25, 5.2 bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ //
Su, Sū., 25, 16.2 sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ //
Su, Sū., 25, 36.2 karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //
Su, Sū., 27, 5.3 bhinnam anirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 38, 82.1 samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet /
Su, Sū., 42, 3.4 te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā bhidyante /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 15.1 bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā /
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Sū., 45, 82.2 prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 180.1 tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ /
Su, Sū., 46, 34.1 māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ /
Su, Sū., 46, 215.1 alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā /
Su, Sū., 46, 402.2 viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ //
Su, Sū., 46, 409.2 kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ //
Su, Sū., 46, 415.2 balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ //
Su, Nid., 1, 11.1 yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ /
Su, Nid., 1, 11.2 bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ //
Su, Nid., 1, 21.1 yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam /
Su, Nid., 1, 84.1 hanuśaṅkhaśirogrīvaṃ yasya bhindannivānilaḥ /
Su, Nid., 1, 86.2 bhindatīva gudopasthaṃ sā tūnītyabhidhīyate //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 14.2 sā bhinnamūrtirvātena śarkaretyabhidhīyate //
Su, Nid., 4, 3.2 abhinnāḥ piḍakāḥ bhinnāstu bhagandarāḥ //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā //
Su, Nid., 9, 25.1 hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ /
Su, Nid., 9, 38.1 bhinne 'sthni niḥsravet pūyam etadasthigataṃ viduḥ /
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 11, 6.2 cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṃ ca pūyam //
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Nid., 13, 27.1 granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham /
Su, Nid., 15, 12.2 bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam /
Su, Śār., 2, 37.1 bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 2, 7.1 doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ /
Su, Cik., 2, 13.2 tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate //
Su, Cik., 2, 20.2 nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam //
Su, Cik., 2, 42.1 bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat /
Su, Cik., 2, 50.1 tvaco 'tītya sirādīni bhittvā vā parihṛtya vā /
Su, Cik., 2, 54.2 atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 2, 55.2 vyupadravaḥ sa bhinne 'pi koṣṭhe jīvati mānavaḥ //
Su, Cik., 3, 46.1 mastuluṅgādvinā bhinne kapāle madhusarpiṣī /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 7, 8.1 bhinatti vātasambhūtāmaśmarīṃ kṣipram eva tu /
Su, Cik., 7, 12.2 bhinatti pittasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 15.2 bhinatti kaphasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 19.1 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā /
Su, Cik., 7, 22.1 eṣa kṣāro 'śmarīṃ gulmaṃ śarkarāṃ ca bhinattyapi /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Su, Cik., 13, 16.2 śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm //
Su, Cik., 16, 7.2 taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet //
Su, Cik., 16, 7.2 taṃ pācayitvā śastreṇa bhindyādbhinnaṃ ca śodhayet //
Su, Cik., 16, 35.1 pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret /
Su, Cik., 19, 9.1 bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret /
Su, Cik., 19, 10.1 pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā /
Su, Cik., 19, 22.2 tvacaṃ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt //
Su, Cik., 20, 6.2 paripākagatān bhittvā vraṇavat samupācaret //
Su, Cik., 20, 46.1 bhittvā vā sevanīṃ muktvā sadyaḥkṣatavadācaret /
Su, Cik., 21, 6.1 kumbhīkāṃ pākamāpannāṃ bhindyācchuddhāṃ tu ropayet /
Su, Cik., 21, 9.2 bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā //
Su, Cik., 21, 10.1 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate /
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 22, 28.2 bhinattyupekṣite dante hanukāsthi gatirdhruvam //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 29, 4.1 eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṃśatidhā bhidyate //
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 20.2 yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 7.1 āsannakarṇike netre bhinne 'ṇau vāpyapārthakaḥ /
