Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 3, 8, 13.0 sahasradhā mahimānaḥ sahasram ity ukthāny eva tad anumadati mahayati //
Aitareyabrāhmaṇa
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 4.1 yadi cin nu tvā dhanā jayantaṃ raṇe raṇe anumadanti viprāḥ /
AVŚ, 14, 1, 47.2 tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 5, 8.2 vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 7.1 viprānumadita iti /
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
Ṛgveda
ṚV, 1, 102, 3.1 taṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame /
ṚV, 1, 115, 3.1 bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ /
ṚV, 1, 173, 7.2 sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ //
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 7, 6, 1.1 pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya /
ṚV, 7, 63, 3.1 vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ /
ṚV, 9, 24, 4.2 sasnir yo anumādyaḥ //
ṚV, 9, 24, 6.1 pavasva vṛtrahantamokthebhir anumādyaḥ /
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 107, 11.2 anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ //
ṚV, 10, 98, 8.2 viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam //
ṚV, 10, 120, 4.1 iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //