Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 75.1 kiṃtu yātrānubhūteyam idānīṃ niṣprayojanam /
BKŚS, 4, 43.2 aho putrasya māhātmyaṃ pratyakṣam anubhūyate //
BKŚS, 5, 13.2 anubhūtasukhā cāsi bhrātur bhartuś ca veśmani //
BKŚS, 5, 14.2 anubhūtāni tenāhaṃ śaktā duḥkham upāsitum //
BKŚS, 10, 183.2 sukhāny anubhaviṣyāmi saṃtatānīty acintayat //
BKŚS, 11, 62.2 jīvalokasukhāny eṣa tasmād anubhavatv iti //
BKŚS, 18, 16.2 anubhūtajalakrīḍāḥ khādanti ca pibanti ca //
BKŚS, 18, 459.2 anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ //
BKŚS, 18, 527.1 anubhūtā tvayā tāta yānapātravipattayaḥ /
BKŚS, 18, 622.1 samudradinnayā sārdham anubhūtaṃ ca tatra yat /
BKŚS, 18, 623.1 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā /
BKŚS, 20, 14.2 acirād yāsyatīty etat sa evānubhaviṣyati //
BKŚS, 20, 347.1 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ /
BKŚS, 21, 138.1 anubhūtau tathābhūtau tadādeśau mayādhunā /
BKŚS, 25, 77.2 jvareṇānubhavāmy etām avasthām īdṛśīm iti //