Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Āyurvedadīpikā
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 9.1 ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ /
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 9.1 ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 22.1 adite 'numanyasva iti dakṣiṇataḥ prācīnam //
BaudhGS, 1, 3, 23.1 anumate 'numanyasva iti paścād udīcīnam //
BaudhGS, 1, 3, 24.1 sarasvate 'numanyasva ity uttarataḥ prācīnam //
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 4, 37.2 anvamaṃsthāḥ prāsāvīḥ iti mantrān tān saṃnamayati //
BaudhGS, 2, 5, 59.1 athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam /
BaudhGS, 2, 5, 59.2 anumate 'numanyasva iti paścād udīcīnam /
BaudhGS, 2, 5, 59.3 sarasvate 'numanyasva ity uttarataḥ prācīnam /
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 17.0 āpo devyo daivyā hotrāśaṃsinyas tās te hotrāśaṃsinyas tābhir anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 4, 20.0 raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 16, 7.3 tubhyaṃ ca saṃvananāṃs tad agnir anumanyatāmiyaṃ svāheti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 1, 3, 2.0 anumate 'numanyasveti paścāt //
GobhGS, 1, 3, 3.0 sarasvaty anumanyasvety uttarataḥ //
GobhGS, 1, 3, 11.0 samidham ādhāyānuparyukṣya tathaivodakāñjalīn prasiñced anvamaṃsthā iti mantraviśeṣaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 8.0 adite 'numanyasveti dakṣiṇataḥ prācīnam //
HirGS, 1, 2, 9.0 anumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnam //
HirGS, 1, 2, 9.0 anumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnam //
HirGS, 1, 7, 6.0 anvamaṃsthāḥ prāsāvīr iti mantrāntān saṃnamati //
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 1, 20, 3.3 tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām ayam /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 3.0 dakṣiṇato 'gner apāṃ kośaṃ ninayatyadite 'numanyasveti //
JaimGS, 1, 3, 4.0 anumate 'numanyasveti paścāt //
JaimGS, 1, 3, 5.1 sarasvate 'numanyasvetyuttarataḥ /
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
Khādiragṛhyasūtra
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 11.0 anapekṣam etyānumatasya saṃvapanādi karoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā /
KāṭhGS, 40, 10.1 uṣṇāś ca śītāś ca sametya sarvā bṛhaspatiḥ savitā satyadharmā tad anumanyatām /
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 39.0 taṃ dyāvāpṛthivī nānvamanyetām //
MS, 2, 1, 3, 40.0 tam etena bhāgadheyenānvamanyetām //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 2, 1, 30.0 adite 'numanyasva satyāśīr iha manā iti //
MS, 2, 2, 10, 27.0 taṃ dānavā nānvamanyanta //
MS, 2, 2, 10, 28.0 tam etena bhāgadheyenānvamanyanta //
MS, 2, 7, 12, 13.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
Mānavagṛhyasūtra
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 6, 2.6 mama tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām iyaṃ svāheti //
Taittirīyasaṃhitā
TS, 6, 1, 7, 59.0 anumatayaivainayā krīṇāti //
TS, 6, 2, 1, 7.0 patniyaivānumataṃ nirvapati //
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
Taittirīyāraṇyaka
TĀ, 5, 2, 7.5 ābhyām evānumato yajñasya śiraḥ saṃbharati /
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
TĀ, 5, 7, 8.5 devair evainaṃ pitṛbhir anumata ādatte /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 70.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
Vārāhagṛhyasūtra
VārGS, 9, 11.2 tāṃ viśvair devair anumatāṃ mālāmāropayāmi /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 1.2 tā asmai prativedaya cikitvam anumanyatām /
