Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 13, 18.1 parasparād vā bhedayed enān sāmantāṭavikatatkulīnāparuddhebhyaśca //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
Aṣṭasāhasrikā
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Mahābhārata
MBh, 1, 25, 13.2 viditvā bhedayantyetān amitrā mitrarūpiṇaḥ //
MBh, 1, 71, 32.7 bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ /
MBh, 1, 193, 5.3 kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau //
MBh, 1, 193, 9.2 itaretarataḥ pārthān bhedayantvanurāgataḥ //
MBh, 1, 193, 10.2 athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām //
MBh, 1, 194, 7.1 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ /
MBh, 1, 194, 8.2 taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham //
MBh, 3, 14, 13.2 sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān //
MBh, 3, 15, 7.2 purodyānāni sarvāṇi bhedayāmāsa durmatiḥ //
MBh, 3, 16, 15.1 saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ /
MBh, 3, 136, 10.2 nimittam asya mahiṣair bhedayāmāsa vīryavān //
MBh, 3, 136, 13.2 mahiṣair bhedayāmāsa dhanuṣākṣo mahīdharān //
MBh, 3, 218, 17.1 bhedite ca tvayi vibho loko dvaidham upeṣyati /
MBh, 3, 267, 51.2 bhedayāmāsa kapibhir mahānti ca bahūni ca //
MBh, 3, 268, 23.2 bhedayāmāsa laṅkāyāḥ prākāraṃ raghunandanaḥ //
MBh, 5, 77, 14.1 asakṛccāpyahaṃ tena tvatkṛte pārtha bheditaḥ /
MBh, 5, 148, 9.2 tadā mayā samānīya bheditāḥ sarvapārthivāḥ //
MBh, 5, 148, 12.2 bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt //
MBh, 12, 88, 23.1 bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham /
MBh, 12, 89, 10.1 tatastān bhedayitvātha parasparavivakṣitān /
MBh, 12, 106, 10.2 antarair bhedayitvārīn bilvaṃ bilvena śātaya /
MBh, 13, 12, 25.2 bhedayāmāsa tān gatvā nagaraṃ vai nṛpātmajān //
MBh, 13, 12, 28.1 indreṇa bheditāste tu yuddhe 'nyonyam apātayan /
MBh, 13, 108, 5.1 pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ /
Rāmāyaṇa
Rām, Bā, 16, 14.1 vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān /
Rām, Bā, 63, 6.2 tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam //
Rām, Ay, 7, 15.2 viṣādayantī provāca bhedayantī ca rāghavam //
Agnipurāṇa
AgniPur, 9, 30.1 bhedayāmāsa rāmaṃ ca uvācābdhiḥ samāgataḥ /
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
Kāmasūtra
KāSū, 6, 4, 17.12 asya vā mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi /
KāSū, 6, 4, 20.2 anyāṃ bhedayituṃ gamyād anyato gamyam eva vā /
Kātyāyanasmṛti
KātySmṛ, 1, 312.1 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
KātySmṛ, 1, 809.1 prākāraṃ bhedayed yas tu pātayec chātayet tathā /
Liṅgapurāṇa
LiPur, 2, 1, 12.1 mūrcchanāsvarayogena śrutibhedena bheditam /
LiPur, 2, 21, 57.1 ṣaṣṭhena bhedayedātmapraṇavāntaṃ kulākulam /
LiPur, 2, 22, 29.2 pūrvavadvai śivasnānaṃ mantramātreṇa bheditam //
LiPur, 2, 26, 8.1 samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
Nāradasmṛti
NāSmṛ, 2, 1, 147.2 bhedayet taṃ na cānyena hīyetaivaṃ samācaran //
Suśrutasaṃhitā
Su, Sū., 27, 5.2 pakvam abhidyamānaṃ bhedayeddārayedvā /
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 19, 10.1 pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā /
Su, Cik., 22, 67.1 amarmasthaṃ supakvaṃ ca bhedayedgalavidradhim /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Utt., 42, 21.2 uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
Bhāratamañjarī
BhāMañj, 13, 350.2 dānena bhedayitvā ca cakre niṣkaṇṭakāṃ śriyam //
BhāMañj, 13, 398.1 pālayetsvagaṇaṃ rājā pareṣāṃ bhedayedgaṇam /
BhāMañj, 13, 1331.2 bheditā nādhunā vairamāpanne tvayi me nṛpa //
BhāMañj, 14, 83.2 ahaṃkāraḥ sa manaso līlayā kena bhedyate //
Garuḍapurāṇa
GarPur, 1, 31, 12.1 aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet /
GarPur, 1, 34, 10.1 aṇḍamutpādya ca tataḥ oṃ kāreṇaiva bhedayet /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
Hitopadeśa
Hitop, 2, 120.3 kiṃtvanayor mahānanyognyanisargopajātasneha kathaṃ bhedayituṃ śakyaḥ /
Rasārṇava
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 25.2 ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
Tantrāloka
TĀ, 4, 174.1 svātmano bhedanaṃ kṣepo bheditasyāvikalpanam /
TĀ, 6, 11.1 sa eva khātmā meye 'sminbhedite svīkriyonmukhaḥ /
TĀ, 8, 167.1 śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam /
TĀ, 8, 291.1 pāśā āgantukagāṇeśavaidyeśvarabheditāḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 11.1 svargaṣaṭkaṃ bhedayitvā utthitā vāsukī yadā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 33.2 ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet //
ToḍalT, Navamaḥ paṭalaḥ, 18.1 bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake /
Ānandakanda
ĀK, 1, 15, 45.1 atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham /
Bhāvaprakāśa
BhPr, 6, 2, 15.1 kācidāsvādamātreṇa kācidgandhena bhedayet /
BhPr, 6, 2, 15.2 kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā //
Dhanurveda
DhanV, 1, 60.2 yena durvedhyavarmāṇi bhedayettarupattravat //
DhanV, 1, 149.2 bhramantaṃ bhedayedyastu dṛḍhabhedī sa ucyate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.1 nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 56.2 tava vākyena deveśa bhedayāmi purottamam /
SkPur (Rkh), Revākhaṇḍa, 48, 70.1 patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 32.2 devena bheditaṃ tatra śūlāgreṇa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 54, 61.2 śūlena śūlinā yatra bhūbhāgo bheditaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 106, 11.1 śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ /