Occurrences

Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 4, 3.0 prokṣyānumānyopapāyya paryagniṃ kṛtvā śāmitraṃ praṇīya vapāśrapaṇībhyām udañcaṃ prakramamāṇam anvārabhante //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
Mahābhārata
MBh, 1, 96, 9.2 vittena kathitenānye balenānye 'numānya ca //
MBh, 1, 96, 50.6 ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam //
MBh, 1, 158, 1.4 āmantrya brāhmaṇaṃ pūrvam abhivādyānumānya ca /
MBh, 3, 7, 10.1 tasya tad vacanaṃ śrutvā rājñas tam anumānya ca /
MBh, 3, 7, 16.1 so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān /
MBh, 3, 23, 51.1 yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ /
MBh, 5, 21, 18.2 dhṛtarāṣṭrastato bhīṣmam anumānya prasādya ca /
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 6, 41, 18.1 śrūyate hi purākalpe gurūn ananumānya yaḥ /
MBh, 6, 41, 19.1 anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ /
MBh, 6, 41, 62.3 anumānya tam ācāryaṃ prāyācchāradvataṃ prati //
MBh, 6, 41, 64.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 71.2 anumānya kṛpaṃ rājā prayayau yena madrarāṭ //
MBh, 6, 41, 73.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 83.2 anumānyātha kaunteyo mātulaṃ madrakeśvaram /
MBh, 6, 93, 12.2 anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata //
MBh, 6, 93, 16.2 anumānya raṇe bhīṣmam ito 'haṃ dvipadāṃ varam //
MBh, 6, 115, 42.1 anumānya mahātmānaṃ bharatānām amadhyamam /
MBh, 7, 1, 17.2 anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam //
MBh, 7, 66, 10.1 vivyādha ca raṇe droṇam anumānya viśāṃ pate /
MBh, 12, 15, 1.3 anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram //
MBh, 12, 56, 1.3 anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 107, 19.2 abhipūjyābhisatkṛtya pūjārham anumānya ca //
MBh, 12, 306, 20.2 pitrā te munibhiścaiva tato 'ham anumānitaḥ //
MBh, 12, 313, 6.2 gāṃ caiva samanujñāya rājānam anumānya ca //
MBh, 14, 71, 26.2 anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ //
MBh, 15, 15, 12.1 anumānya mahārājaṃ tat sadaḥ samprabhāṣya ca /
MBh, 15, 43, 17.3 pūjayāmāsa tam ṛṣim anumānya punaḥ punaḥ //
MBh, 17, 1, 17.1 tato 'numānya dharmātmā paurajānapadaṃ janam /
Rāmāyaṇa
Rām, Bā, 10, 13.1 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca /
Rām, Ay, 2, 8.2 saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān //
Rām, Ki, 58, 12.2 anumānya yathātattvam idaṃ vacanam abravīt //
Rām, Ki, 63, 15.2 anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt //
Rām, Ki, 64, 10.1 teṣāṃ kathayatāṃ tatra sarvāṃstān anumānya ca /
Rām, Ki, 64, 18.2 anumānya mahāprājño jāmbavantaṃ mahākapim //
Rām, Su, 37, 18.2 bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat //
Rām, Su, 59, 12.2 anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe //
Rām, Su, 66, 1.2 tava snehān naravyāghra sauhārdād anumānya ca //
Rām, Yu, 100, 20.1 anumānya mahārājam imaṃ saumya vibhīṣaṇam /
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Utt, 86, 4.2 karotvihātmanaḥ śuddhim anumānya mahāmunim //
Kumārasaṃbhava
KumSaṃ, 8, 21.1 so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam /
Nāradasmṛti
NāSmṛ, 2, 5, 19.2 śaktitaś cānumānyainam antevāsī nivartayet //
Suśrutasaṃhitā
Su, Utt., 57, 16.2 artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam //
Yājñavalkyasmṛti
YāSmṛ, 1, 241.1 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 28.1 bhagavantaṃ parikramya praṇipatyānumānya ca /
Bhāratamañjarī
BhāMañj, 5, 108.2 vimṛṣyovāca vinayādanumānya pitāmaham //
BhāMañj, 5, 482.2 anumānya muhuḥ karṇamidamūce janārdanaḥ //
BhāMañj, 7, 278.1 sa praṇamya guruṃ vṛddhamanumānya prasādya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 60.3 anumānya śriyaṃ devīṃ yadīyaṃ manyate bhavān //
SkPur (Rkh), Revākhaṇḍa, 186, 36.1 anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam /
SkPur (Rkh), Revākhaṇḍa, 220, 36.2 anumānya ca tānpañca paścāt snānaṃ samācaret //