VārŚS, 1, 6, 4, 1.4 anumanyasva suyajā yajeha juṣṭaṃ devebhya idam astu havyam /
Āpastambagṛhyasūtra
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 8.1 pūrvavat pariṣecanam anvamaṃsthāḥ prāsāvīr iti mantrasaṃnāmaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 5.2 teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām //
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 28.1 abhimate 'numate vā bhuktavatsv anācānteṣu piṇḍān nidadhyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
Ṛgvedakhilāni
ṚVKh, 2, 11, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt //
ṚVKh, 3, 15, 3.1 anumate 'numanyasva svānumate 'numanyasva /
ṚVKh, 3, 15, 3.1 anumate 'numanyasva svānumate 'numanyasva /
Buddhacarita
BCar, 3, 39.2 tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma //
BCar, 5, 2.2 vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe //
BCar, 10, 21.2 upopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe //
Carakasaṃhitā
Ca, Sū., 1, 34.2 yathāvat sūtritam iti prahṛṣṭās te 'numenire //
Ca, Sū., 1, 40.1 tāni cānumatānyeṣām tantrāṇi paramarṣibhiḥ /
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 14.0 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti //
Ca, Sū., 12, 15.1 tadātreyavacaḥ śrutvā sarva evānumenire /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Mahābhārata
MBh, 1, 32, 8.3 saha tair notsahe vastuṃ tad bhavān anumanyatām //
MBh, 1, 71, 18.2 anumanyasva māṃ brahman sahasraṃ parivatsarān //
MBh, 1, 78, 39.3 yo me dadyād vayaḥ putrastad bhavān anumanyatām //
MBh, 1, 116, 25.3 na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām //
MBh, 1, 116, 30.40 bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām /
MBh, 1, 130, 14.2 vivāsyamānān kaunteyān anumaṃsyanti karhicit //
MBh, 1, 133, 9.2 adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate /
MBh, 1, 134, 18.13 dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate /
MBh, 1, 149, 12.2 brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃcana //
MBh, 1, 187, 20.3 tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate //
MBh, 1, 213, 4.1 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate /
MBh, 2, 5, 56.2 ghreyāṇi ca mahārāja rakṣantyanumatāstava //
MBh, 2, 28, 51.2 tacca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ //
MBh, 2, 35, 6.3 lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate //
MBh, 2, 41, 16.2 keśavaṃ tacca te bhīṣma na kaścid anumanyate //
MBh, 2, 44, 12.3 etān eva vijeṣyāmi yadi tvam anumanyase //
MBh, 3, 24, 16.2 pratasthire rāṣṭram apetaharṣā yudhiṣṭhireṇānumatā yathāsvam //
MBh, 3, 25, 11.2 yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān //
MBh, 3, 85, 2.1 brāhmaṇānumatān puṇyān āśramān bharatarṣabha /
MBh, 5, 20, 9.1 tad apyanumataṃ karma tathāyuktam anena vai /
MBh, 5, 48, 27.1 trayāṇām eva ca mataṃ tattvam eko 'numanyase /
MBh, 5, 70, 17.1 na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate /
MBh, 5, 126, 29.1 dharmārthāvabhisaṃtyajya saṃrambhaṃ yo 'numanyate /
MBh, 7, 166, 8.1 rāmasyānumataḥ śāstre puraṃdarasamo yudhi /
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 8, 69, 27.2 kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam //
MBh, 9, 59, 29.1 dharmarāja kimarthaṃ tvam adharmam anumanyase /
MBh, 11, 11, 30.2 anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ //
MBh, 12, 7, 26.1 taṃ pitā putragṛddhitvād anumene 'naye sthitam /
MBh, 12, 31, 10.2 parvato 'numataṃ vākyam uvāca munipuṃgavaḥ //
MBh, 12, 90, 15.1 guptaiścārair anumataiḥ pṛthivīm anucārayet /
MBh, 12, 97, 1.3 adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ //
MBh, 12, 122, 5.2 brāhmaṇānām anumato devarṣisadṛśo 'bhavat //
MBh, 12, 139, 62.2 vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām //
MBh, 12, 148, 23.1 kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā /
MBh, 12, 261, 14.2 mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam //
MBh, 12, 297, 2.2 paścād anumatastena papraccha vasumān idam //
MBh, 12, 306, 99.1 dīyate yacca labhate dattaṃ yaccānumanyate /
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 73, 3.2 ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ //
MBh, 13, 73, 4.1 ghātakaḥ khādako vāpi tathā yaścānumanyate /
MBh, 13, 107, 46.2 anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira //
MBh, 13, 116, 39.2 yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate //
MBh, 14, 26, 12.2 pṛcchatastāvato bhūyo gurur anyo 'numanyate //
MBh, 14, 28, 13.1 ya evam anumanyeraṃstān bhavān praṣṭum arhati /
MBh, 14, 88, 17.1 kartum arhati tad rājā bhavāṃścāpyanumanyatām /
MBh, 15, 8, 21.2 sarve hyete 'numānyā me kulasyāsya hitaiṣiṇaḥ //
MBh, 15, 19, 5.2 kṛcchrād iva mahābāhur anumanye viniḥśvasan //
MBh, 17, 3, 4.2 sāsmābhiḥ saha gaccheta tad bhavān anumanyatām //
Manusmṛti
ManuS, 3, 4.1 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
ManuS, 8, 231.2 gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ //
ManuS, 9, 96.2 devarāya pradātavyā yadi kanyānumanyate //
Rāmāyaṇa
Rām, Bā, 66, 24.1 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ /
Rām, Bā, 67, 6.2 kauśikānumate vākyaṃ bhavantam idam abravīt //
Rām, Ay, 18, 38.1 anumanyasva māṃ devi gamiṣyantam ito vanam /
Rām, Ay, 26, 20.2 nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam //
Rām, Ay, 34, 20.2 bhartāraṃ nānumanyante vinipātagataṃ striyaḥ //
Rām, Ay, 38, 7.1 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā /
Rām, Ay, 107, 6.2 āryamārgaṃ prapannasya nānumanyeta kaḥ pumān //
Rām, Ay, 108, 25.2 samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede //
Rām, Ki, 12, 12.2 pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ //
Rām, Ki, 18, 28.2 śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām //
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 22, 2.2 mahārhaśayanopete na vāsam anumanyase //
Rām, Su, 25, 27.2 bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ //
Rām, Su, 50, 2.2 niveditavato dautyaṃ nānumene vibhīṣaṇaḥ //
Rām, Su, 59, 13.1 tataścānumatāḥ sarve samprahṛṣṭā vanaukasaḥ /
Rām, Yu, 36, 22.2 vasudhāyāṃ nirucchvāsau hatāvityanvamanyata //
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 78.2 mauhūrtānumato rājā rātreḥ śāntipuraḥsaram //
Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 2, 214.1 tadevaṃ sthite dhanād ṛte na tatsvajano 'numanyate //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
DKCar, 2, 4, 108.0 maduktaṃ ca kecidanvamanyanta apare punarnininduḥ //
DKCar, 2, 4, 112.0 asya tu pāṇigrāhakasya gatim ananuprapadyamānā bhavatkulaṃ kalaṅkayeyam ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām iti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 4, 133.0 ko doṣaḥ tathāstu iti tātasya matamanvamaṃsi //
DKCar, 2, 5, 92.1 tasmai ceyamanumatā dātum itarasmai na yogyā //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
Kirātārjunīya
Kir, 1, 22.2 makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam //
Kir, 2, 58.2 tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ //
Kumārasaṃbhava
KumSaṃ, 1, 59.1 pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene /
KumSaṃ, 3, 60.2 praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām //
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
KumSaṃ, 7, 93.1 tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām /
KumSaṃ, 8, 48.1 tan muhūrttam anumantum arhasi prastutāya niyamāya mām api /
Kāmasūtra
KāSū, 2, 8, 1.1 nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 21.2 na prajānumato yasmād anyāyeṣu pravartate //
Kāvyādarśa
KāvĀ, 1, 68.1 bhaginībhagavatyādi sarvatraivānumanyate /
Matsyapurāṇa
MPur, 25, 23.2 anumanyasva māṃ brahmansahasraparivatsarān //
MPur, 32, 39.3 yo dadyānme vayaḥ putrastadbhavānanumanyatām //
MPur, 141, 40.1 yasmāttāmanumanyante pitaro daivataiḥ saha /
MPur, 146, 28.2 upāsāmācarattasyāḥ sā cainamanvamanyata //
Nāradasmṛti
NāSmṛ, 2, 1, 23.1 etāny api pramāṇāni bhartā yady anumanyate /
NāSmṛ, 2, 1, 174.1 athavānumato yaḥ syād dvayor vivadamānayoḥ /
NāSmṛ, 2, 7, 3.1 asvāmyanumatād dāsād asataś ca janād rahaḥ /
NāSmṛ, 2, 10, 3.2 yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā //
NāSmṛ, 2, 12, 58.1 kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate /
NāSmṛ, 2, 18, 44.2 tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 11.2 sūtrataḥ sānumantavyā kārikārthapradarśinī //
NāṭŚ, 6, 64.18 teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ /
Saṃvitsiddhi
SaṃSi, 1, 187.2 sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //
Suśrutasaṃhitā
Su, Sū., 5, 20.2 rakṣākarma kariṣyāmi brahmā tad anumanyatām //
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Ka., 2, 13.2 grīvādaurbalyavāksaṅgau pālake 'numatāviha //
Su, Utt., 65, 28.2 yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
Viṣṇusmṛti
ViSmṛ, 8, 9.1 abhihitaguṇasampanna ubhayānumata eko 'pi //
ViSmṛ, 42, 2.2 prāyaścittaṃ budhaḥ kuryād brāhmaṇānumato yathā //
Yājñavalkyasmṛti
YāSmṛ, 2, 72.1 ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit /
YāSmṛ, 3, 301.1 vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam /
YāSmṛ, 3, 334.2 aśvamedhaphalaṃ tasya tad bhavān anumanyatām //
Śatakatraya
ŚTr, 3, 56.2 navaghanamadhupānabhrāntasarvendriyāṇāmavinayamanumantuṃ notsahe durjanānām //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 49.1 pitrā cānumato rājā vāsudevānumoditaḥ /
BhāgPur, 3, 16, 3.2 sa evānumato 'smābhir munayo devahelanāt //
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
BhāgPur, 3, 24, 13.2 bāḍham ity anumanyeta gauraveṇa guror vacaḥ //
BhāgPur, 3, 33, 12.3 svamātrā brahmavādinyā kapilo 'numato yayau //
BhāgPur, 4, 13, 37.1 sa viprānumato rājā gṛhītvāñjalinaudanam /
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
Bhāratamañjarī
BhāMañj, 1, 1287.2 kṛṣṇasyānumato vīro rathī jiṣṇurjahāra tām //
BhāMañj, 13, 575.2 na hi kaścitkṛte kārye kartāramanumanyate //
Garuḍapurāṇa
GarPur, 1, 105, 49.2 vikhyātadoṣaḥ kurvīta guroranumataṃ vratam //
GarPur, 1, 114, 63.1 etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ /
Kathāsaritsāgara
KSS, 3, 1, 111.2 gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ //
KSS, 3, 2, 9.1 sānumene ca virahakleśadāyi tadātmanaḥ /
KSS, 3, 3, 85.1 guhaseno 'numene ca sāntarhāsastathaiva tat /
KSS, 3, 3, 139.1 sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim /
KSS, 3, 5, 5.1 tacchrutvā ca tapas tasya mantriṇo 'pyanumenire /
KSS, 3, 6, 70.1 anumene ca kāmasya janma cetasi dehinām /
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.2 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 34.0 tata enam anvamanyatām //
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 11.1 brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 10, 14.0 anumatyānumato 'nena yajñena yajā iti //