Su, Cik., 36, 11.2 durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat //
Su, Cik., 36, 11.2 durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat //
Su, Ka., 1, 30.1 bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati /
Su, Ka., 2, 27.1 tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī /
Su, Ka., 4, 9.2 aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā //
Su, Ka., 4, 41.1 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi /
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Utt., 3, 11.1 ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ /
Su, Utt., 8, 4.2 bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu //
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 13, 17.2 hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api //
Su, Utt., 13, 17.2 hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api //
Su, Utt., 14, 3.2 pakvaṃ bhittvā tu śastreṇa saindhavenāvacūrṇayet //
Su, Utt., 14, 5.2 pratisāraṇamekaikaṃ bhinne lagaṇa iṣyate //
Su, Utt., 14, 6.2 svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām //
Su, Utt., 14, 7.2 rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit //
Su, Utt., 14, 8.2 samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam //
Su, Utt., 14, 9.2 bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ //
Su, Utt., 15, 30.2 maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ //
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 32, 11.2 bhinnagārāśrayā devī dārakaṃ pātu pūtanā //
Su, Utt., 37, 19.1 utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu /
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 41, 19.2 kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ //
Su, Utt., 41, 26.1 durgandhavadanocchvāso bhinnavarṇasvaro naraḥ /
Su, Utt., 42, 21.2 uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ //
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Su, Utt., 51, 5.2 bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ //
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Su, Utt., 55, 6.1 trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ /
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 55, 42.1 doṣato bhinnavarcaskaṃ bhuktaṃ cāpyanuvāsayet /
Su, Utt., 59, 12.1 pacyamānasya pittena bhidyamānasya vāyunā /
Su, Utt., 59, 12.2 śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ //
Su, Utt., 60, 5.1 aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam /
Su, Utt., 60, 6.2 vyajyante vividhākārā bhidyante te tathāṣṭadhā //
Su, Utt., 63, 4.1 avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā /
Su, Utt., 66, 9.1 vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayo guṇāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.22 pradhānam api guṇairna bhidyate /
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 36.2, 1.5 asadṛśā bhinnaviṣayā ityarthaḥ /
SKBh zu SāṃKār, 46.2, 1.3 sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhyākhyabhedāt /
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.19 na cāsti virodho bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.18 iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya /
STKau zu SāṃKār, 9.2, 2.31 itaśca tantubhyaḥ paṭo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 15.2, 1.31 bhinnānāṃ sarūpatā samanvayaḥ /
Sūryasiddhānta
SūrSiddh, 1, 26.2 pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate //
Tantrākhyāyikā
TAkhy, 2, 65.1 kathamapi daivāc chinne pratibandhe vakṣaḥpradeśe bhinnaḥ pañcatvam upagata iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 8.0 na śarīrāvayavasya avasthābhedena bhidyamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 1.0 ahamiti śabdena kṣityādibhinnātmadravyaviṣayeṇa aikādhikaraṇyāt ahaṃ prāṇādimān ahaṃ sukhavān iti //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 9, 28.1, 3.0 tacca pratyakṣānumānābhyāṃ na bhidyate ārṣaṃ bhidyata iti varṇayanti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 3.0 tacca pratyakṣānumānābhyāṃ na bhidyate ārṣaṃ bhidyata iti varṇayanti //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
Viṣṇupurāṇa
ViPur, 1, 7, 12.2 bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ //
ViPur, 1, 7, 13.2 bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ //
ViPur, 1, 11, 24.3 naitad durvacasā bhinne hṛdaye mama tiṣṭhati //
ViPur, 1, 15, 146.1 na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ /
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
ViPur, 1, 17, 41.2 he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam /
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 1, 19, 47.2 rūpam etad anantasya viṣṇor bhinnam iva sthitam //
ViPur, 3, 3, 29.2 sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ //
ViPur, 3, 3, 29.2 sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ //
ViPur, 3, 3, 31.1 sa bhidyate vedamayaḥ sa vedaṃ karoti bhedairbahubhiḥ saśākham /
ViPur, 3, 4, 16.1 bibheda prathamaṃ vipra paila ṛgvedapādapam /
ViPur, 3, 4, 17.1 caturdhā sa bibhedātha bāṣkalo nijasaṃhitām /
ViPur, 3, 6, 1.3 krameṇa yena maitreya bibheda śṛṇu tanmama //
ViPur, 3, 6, 13.1 saindhavānmuñjakeśaśca 'bhinadvedaṃ dvidhā punaḥ /
ViPur, 3, 17, 38.2 tathāpyavidyābhedena bhinnaṃ paśyāmahe jagat //
ViPur, 5, 4, 7.2 madbāṇabhinnairjaladairāpo muktā yathepsitāḥ //
ViPur, 5, 7, 43.2 iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
ViPur, 5, 9, 22.2 tamāha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
ViPur, 5, 33, 32.3 bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt //
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
ViPur, 5, 36, 17.2 bibheda yādavaśreṣṭhaḥ sā papāta mahītale //
ViPur, 6, 1, 29.2 kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
ViPur, 6, 5, 2.2 śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ //
ViPur, 6, 5, 4.2 bhidyate dehajas tāpo mānasaṃ śrotum arhasi //
ViPur, 6, 5, 9.2 duḥkhaṃ sahasraśo bhedair bhidyate munisattama //
ViPur, 6, 7, 52.2 viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa //
Viṣṇusmṛti
ViSmṛ, 63, 46.1 na bhinnayā nāvā //
ViSmṛ, 68, 18.1 na bhinnāsanagataḥ //
ViSmṛ, 68, 20.1 na bhinnabhojane //
ViSmṛ, 70, 10.1 na bhinne //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 15.1, 1.8 tasmād vastujñānayor grāhyagrahaṇabhedabhinnayor vibhaktaḥ panthāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 91.2 bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet //
YāSmṛ, 2, 248.1 bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate /
YāSmṛ, 2, 267.2 dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ //
YāSmṛ, 3, 167.1 ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam /
Śatakatraya
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 39.2 āyuḥ parisravati bhinnaghaṭādivāmbho lokas tathāpyahitam ācaratīti citram //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 6.2 hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya //
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
ṚtuS, Pañcamaḥ sargaḥ, 15.1 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.2 manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 10.1 nakṣatrapuṭākiraṇaṃ paścāt saṃdhyāgataṃ grahair bhinnam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 4.0 tat sāmānyoktaṃ karma bhidyate viśiṣyate anyathākriyata ityarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 4.1 yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ /
Aṣṭāvakragīta, 2, 4.2 ātmano na tathā bhinnaṃ viśvam ātmavinirgatam //
Aṣṭāvakragīta, 15, 12.1 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat /
Aṣṭāvakragīta, 18, 88.2 subhinnahṛdayagranthir vinirdhūtarajastamaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.1 sadbodhabhānunā bhittvā janānām antaraṃ tamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 21.1 bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
BhāgPur, 1, 18, 35.2 tadbhinnasetūn adyāhaṃ śāsmi paśyata me balam //
BhāgPur, 2, 10, 14.2 athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tacchṛṇu //
BhāgPur, 2, 10, 41.2 tatrāpyekaikaśo rājan bhidyante gatayastridhā /
BhāgPur, 3, 6, 3.2 bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan //
BhāgPur, 3, 8, 13.2 guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt //
BhāgPur, 3, 8, 26.2 pradarśayantaṃ kṛpayā nakhendumayūkhabhinnāṅgulicārupattram //
BhāgPur, 3, 9, 16.2 bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate bhuvanadrumāya //
BhāgPur, 3, 26, 55.1 ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ /
BhāgPur, 3, 26, 60.2 athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam //
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 4, 2, 13.1 luptakriyāyāśucaye mānine bhinnasetave /
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
BhāgPur, 4, 5, 15.2 kuṇḍeṣv amūtrayan kecid bibhidur vedimekhalāḥ //
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 7, 39.1 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā /
BhāgPur, 4, 8, 28.2 puṃso moham ṛte bhinnā yalloke nijakarmabhiḥ //
BhāgPur, 4, 8, 36.2 surucyā durvacobāṇair na bhinne śrayate hṛdi //
BhāgPur, 4, 10, 17.1 tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām /
BhāgPur, 4, 12, 42.1 yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā /
BhāgPur, 4, 14, 41.2 sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā //
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 17, 25.2 śamayiṣyāmi madbāṇairbhinnāyāstava medasā //
BhāgPur, 4, 20, 12.1 bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ /
BhāgPur, 11, 10, 15.2 tattadākṛtibhedena jāyate bhidyate ca dhīḥ //
BhāgPur, 11, 14, 7.1 yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā /
BhāgPur, 11, 14, 8.1 evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām /
BhāgPur, 11, 20, 30.1 bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
Bhāratamañjarī
BhāMañj, 1, 1002.1 sa bhittvoruṃ śiśurjāto divākara ivāparaḥ /
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 209.1 sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ /
BhāMañj, 6, 264.2 ekenaikena bāṇena bhinneṣu triṣu dantiṣu //
BhāMañj, 6, 302.1 gadāprahārābhihatairvajrabhinnairivācalaiḥ /
BhāMañj, 6, 329.2 bhīṣmamukhyaiśca te sene bhinne saṃśayamāpatuḥ //
BhāMañj, 6, 353.1 sa tena bhinnahṛdayaḥ papāta kṣatajokṣitaḥ /
BhāMañj, 6, 436.2 jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ //
BhāMañj, 7, 19.1 bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 7, 127.2 bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat //
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 157.2 turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ //
BhāMañj, 7, 191.2 vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam //
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 7, 333.2 tadastrabhinnavasudhāsaṃjātavimalodake //
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 387.2 bhindānaṃ kuñjaraghaṭā rundhānaṃ sāyakairdiśaḥ //
BhāMañj, 7, 398.1 aho na sātyakiśarairbhinnāṃ dṛṣṭvā varūthinīm /
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 465.1 bhuvi sthitaṃ śarairbhinnaṃ karṇaṃ dṛṣṭvā suyodhanaḥ /
BhāMañj, 7, 496.2 so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat //
BhāMañj, 8, 95.2 paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm //
BhāMañj, 8, 105.1 bhittvā vaikartanaḥ śaktiṃ tāṃ ghaṇṭākrandinīṃ muhuḥ /
BhāMañj, 8, 112.1 vṛṣasenamukhairvīrairbhidyamāne balārṇave /
BhāMañj, 9, 40.1 sa tayā bhinnahṛdayaḥ papāta kṣmābhṛtāṃ varaḥ /
BhāMañj, 13, 351.2 bhavanti yadbhayātsarve kāyasthā bhinnasaṃhatāḥ //
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 512.1 balibhirvijito rājā bhinnamantro nirāśrayaḥ /
BhāMañj, 13, 844.2 avadhānalavādeva bhidyate bhavavibhramaḥ //
BhāMañj, 13, 994.2 akṣīṇavāsanātanturbhinno 'pi na vimucyate //
BhāMañj, 13, 1024.2 bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam //
BhāMañj, 13, 1024.2 bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam //
BhāMañj, 13, 1212.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
BhāMañj, 13, 1213.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
BhāMañj, 13, 1784.2 bhittvā bhīṣmasya mūrdhānaṃ viveśa vimalaṃ nabhaḥ //
BhāMañj, 14, 152.1 atrāntare mahīṃ bhittvā samutthāyoragāṅganā /
BhāMañj, 16, 37.2 vilokya śokavivaśo vajrabhinna ivāpatat //
Devīkālottarāgama
DevīĀgama, 1, 28.1 sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca /
DevīĀgama, 1, 32.2 sarvasmādbhinna evāhaṃ cintayan labhate citam //
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 47, 40.1 ghacanākāramānānāṃ bhinnābhinnā bhavanti te /
GarPur, 1, 63, 14.2 bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi //
GarPur, 1, 73, 14.2 guṇadoṣasamudbhavaṃ labhante maṇayo 'rthontaramūlyam eva bhinnāḥ //
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 114, 54.1 ṣaṭkarṇo bhidyate mantraścatuḥkarṇaś ca dhāryate /
GarPur, 1, 146, 10.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
GarPur, 1, 149, 5.1 pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ /
GarPur, 1, 154, 2.2 bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ //
GarPur, 1, 155, 27.1 bhinnavat pītanīlābho raktanīlākulekṣaṇaḥ /
GarPur, 1, 156, 19.2 śiraḥpṛṣṭhorasāṃ śūlamālasyaṃ bhinnavarcasam //
GarPur, 1, 156, 26.2 kṣāmo bhinnasvaro dhyāyanmuhuḥ ṣṭhīvannarocakī //
GarPur, 1, 156, 42.2 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ //
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā sā tvasmin anulomage //
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
GarPur, 1, 162, 15.2 purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam //
GarPur, 1, 163, 14.1 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham /
Gītagovinda
GītGov, 9, 1.1 tām atha manmathakhinnām ratirasabhinnām viṣādasampannām /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 1.2 hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt /
GṛRĀ, Rākṣasalakṣaṇa, 2.0 hatvā chittvā bhittvā kanyāsambandhinamiti śeṣaḥ //
Hitopadeśa
Hitop, 1, 93.6 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaśca durjano bhavati /
Hitop, 2, 145.6 manāg api na bhidyeta tad bhinnaṃ na prarohati //
Hitop, 2, 145.6 manāg api na bhidyeta tad bhinnaṃ na prarohati //
Hitop, 3, 38.7 ṣaṭkarṇo bhidyate mantras tathā prāptaś ca vārtayā /
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Hitop, 3, 84.2 bhindyāc caiva taḍāgāni prakārān parikhās tathā //
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Hitop, 3, 123.4 mantriṇāṃ bhinnasandhāne bhiṣajāṃ sāṃnipātike /
Hitop, 4, 45.2 lubdhānujīvī tair eva dānabhinnair nihanyate //
Hitop, 4, 107.4 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaś ca durjano bhavati /
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Kathāsaritsāgara
KSS, 1, 1, 10.2 granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate //
KSS, 1, 3, 5.2 uśīnaragiriprasthādbhittvā samavatāritā //
KSS, 2, 5, 23.2 vatseśo niśi mattebhabhinnaprākāravartmanā //
KSS, 3, 1, 101.2 militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt //
KSS, 3, 1, 102.1 bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam /
KSS, 3, 3, 169.1 na ca vāsavadattāto bhinnā padmāvatī mama /
KSS, 3, 4, 213.1 svaprabhābhinnatimirāṃ rajanijvalitāmiva /
KSS, 3, 5, 97.1 yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
KSS, 4, 3, 48.2 prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ //
Kālikāpurāṇa
KālPur, 53, 15.2 ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake //
Kṛṣiparāśara
KṛṣiPar, 1, 73.1 citrāmadhyagate jīve bhinnabhāṇḍamiva sravet /
KṛṣiPar, 1, 145.2 lāṅgalaṃ bhidyate vāpi prabhustatra vinaśyati //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.2 te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 9.2 rohiṇī cetakī saptabhedabhinnā harītakī //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 8.1 śabdetaratve yugapadbhinnadeśeṣu yaṣṭṛṣu /
MṛgT, Vidyāpāda, 2, 9.2 parāparavibhāgena bhidyete te tv anekadhā //
MṛgT, Vidyāpāda, 6, 7.2 nākartā bhinnacidyogī pāśānte śivatāśruteḥ //
MṛgT, Vidyāpāda, 11, 12.2 śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ //
MṛgT, Vidyāpāda, 11, 21.1 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 5.0 tena bhuktimuktī parāparavibhāgena bahudhā bhidyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 4.0 ajīvapadārtho 'pi pudgalākāśadharmādharmāstikāyaiś caturbhedair bhinnaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 12.0 tac ca ghaṭatvād bhinnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 7.0 evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 2.0 tasyāścaikasyā api kṛtyabhedād vāmādibhedabhinnatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 2.0 pariṇāmaviśeṣāṇāṃ kramabhāvināṃ bhinnatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 2.0 tad etacchabdamātreṇa bhinnaṃ nārthena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 1.0 naca vidyāyā buddheścaikārthaviniyogitvaṃ bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 3.0 atha kiṃ tadbhinnaviṣayatvaṃ vidyābuddhyorityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 1.0 prāṇāpānādayo ye pañca vāyavaste vṛttervyāpārabhedādbhinnāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 7.0 tathā dṛgdṛṣṭiḥ tejodravyaṃ pṛthivīdravyaṃ ca bhinnarūpaṃ gṛhṇāti //
Narmamālā
KṣNarm, 2, 1.2 bhidyamāneva darpeṇa na dadarśa vasundharām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 sthūlāṇvaṃśamalaiḥ bhāgaḥ sthūlāṇvaṃśamalaiḥ sarve śarīraṃ bhidyante puṣṇāti dhātavastridhā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 39.0 ata eva sthāyipadaṃ sūtre bhinnavibhaktikamapi noktam //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 3.2 bhūmiṃ bhittvauṣadhīśchittvā hatvā kīṭapipīlikāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Rasamañjarī
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
Rasaprakāśasudhākara
RPSudh, 2, 49.1 bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /
Rasaratnasamuccaya
RRS, 1, 13.2 bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ //
RRS, 3, 24.2 tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //
RRS, 5, 64.1 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /
RRS, 6, 32.2 surūpā taruṇī bhinnā vistīrṇajaghanā śubhā //
RRS, 12, 75.1 sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ /
RRS, 15, 75.2 pariṇāmākhyaśūlaṃ ca tathā bhindyāt samutkaṭam //
Rasaratnākara
RRĀ, R.kh., 4, 36.2 tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /
RRĀ, R.kh., 4, 45.1 bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /
RRĀ, R.kh., 6, 7.2 bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //
RRĀ, Ras.kh., 3, 191.2 svecchācārī vajrakāyo vajrapātairna bhidyate //
RRĀ, Ras.kh., 3, 202.1 kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam /
RRĀ, Ras.kh., 4, 8.1 bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet /
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
RRĀ, V.kh., 13, 40.2 svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
RRĀ, V.kh., 19, 111.2 dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //
RRĀ, V.kh., 20, 4.1 koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /
RRĀ, V.kh., 20, 137.3 śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //
Rasendracintāmaṇi
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
Rasendracūḍāmaṇi
RCūM, 14, 67.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
RCūM, 16, 5.2 taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //
Rasārṇava
RArṇ, 4, 35.2 cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
RArṇ, 12, 129.2 bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //
RArṇ, 12, 190.2 nirgacchanti mahīṃ bhittvā candratoyānyanekadhā //
RArṇ, 12, 192.2 nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //
RArṇ, 15, 48.2 bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /
RArṇ, 15, 50.1 pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /
Ratnadīpikā
Ratnadīpikā, 3, 20.2 śuddhamāṇikyajo ghṛṣṭo naiva lohena bhidyate //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 26.2 uktau prāg ātmanā bhinnau vānaspatyavanaspatī //
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, 12, 27.2 bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram //
RājNigh, 13, 70.2 gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //
RājNigh, 13, 70.2 gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //
RājNigh, 13, 84.2 bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak //
RājNigh, 13, 98.1 valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /
RājNigh, 13, 113.1 śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /
RājNigh, 13, 140.2 rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //
RājNigh, 13, 149.1 dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 13.0 tat kiṃnu vicitrapratyayārabdhadravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 29, 18.1 kiṃcid amlarasaṃ grāhi kiṃcid amlaṃ bhinatti ca /
Skandapurāṇa
SkPur, 7, 20.2 bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 15.2 śatārdhabhedabhinnā ca tatsaṃkhyānāṃ varānane //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 15.0 tīvramandādibhedena bhidyamānatvāt //
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
TantraS, 8, 33.0 so 'pi ucyate tatra pratyātma kalādivargo bhinnaḥ //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 18.1 daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ /
TĀ, 1, 142.2 prathamānaṃ vicitrābhirbhaṅgībhiriha bhidyate //
TĀ, 1, 159.1 tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā /
TĀ, 1, 166.2 hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat //
TĀ, 1, 193.2 nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ //
TĀ, 1, 275.1 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva yā /
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 89.1 tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati /
TĀ, 3, 199.1 sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī /
TĀ, 3, 263.1 haṭhapākena bhāvānāṃ rūpe bhinne vilāpite /
TĀ, 4, 160.2 prakāśakatvātsūryātmā bhinne vastuni jṛmbhate //
TĀ, 5, 12.2 buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt //
TĀ, 5, 95.2 taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram //
TĀ, 6, 48.1 saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ /
TĀ, 6, 162.1 nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt /
TĀ, 7, 24.2 saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat //
TĀ, 8, 386.2 nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param //
TĀ, 8, 392.1 nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat /
TĀ, 8, 395.2 roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī //
TĀ, 9, 38.1 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
TĀ, 11, 2.2 anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate //
TĀ, 11, 5.1 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
TĀ, 11, 67.1 bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām /
TĀ, 11, 67.1 bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām /
TĀ, 11, 94.2 bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat //
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 16, 80.2 kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ //
TĀ, 16, 80.2 kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ //
TĀ, 16, 87.1 bhinnakāryākṛtivrātendriyacakrānusandhimān /
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 143.2 atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam //
TĀ, 16, 173.2 anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam //
TĀ, 16, 185.2 tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet //
TĀ, 16, 190.2 dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā //
TĀ, 16, 274.2 yo 'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 27.1 ṣaṭkarṇo bhidyate mantraś caturkarṇaḥ sthiro bhavet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 1.0 trikañcukasya bhāvikabhautikaśūnyabhedabhinnasya //
Ānandakanda
ĀK, 1, 1, 16.2 bhinnaḥ prāpto rasendro'yaṃ janmadāridryabhañjanaḥ //
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
ĀK, 1, 19, 6.2 tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate //
ĀK, 1, 19, 30.1 bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā /
ĀK, 1, 19, 184.2 āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ //
ĀK, 1, 23, 418.1 nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate /
ĀK, 1, 24, 38.2 bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam //
ĀK, 1, 24, 40.2 pītavarṇamayaskāntaṃ bhinnahemasamaprabham //
ĀK, 2, 1, 69.2 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
ĀK, 2, 1, 86.1 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /
ĀK, 2, 4, 42.2 atiprayatnāllimpet tāṃ yathā vārā na bhidyate //
ĀK, 2, 4, 57.2 vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //
ĀK, 2, 8, 161.2 rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam //
ĀK, 2, 9, 37.2 bhinnakajjalasaṅkāśā latā kṛṣṇalatetyasau //
Āryāsaptaśatī
Āsapt, 1, 34.2 trisrotā iva sarasā sarasvatī sphurati yair bhinnā //
Āsapt, 2, 186.1 kāmenāpi na bhettuṃ kimu hṛdayam apāri bālavanitānām /
Āsapt, 2, 259.2 darataralabhinnaśaivalajālā śapharīva visphurati //
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 501.1 vakṣasi vijṛmbhamāṇe stanabhinnaṃ truṭati kañcukaṃ tasyāḥ /
Āsapt, 2, 595.2 etyaiva bhinnavṛttair bhaṅguritaḥ kāvyasarga iva //
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 18.0 kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāv ubhau iti //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 20, 6, 2.0 na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Vim., 1, 25.2, 3.0 parihrāsayatīti bhinnasaṃghātaṃ karoti //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Cik., 2, 16, 7.0 iha saktuprayogo'dravottaratvād aviśeṣakarmaṇā bhedanīyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 3.0 māyīyākhyaṃ malaṃ tattadbhinnavedyaprathāmayam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 10.0 bhinnavedyaprathātraiva māyīyaṃ janmabhogadam //
ŚSūtraV zu ŚSūtra, 1, 4.1, 1.0 apūrṇam anyatārūpaṃ bhinnavedyaprathātmakam //
Śukasaptati
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śyainikaśāstra
Śyainikaśāstra, 3, 48.2 sādhyate yā pṛthaklīnaiścaturdhā sā tu bhidyate //
Śyainikaśāstra, 5, 15.1 bhinnendranīlasaṃkāśasūkṣmaśaṣpasamācitāḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 5.0 kāmakrodhādapi vegavahā vegayuktā anauṣṇyena jvaravadbhinnā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.1 yena parvatasāreṇa bhidyante śuṣkakāṣṭhavat /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.3 bhinnavarṇastathā caikaḥ susnigdhaścātivarṇataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 4.3 takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 12.0 tathāca bhinnaṃ mṛgāṅkaṃ tantrāntare dṛṣṭvā pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 7.0 takraudanamiti takraṃ tribhāgabhinnam //
Bhāvaprakāśa
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
BhPr, 6, 8, 136.1 valmīkaśikharākāraṃ bhinnamañjanasannibham /
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
Dhanurveda
DhanV, 1, 67.2 sthānānyaṣṭau vidheyāni yojayedbhinnakarmaṇā /
DhanV, 1, 143.2 bhinatti dṛḍhabhedyāni sāyako nātra saṃśayaḥ //
DhanV, 1, 143.2 bhinatti dṛḍhabhedyāni sāyako nātra saṃśayaḥ //
DhanV, 1, 146.2 yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate //
DhanV, 1, 147.2 tāni bhittvaikabāṇena dṛḍhaghātī bhavennaraḥ //
DhanV, 1, 148.1 caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ /
DhanV, 1, 162.1 punaḥ śarkayā bhinnaṃ tāḍayecchabdahetave /
Gheraṇḍasaṃhitā
GherS, 7, 3.1 ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt parātmani /
Haribhaktivilāsa
HBhVil, 2, 221.2 pūjayet svasvanāmnā tu ṣaḍbhinnena vidhānataḥ //
HBhVil, 4, 40.2 vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ /
HBhVil, 4, 163.1 gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam /
HBhVil, 5, 262.3 caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā /
HBhVil, 5, 309.2 khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam /
HBhVil, 5, 449.2 gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 42.1 suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ /
HYP, Tṛtīya upadeshaḥ, 2.2 tadā sarvāṇi padmāni bhidyante granthayo'pi ca //
HYP, Caturthopadeśaḥ, 76.1 rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ /
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 24.2 tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate //
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.1 pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /
KaiNigh, 2, 71.2 valmīkaśikharākāraṃ bhinnamaṃjanasannibham //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //
Kokilasaṃdeśa
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 10.2 vṛkṣaṃ chittvā mahīṃ bhittvā hatvā ca kṛmikīṭakān //
ParDhSmṛti, 3, 33.2 eṣa me maṇḍalaṃ bhittvā paraṃ sthānaṃ prayāsyati //
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
ParDhSmṛti, 9, 37.2 śravaṇaṃ hṛdayaṃ bhinnaṃ magno vā kūpasaṃkaṭe //
Rasakāmadhenu
RKDh, 1, 1, 50.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
RKDh, 1, 1, 168.2 viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RKDh, 1, 1, 230.1 jalāgniyogato naiva bhidyate'tra kadācana /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 2.1 tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 7.0 vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so'dhiko bhavati //
RRSṬīkā zu RRS, 9, 75.2, 4.0 evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ //
Rasataraṅgiṇī
RTar, 4, 44.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 180.1 na ca śarīraṃ dhātubhedena bhetsyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.1 tadbhittvā puruṣo jajñe caturvaktraḥ pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.1 bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 7, 16.2 nānātaraṃgabhinnoda āvartodvartasaṃkule //
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 10, 36.2 bhinne yugādikalane hāhābhūte vicetane //
SkPur (Rkh), Revākhaṇḍa, 14, 8.2 bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param //
SkPur (Rkh), Revākhaṇḍa, 15, 15.2 chinnabhinnāsthinikarair vasāmedo'sraviplutaiḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 26, 55.1 na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama /
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 49, 11.1 giriṃ vivyādha śūlena bhinnaṃ tena rasātalam /
SkPur (Rkh), Revākhaṇḍa, 60, 84.2 pāpāni ca pralīyante bhinnapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 73, 14.2 teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 90, 115.3 bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 95, 15.2 te yānti paramaṃ sthānaṃ bhittvā bhāskaramaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 27.1 viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 179.2 sūryalokamasau bhittvā prayāti śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 103, 163.2 kvacidbhindanti te gātraṃ kvacinnaṣṭāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 2.2 śūlinyā śūlabhinnāṅge kṛte dānavasattame //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 81.1 jāyante kaṇṭakairbhinnāḥ kośe vā kośakārakāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 2.2 dadrumaṇḍalabhinnāṅgā makṣikākṛmisaṃkulāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 48.1 nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 6.2 prādurbhūtastu sahasā bhittvā pātālasaptakam //
SkPur (Rkh), Revākhaṇḍa, 187, 5.1 dhūmātsamutthitaṃ liṅgaṃ bhittvā pātālasaptakam /
SkPur (Rkh), Revākhaṇḍa, 190, 10.2 viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 80.2 na vāribhedato bhinnāstathaivaikyādidaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 86.2 tāratamyaṃ surūpatve satataṃ bhinnadarśanāt //
Sātvatatantra
SātT, 1, 13.1 guṇatrayasvarūpeṇa yā svayaṃ bhidyate punaḥ /
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 4, 41.1 phalabhedena bhedaḥ syāt sādhanena na bhidyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 193.2 samastabhayabhinnāmā smṛtamātrārtināśakaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 17.4 jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca //
Tarkasaṃgraha, 1, 33.4 tadbhinnaṃ jñānam anubhavaḥ //
Tarkasaṃgraha, 1, 36.9 tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam /
Tarkasaṃgraha, 1, 43.9 vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt /
Tarkasaṃgraha, 1, 43.10 yad itarebhyo na bhidyate na tad gandhavat /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Uḍḍāmareśvaratantra
UḍḍT, 14, 24.1 oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā /
Yogaratnākara
YRā, Dh., 98.1 praharājjāyate bhasma bhinnakajjalasaṃnibham /
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //
YRā, Dh., 256.2 tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 5.0 teṣām abhinnakāle 'rthe vibhavaḥ //